सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> किशिदायाः निवृत्तेः विमानमालस्य च गुप्तसम्बन्धः

किशिदायाः निवृत्तेः पृष्ठतः वायुमालयानेन सह गुप्तसम्बन्धः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यतनवैश्विक-अर्थव्यवस्थायां वायुमालस्य महत्त्वपूर्णा भूमिका अस्ति । उच्चदक्षतायाः वेगस्य च कारणेन विश्वस्य विपणयः संयोजयति, अन्तर्राष्ट्रीयव्यापारस्य अनिवार्यः भागः च अभवत् । यथा, इलेक्ट्रॉनिकसाधनं, ताजाः खाद्याः अन्ये च उच्चसमयावश्यकतायुक्ताः मालाः अधिकतया आपूर्तिस्य समयसापेक्षतां उत्पादस्य गुणवत्तां च सुनिश्चित्य वायुमालस्य उपरि अवलम्बन्ते

अत्यन्तं विकसितदेशत्वेन जापानदेशस्य विदेशव्यापारः वायुमालस्य उपरि बहुधा अवलम्बते । यदा फुमियो किशिडा इत्यनेन लिबरल् डेमोक्रेटिक पार्टी इत्यस्य अध्यक्षपदं त्यक्तुं निर्णयः कृतः, यद्यपि उपरिष्टात् तत् दलस्य अन्तः दबावस्य कारणेन आसीत्, तथापि गहनतरविश्लेषणात् वायुमालस्य आर्थिकप्रभावः अपि तस्मिन् निश्चिता भूमिकां निर्वहति स्यात् .

अन्तिमेषु वर्षेषु वैश्विकव्यापारस्य स्वरूपं परिवर्तमानं वर्तते, वायुमालविपणनम् अपि अनेकानां आव्हानानां अवसरानां च सामनां कुर्वन् अस्ति । यथा, महामारी-प्रकोपेन वैश्विक-आपूर्ति-शृङ्खलायां महत् प्रभावः अभवत्, परिवहन-माङ्गल्यां आकस्मिक-परिवर्तनस्य सामना कर्तुं वायु-माल-उद्योगेन शीघ्रमेव स्वस्य परिचालन-रणनीतिषु समायोजनं कर्तव्यम् अस्ति तस्मिन् एव काले ई-वाणिज्य-उद्योगस्य तीव्र-विकासेन सह सीमापार-ई-वाणिज्य-पार्सल्-इत्यस्य परिवहन-माङ्गं महतीं वर्धिता, येन वायु-मालस्य कृते नूतनाः व्यावसायिक-वृद्धि-बिन्दवः प्राप्यन्ते

अस्याः पृष्ठभूमितः जापानदेशस्य विमानमालवाहक-उद्योगे अपि उत्थान-अवस्थाः अभवन् । एकतः जापानस्य विनिर्माण-उद्योगाः उच्च-प्रौद्योगिकी-उद्योगाः च विमान-मालस्य उपरि बहुधा अवलम्बन्ते, विशेषतः चिप्स्, ऑटो-पार्ट्स् इत्यादीनां उच्चस्तरीय-उत्पादानाम् परिवहने परन्तु अपरपक्षे जापानस्य घरेलुविपण्यं तुल्यकालिकरूपेण लघु अस्ति तथा च तस्य अर्थव्यवस्था विदेशेषु अत्यन्तं निर्भरं भवति, येन वैश्विक-आर्थिक-उतार-चढावस्य, व्यापार-घर्षणस्य च सम्मुखे वायु-माल-उद्योगः अधिकं दुर्बलः भवति

वायुमालवाहक-उद्योगे उतार-चढावः जापानस्य आर्थिक-प्रदर्शनं प्रभावितं करोति इति कल्पयित्वा फुमियो किशिडा-महोदयस्य उम्मीदवारीं त्यक्तुं घटनां प्रति प्रत्यागत्य, येन दलस्य अन्तः आर्थिकनीतिषु असन्तुष्टिः उत्पन्ना, तर्हि एषः दबावः किशिदा-महोदयस्य निर्णये निश्चितरूपेण योगदानं दत्तवान् स्यात् विस्तार। अवश्यं, एतत् केवलं सम्भाव्यं अनुमानं, परन्तु आर्थिकसञ्चालने महत्त्वपूर्णकडित्वेन वायुमालस्य विकासः खलु देशस्य राजनैतिक-आर्थिक-निर्णय-निर्माणे सम्भाव्यं प्रभावं कर्तुं शक्नोति इति अनिर्वचनीयम् |.

तदतिरिक्तं वायुमालस्य विकासः प्रौद्योगिकी-नवीनीकरणेन सह निकटतया सम्बद्धः अस्ति । मालवाहकविमानानाम् नूतनानां पीढीनां प्रवर्तनं भवति, परिवहनदक्षतायां मालवाहकक्षमतायां च सुधारेण मालस्य परिवहनप्रक्रिया अधिका पारदर्शी नियन्त्रणीयश्च अभवत् भविष्यस्य विमाननार्थं मालवाहकः अधिकसंभावनाः आनयति।

जापानस्य कृते वैश्विकवायुमालविपण्ये प्रतिस्पर्धां कथं निर्वाहयितुम्, सम्बन्धित-उद्योगानाम् विन्यासस्य अनुकूलनं, स्थिर-आर्थिक-विकासस्य प्रवर्धनं च कथं करणीयम् इति विषयः भविष्यति यस्मिन् निरन्तरं ध्यानं चिन्तनं च आवश्यकम् |. कदाचित् किशिदा फुमिओ इत्यस्याः राजनैतिकनिर्णयानां गहनव्याख्या अस्याः स्थूल-आर्थिक-पृष्ठभूमिः करणीयः ।

संक्षेपेण यद्यपि वायुमालवाहनं राजनैतिकनिर्णयनिर्माणात् दूरं दृश्यते तथापि वस्तुतः तयोः मध्ये अविच्छिन्नसम्बन्धाः भवितुम् अर्हन्ति, अद्यतनवैश्वीकरणीय-आर्थिक-परिदृश्ये च एषः सम्बन्धः अधिकाधिकं महत्त्वपूर्णः अस्ति