समाचारं
समाचारं
Home> Industry News> १९ तमे चाङ्गचुन चलच्चित्रमहोत्सवे उदयमानशक्तयोः च सम्भाव्यः चौराहा
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-उद्योगस्य कुशल-सञ्चालनेन चलच्चित्र-उद्योगस्य वैश्विक-विकासाय दृढं समर्थनं प्राप्यते । एतेन चलच्चित्रसम्बद्धानि सामग्रीनि, यथा पोस्टराणि, ब्रोशर् च, विश्वे शीघ्रं वितरितुं शक्यन्ते, येन चलच्चित्रमहोत्सवस्य प्रचारार्थं समर्थनं वर्धते अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरणस्य माध्यमेन विश्वस्य सर्वेभ्यः चलच्चित्रकार्यं समये एव चाङ्गचुन्-नगरम् आगन्तुं शक्नोति, येन चलच्चित्रमहोत्सवस्य प्रदर्शनसामग्री समृद्धा भवति तस्मिन् एव काले अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरणेन चलच्चित्र-परिधीय-उत्पादानाम् सीमापार-विक्रयणस्य अपि परिस्थितयः निर्मिताः, येन चलच्चित्र-महोत्सवस्य प्रभावः, आर्थिक-लाभः च अधिकः विस्तारितः
तदतिरिक्तं अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणस्य तीव्रविकासेन चलच्चित्रनिर्माणसम्पदां वैश्विकविनियोगः अपि प्रवर्धितः अस्ति । केचन उन्नताः चलच्चित्रशूटिंग् उपकरणाः, विशेषप्रभावनिर्माणसॉफ्टवेयर इत्यादयः अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणद्वारा चलच्चित्रनिर्माणदलं शीघ्रं प्राप्तुं शक्नुवन्ति, येन चलच्चित्रनिर्माणस्य दक्षतायां गुणवत्तायां च सुधारः भवति अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणस्य सुविधायाः कारणात् अभिनेतानां, कर्मचारिणां च सीमापारं गमनम् अपि सुचारुतरं जातम्, येन चलच्चित्रेषु चलच्चित्रनिर्माणे अन्तर्राष्ट्रीयसहकार्यस्य अधिकाः सम्भावनाः प्राप्यन्ते
परन्तु अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणं चलच्चित्रमहोत्सवे सुविधां जनयति चेदपि तस्य समक्षं केचन आव्हानाः अपि सन्ति । यथा - द्रुतप्रसवस्य समये मालस्य सुरक्षायाः विषयः अस्ति, विशेषतः केषाञ्चन बहुमूल्यं चलच्चित्रचलच्चित्रं, प्रॉप्स् इत्यादीनां कृते परिवहनकाले तेषां क्षतिः नष्टा वा न भवति इति सुनिश्चितं कर्तुं आवश्यकम् तस्मिन् एव काले सीमाशुल्कप्रक्रियाः, शुल्काः च इत्यादयः विषयाः अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणस्य समयसापेक्षतां, व्ययञ्च अपि प्रभावितं कर्तुं शक्नुवन्ति । तदतिरिक्तं यथा यथा द्रुतवितरणव्यापारस्य परिमाणं निरन्तरं वर्धते तथा तथा हरितं स्थायिविकासं च कथं प्राप्तुं शक्यते इति अन्तर्राष्ट्रीयदक्षवितरण-उद्योगस्य सम्मुखे महत्त्वपूर्णः विषयः अपि अस्ति
अद्यतनवैश्वीकरणस्य युगे अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणं विश्वस्य सर्वान् भागान् सम्बद्धं महत्त्वपूर्णं कडिम् अभवत् । १९ तमे चाङ्गचुन-चलच्चित्रमहोत्सवस्य कृते अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरणस्य लाभस्य पूर्णं उपयोगं कृत्वा सम्भाव्यचुनौत्यस्य सामना करणं च चलच्चित्रमहोत्सवस्य गुणवत्तां प्रभावं च सुधारयितुम् सहायकं भविष्यति तथा च प्रेक्षकाणां कृते अधिकं रङ्गिणं चलच्चित्रभोजं आनयिष्यति।