सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> "रूस-यूक्रेन-द्वन्द्वस्य अन्तर्गतं वायुपरिवहनमालवाहनस्य चराः चुनौतयः च"

"रूस-युक्रेन-सङ्घर्षस्य अन्तर्गतं वायुमालवाहनपरिवहनस्य चराः चुनौतयः च" ।


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वैश्विकव्यापारस्य महत्त्वपूर्णसमर्थनरूपेण विमानमालपरिवहनस्य कार्यक्षमतायाः समयसापेक्षतायाः च कृते सर्वदा अनुकूलः अस्ति । परन्तु रूस-युक्रेन-सङ्घर्षस्य प्रकोपेण मूलतः स्थिरं परिवहनजालं बाधितं जातम् । अनेकमार्गाणां समायोजनं वा निलम्बनं वा कर्तव्यं जातम्, यस्य परिणामेण अधिकः शिपिङ्गव्ययः, दीर्घकालं यावत् वितरणसमयः च अभवत् ।

द्वन्द्वक्षेत्रेषु वायुक्षेत्रप्रतिबन्धाः एव वायुमालपरिवहनस्य सम्मुखे प्राथमिकः विषयः अस्ति । विमानस्य सुरक्षां सुनिश्चित्य विमानसेवाभिः द्वन्द्वक्षेत्रेषु उड्डयनं परिहरितव्यम् । अस्य अर्थः अस्ति यत् मूलतः प्रत्यक्षमार्गाः परिवृत्ताः अभवन्, उड्डयनमाइलाः वर्धिताः, इन्धनस्य उपभोगः च वर्धितः, अतः परिवहनव्ययः वर्धितः यूरोपदेशात् एशियापर्यन्तं मार्गं उदाहरणरूपेण गृह्यताम्, पूर्वं रूसी-युक्रेन-वायुक्षेत्रेण गच्छन्तः मार्गाः बन्दाः अभवन्, ततः परं विमानसेवाभिः अन्येषु प्रदेशेषु उड्डयनं कर्तुं व्यवस्थितम्, येन विमानयानस्य समयः कतिपयैः घण्टाभिः विस्तारितः, परिवहनव्ययः च वर्धितः विपुल।

तदतिरिक्तं द्वन्द्वजन्यभूराजनैतिकतनावानां कारणात् केषुचित् देशेषु द्वन्द्वक्षेत्रेभ्यः अथवा द्वन्द्वसम्बद्धदेशेभ्यः मालवस्तुषु आयातनिर्यातप्रतिबन्धाः सख्ताः नियामकपरिपाटाः च कार्यान्विताः सन्ति एतेन विमानमालपरिवहनस्य प्रक्रियाः अधिकाः बोझिलाः भवन्ति, येन विमानस्थानके मालवाहनस्य निरोधस्य समयः, जोखिमः च वर्धते ।

उच्चमूल्यं कालसंवेदनशीलं च मालम् यत् विमानयानस्य उपरि निर्भरं भवति, यथा इलेक्ट्रॉनिक-उत्पादाः, चिकित्सा-आपूर्तिः इत्यादयः, रूस-युक्रेन-सङ्घर्षेण उत्पन्ना अनिश्चिततायाः कारणात् आपूर्तिशृङ्खलायां प्रचण्डः दबावः अभवत् सम्भाव्यविलम्बस्य सामना कर्तुं व्यवसायेभ्यः सूचीं वर्धयितुं अभवत्, यत् क्रमेण परिचालनव्ययस्य वृद्धिं करोति, पूंजीं च बद्धं करोति ।

तथापि संकटाः अवसरान् अपि आनयन्ति । केचन विमानसेवाः, रसदकम्पनयः च मार्गाणां लचीलतया समायोजनं कृत्वा परिचालनप्रतिमानानाम् अनुकूलनं कृत्वा कठिनपरिस्थितौ सफलतां प्राप्तवन्तः यथा, केचन कम्पनयः अन्येषां वैकल्पिकमार्गानां विकासं उपयोगं च वर्धितवन्तः, समीपस्थेषु देशेषु विमानस्थानकैः सह सहकार्यं सुदृढं कृतवन्तः, मालवाहनस्थापनस्य कार्यक्षमतायाः उन्नतिं च कृतवन्तः तस्मिन् एव काले उन्नतसूचनाप्रौद्योगिक्याः साहाय्येन वयं मालवाहनस्य वास्तविकसमये अनुसरणं निरीक्षणं च साक्षात्कर्तुं शक्नुमः, सम्भाव्यसमस्यानां समये प्रतिक्रियां दातुं शक्नुमः, जोखिमान् न्यूनीकर्तुं च शक्नुमः

अस्मिन् वैश्विकसंकटस्य मध्यं वायुपरिवहनमालवाहक-उद्योगस्य निरन्तरं नवीनतां कर्तुं परिवर्तनस्य अनुकूलनं च आवश्यकं यत् भविष्ये उत्पद्यमानानां अधिकानां आव्हानानां सामना कर्तुं शक्नोति |. तस्मिन् एव काले अन्तर्राष्ट्रीयसमुदायेन मिलित्वा द्वन्द्वानां शान्तिपूर्णनिराकरणं प्रवर्तयितुं वैश्विकव्यापारस्य विमानपरिवहन-उद्योगानाम् च स्थिरविकासवातावरणं निर्मातव्यम् |.

संक्षेपेण वक्तुं शक्यते यत् रूस-युक्रेन-सङ्घर्षेण विमानयानस्य मालवाहनस्य च कृते बहवः कष्टानि, आव्हानानि च आगतानि, परन्तु परिवर्तनशील-अन्तर्राष्ट्रीय-स्थितेः अनुकूलतायै नवीनतायाः परिवर्तनस्य च गतिं त्वरयितुं उद्योगः अपि प्रेरितवान्