सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योग समाचार> "उद्यमलाभवृद्धिः, निवासी आयवृद्धिः करपरिवर्तनं च गहनविश्लेषणम्"

"उद्यमलाभवृद्धिः, निवासी आयवृद्धिः करपरिवर्तनं च गहनविश्लेषणम्"।


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्राधान्यकरशुल्कनीतयः विपण्यजीवनशक्तिं प्रोत्साहयितुं, उद्यमविकासं प्रवर्धयितुं, निवासिनः आयं वर्धयितुं च निर्मिताः सन्ति। प्राधान्यनीतीनां आनन्दं प्राप्य उद्यमाः स्वलाभं वर्धयितुं निवेशं वर्धयितुं उत्पादनपरिमाणं च विस्तारयितुं समर्थाः भवितुम् अर्हन्ति, अतः अधिकानि कार्यावकाशाः सृज्यन्ते, निवासिनः आयवृद्धिं च वर्धयितुं शक्नुवन्ति

परन्तु न्यूनकरराजस्वस्य अर्थः राजकोषीयराजस्वस्य दीर्घकालीनः न्यूनता न भवति । दीर्घकालं यावत् उद्यमानाम् वृद्धिः, निवासिनः उपभोगशक्तिवर्धनं च करवृद्धेः ठोसमूलं स्थापयिष्यति। तत्सह, एतेन करसंरचनायाः अनुकूलनं अपि प्रवर्धते औद्योगिक उन्नयनं नवीनविकासं च प्रवर्धयति ।

अस्मिन् आर्थिकदृश्ये विमानयानमालस्य अपि महत्त्वपूर्णा भूमिका अस्ति । कुशलं विमानयानं मालवाहनं च मालस्य परिसञ्चरणं शीघ्रं कर्तुं शक्नोति, निगमस्य रसदव्ययस्य न्यूनीकरणं कर्तुं शक्नोति, निगमस्य लाभस्य अधिकं प्रचारं कर्तुं च शक्नोति । तत्सह, निवासिनः समृद्धतरं उत्पादचयनं प्रदाति, परोक्षरूपेण तेषां जीवनस्य गुणवत्तां च सुधारयति ।

वैश्विक आर्थिकसमायोजनस्य सन्दर्भे विमानयानस्य मालवाहनस्य च महत्त्वं अधिकाधिकं प्रमुखं जातम् । न केवलं घरेलुविपण्यं संयोजयति, अपितु अन्तर्राष्ट्रीय-आर्थिक-व्यापार-सहकार्यस्य स्थानं विस्तारयति । प्रौद्योगिक्याः निरन्तरं उन्नतिं कृत्वा विमानयानस्य मालवाहनस्य च कार्यक्षमतायां सेवागुणवत्तायां च निरन्तरं सुधारः अभवत्, येन उद्यमानाम् वैश्विकप्रतिस्पर्धायां भागं ग्रहीतुं दृढं समर्थनं प्राप्यते

विमानयानमालस्य विकासः अपि बहुभिः कारकैः प्रतिबन्धितः अस्ति । यथा, अपर्याप्तं आधारभूतसंरचनानिर्माणं अपूर्णमार्गजालं जनयितुं शक्नोति तथा च मालवाहनस्य कार्यक्षमतां प्रभावितं कर्तुं शक्नोति । तदतिरिक्तं उच्चसञ्चालनव्ययेन विमानपरिवहनकम्पनीषु अपि किञ्चित् दबावः उत्पन्नः अस्ति ।

विमानपरिवहनमालस्य स्थायिविकासं प्रवर्तयितुं सर्वकाराणां उद्यमानाञ्च मिलित्वा कार्यं कर्तव्यम् । सर्वकारेण आधारभूतसंरचनायाः निवेशः वर्धयितुं, नीतिवातावरणस्य अनुकूलनं कर्तव्यं, प्रौद्योगिकी नवीनतां प्रतिभासंवर्धनं च प्रोत्साहयितव्यम्। उद्यमानाम् प्रबन्धनं सुदृढं कर्तव्यं, सेवास्तरं सुदृढं कर्तव्यं, सक्रियरूपेण च विपणानाम् विस्तारः करणीयः ।

संक्षेपेण, उद्यमलाभवृद्धिः, निवासिनः आयवृद्धिः, करपरिवर्तनं च इति सम्बन्धः एकः जटिलः गतिशीलः च प्रणाली अस्ति, यस्मिन् विमानयानस्य मालवाहनस्य च अनिवार्यभूमिकां निर्वहति अस्माभिः विविधकारकाणां व्यापकरूपेण विचारः करणीयः, स्थायि-आर्थिक-विकासः, साधारण-सामाजिक-प्रगतिः च प्राप्तुं वैज्ञानिक-उचित-नीतयः रणनीतयः च निर्मातव्याः |.