समाचारं
समाचारं
Home> उद्योगसमाचारः> समयस्य नूतनसन्दर्भस्य अन्वेषणम् : चीन-ब्राजील-सहकार्यस्य उद्योगपरिवर्तनस्य च परस्परं संयोजनम्
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अनेकेषु उद्योगेषु परिवहनक्षेत्रे विशेषतया नाटकीयः परिवर्तनः भवति । विशेषतः यदा मालवाहनस्य विषयः आगच्छति तदा विभिन्नाः परिवहनविधयः सामाजिकापेक्षाभिः, प्रौद्योगिकीप्रगतेः च अनुकूलतां निरन्तरं कुर्वन्ति ।परिवहनस्य कुशलमार्गत्वेन वैश्विक अर्थव्यवस्थायां विमानयानस्य महत्त्वपूर्णा भूमिका अस्ति ।द्रुततरं सुरक्षितं च विशेषतां कृत्वा उच्चमूल्यं, समयसंवेदनशीलं मालम् आदर्शं परिवहनविकल्पं प्रदाति । परन्तु तस्य उच्चव्ययस्य अपि अर्थः अस्ति यत् केषुचित् सन्दर्भेषु सर्वे मालाः वायुमार्गेण परिवहनार्थं न उपयुक्ताः भवन्ति । अस्य कृते अस्माभिः मालस्य स्वरूपं, परिवहनदूरता, व्ययः इत्यादीनां विविधकारकाणां व्यापकरूपेण विचारः करणीयः, येन सर्वाधिकं उपयुक्तं परिवहनपद्धतिः चयनं भवति
आर्थिकवैश्वीकरणस्य त्वरणेन सह अन्तर्राष्ट्रीयव्यापारस्य परिमाणं निरन्तरं विस्तारं प्राप्नोति, मालवाहनस्य मागः अपि वर्धमानः अस्ति । अस्मिन् क्रमे विमानयानस्य लाभाः क्रमेण स्पष्टाः अभवन् । एतेन मालस्य परिवहनसमयः बहु लघुः भवति, सूचीव्ययस्य न्यूनीकरणं, आपूर्तिशृङ्खलायाः कार्यक्षमता च सुधारः भवति । यथा - इलेक्ट्रॉनिक-उत्पादानाम्, ताजानां खाद्यानां च इत्यादिषु उद्योगेषु विमानयानव्यवस्था अनिवार्यः भागः अभवत् ।
परन्तु विमानयानस्य अपि केचन आव्हानाः सन्ति ।प्रथमं, ईंधनस्य मूल्येषु उतार-चढावः विमानसेवायाः परिचालनव्ययस्य प्रत्यक्षं प्रभावं करिष्यति । यदा तैलस्य मूल्यं वर्धते तदा विमानयानस्य व्ययः अपि वर्धते, येन केचन ग्राहकाः अन्येषां, अल्पमहत्त्वपूर्णानां शिपिङ्गपद्धतीनां चयनं कर्तुं शक्नुवन्ति । द्वितीयं, विमानयानस्य आधारभूतसंरचनायाः निर्माणार्थं विमानस्थानकस्य निर्माणं, धावनमार्गस्य परिपालनं च सहितं बृहत् परिमाणं पूंजीनिवेशस्य आवश्यकता भवति । तदतिरिक्तं विमानयानं मौसमं, विमानयाननियन्त्रणं च इत्यादिभिः कारकैः अपि प्रभावितं भवति, येन विमानविलम्बः वा रद्दीकरणं वा भवितुम् अर्हति तथा च मालवाहनस्य अनिश्चितता आनेतुं शक्नोति
एतासां आव्हानानां निवारणाय विमानयान-उद्योगः अपि निरन्तरं नवीनतां, सुधारं च कुर्वन् अस्ति । विमानसेवाः मार्गानाम् अनुकूलनं कृत्वा ईंधनदक्षतायां सुधारं कृत्वा व्ययस्य न्यूनीकरणं कुर्वन्ति । तस्मिन् एव काले ड्रोन्, ब्लॉकचेन् प्रौद्योगिकी इत्यादीनां केषाञ्चन नूतनानां प्रौद्योगिकीनां प्रयोगेन विमानयानस्य विकासाय अपि नूतनाः अवसराः प्राप्ताः
अहमद रेशेदः उपस्थितः कार्यक्रमः प्रति प्रत्यागत्य चीन-पाकिस्तानयोः आर्थिकसहकार्यस्य कृते अस्य आयोजनस्य महत्त्वम् अस्ति ।चीनस्य महत्त्वपूर्णसाझेदारत्वेन पाकिस्तानस्य ऊर्जा, आधारभूतसंरचनानिर्माणादिक्षेत्रेषु व्यापकं सहकार्यं वर्तते । प्रौद्योगिक्यां राजधानीयां च चीनस्य लाभैः पाकिस्तानस्य विकासाय अपि दृढं समर्थनं प्राप्तम् अस्ति । एषः सहकार्यः न केवलं द्वयोः देशयोः आर्थिकविकासं प्रवर्धयति, अपितु क्षेत्रीयस्थिरतायाः समृद्धेः च योगदानं ददाति ।
भविष्ये विकासे वयं अधिकानि नवीनतानि, सफलतां च द्रष्टुं प्रतीक्षामहे, येन मालवाहनस्य परिवहनं अधिकं कुशलं, सुविधाजनकं, पर्यावरण-अनुकूलं च भविष्यति |. विमानयानं वा अन्ये परिवहनविधयः वा, ते नित्यं परिवर्तमानस्य विपण्यवातावरणे स्वकीयं स्थितिं विकासस्थानं च प्राप्नुयुः
संक्षेपेण मालवाहनक्षेत्रे विमानयानस्य महत्त्वपूर्णा भूमिका अस्ति, परन्तु तस्य विकासे अपि अनेकानि आव्हानानि, अवसराः च सन्ति ।अस्माभिः उद्योगप्रवृत्तिषु निरन्तरं ध्यानं दातुं आवश्यकता वर्तते तथा च तत्कालीनविकासस्य आवश्यकतानां अनुकूलतायै अन्वेषणं नवीनतां च निरन्तरं कर्तुं आवश्यकम्।