समाचारं
समाचारं
Home> उद्योग समाचार> आधुनिक आर्थिकव्यवस्थायां परिवहनस्य अचलसम्पत्स्य च समन्वितविकासः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
आधुनिकरसदस्य महत्त्वपूर्णभागत्वेन वैश्विक अर्थव्यवस्थायाः संचालने विमानपरिवहनमालदक्षतायाः प्रमुखा भूमिका अस्ति । एतेन मालस्य परिवहनसमयः लघुः भवति, आपूर्तिशृङ्खलायाः कार्यक्षमता च वर्धते । अचलसम्पत्-उद्योगः जनानां आवास-आवश्यकताभिः, नगर-विकास-नियोजनेन च सम्बद्धः अस्ति ।
स्थूल-आर्थिकदृष्ट्या विमानयानस्य मालवाहनस्य च विकासः सम्बन्धित-उद्योगानाम् समृद्धिं चालयितुं शक्नोति । यथा, प्रायः विमानस्थानकानाम् परितः रसदनिकुञ्जाः औद्योगिकनिकुञ्जाः च निर्मिताः भवन्ति, येन बहवः कम्पनयः निवसितुं आकर्षयन्ति, येन स्थानीया आर्थिकवृद्धिः, रोजगारस्य अवसराः च प्रवर्धिताः भवन्ति एतेन अप्रत्यक्षरूपेण अचलसम्पत्त्याः विपण्यं अपि प्रभावितं भविष्यति, येन परितः वाणिज्यिक-आवासीय-अचल-सम्पत्त्याः माङ्गं चालयिष्यति ।
अपरपक्षे अचलसम्पत्विपण्यस्य स्थिरविकासः विमानपरिवहनमालस्य अपि दृढं समर्थनं ददाति । उत्तमं नगरनियोजनं, आधारभूतसंरचनानिर्माणं च विमानस्थानकस्य विस्ताराय, संचालनाय च आवश्यकं भूमिं, सहायकसुविधां च प्रदातुं शक्नोति । तस्मिन् एव काले स्थिरं जीवनवातावरणं अधिकप्रतिभाप्रवाहं आकर्षयितुं शक्नोति, विमानपरिवहन-उद्योगाय पर्याप्तं मानवसंसाधनं च प्रदातुं शक्नोति ।
क्षेत्रीयविकासे विमानयानस्य मालवाहनस्य च विकासस्य, अचलसम्पत्विपण्यस्य क्रियाकलापस्य च मध्ये एकः निश्चितः सहसम्बन्धः अस्ति । केचन परिवहनकेन्द्रनगराः विमानयानस्य सुविधायाः कारणात् बहूनां उद्यमानाम् निवेशानां च आकर्षणं कृतवन्तः, येन नगरस्य तीव्रविकासः प्रवर्धितः एतेन न केवलं वाणिज्यिक-अचल-सम्पत्त्याः समृद्धिः प्रवर्धते, अपितु आवासीय-विपण्ये माङ्ग-वृद्धिः अपि चाल्यते ।
परन्तु विमानपरिवहनमालस्य, अचलसम्पत्-उद्योगानाम् समन्वितः विकासः सुचारुरूपेण न अभवत् । यथा, विमानस्थानकस्य कोलाहलस्य पर्यावरणीयप्रभावस्य च परितः स्थावरजङ्गमस्य मूल्ये किञ्चित् नकारात्मकं प्रभावः भवितुम् अर्हति । तस्मिन् एव काले विमानयानस्य चक्रीय उतार-चढावस्य प्रभावः प्रासंगिकक्षेत्राणां अर्थव्यवस्थायां, अचलसम्पत्विपण्ये च भवितुम् अर्हति ।
द्वयोः समन्वितविकासस्य प्रवर्धनार्थं सर्वकारेण उद्यमैः च उपायानां श्रृङ्खला करणीयम् । सर्वकारेण योजनां प्रबन्धनं च सुदृढं कर्तव्यं, विमानस्थानकानाम्, अचलसम्पत्परियोजनानां च तर्कसंगतव्यवस्था करणीयम्, तयोः मध्ये द्वन्द्वस्य न्यूनीकरणं करणीयम्। उद्यमाः विमानयानस्य सेवागुणवत्तां कार्यक्षमतां च सुधारयितुम्, अचलसम्पत्विपण्ये माङ्गल्यां परिवर्तनं प्रति ध्यानं दातुं, विकासरणनीतयः समये समायोजयितुं च सक्रियरूपेण नवीनतां कुर्वन्तु।
संक्षेपेण विमानयानमालवाहन-अचल-सम्पत्-उद्योगाः परस्परनिर्भराः सन्ति, परस्परं प्रभावं च कुर्वन्ति । द्वयोः समन्वितं विकासं साक्षात्कृत्य एव वयं स्थायि-आर्थिक-विकासं सामाजिक-प्रगतिं च उत्तमरीत्या प्रवर्धयितुं शक्नुमः |