सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचार> विमानयानस्य सैन्यकार्यक्रमस्य च परस्परं सम्बद्धः प्रभावः

विमानयानमालस्य सैन्यकार्यक्रमस्य च खण्डः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रथमं आर्थिकदृष्ट्या अन्तर्राष्ट्रीयव्यापारस्य विकासाय विमानयानमालवाहनं महत्त्वपूर्णम् अस्ति । एकं कुशलं वायुमालजालं विश्वस्य उत्पादन-उपभोगस्थानानि शीघ्रं संयोजयितुं, मालस्य परिसञ्चरणं त्वरितुं, विपण्यस्य तत्कालीन-आवश्यकतानां पूर्तये च कर्तुं शक्नोति वैश्वीकरणस्य युगे विभिन्नदेशानां अर्थव्यवस्थाः परस्परनिर्भराः सन्ति, वायुमालस्य सुचारुप्रवाहः उद्यमानाम् आपूर्तिशृङ्खलास्थिरतायाः, विपण्यप्रतिस्पर्धायाः च प्रत्यक्षतया सम्बद्धः अस्ति

परन्तु यदा वयं सैन्यक्षेत्रं प्रति ध्यानं प्रेषयामः तदा स्थितिः जटिला भवति । यथा, चीनीयवायुसेनायाः एच्-६के-विमानं प्रथमवारं रूसी-बम्ब-विमानानाम् अनुसरणं कृत्वा बेरिंग्-सागरं, अलास्का-समीपं च गतः यद्यपि एतत् मुख्यतया सैन्य-रणनीतिक-स्तरस्य कार्यवाही अस्ति तथापि अन्तर्राष्ट्रीय-राजनैतिक-स्थितौ परिवर्तनं अनिवार्यतया करिष्यति एतादृशी सैन्यकार्याणि प्रासंगिकक्षेत्रेषु तनावस्य वृद्धिं जनयितुं शक्नुवन्ति, तस्मात् वायुयानमालस्य मार्गनियोजनं सुरक्षा च प्रभाविता भवति

यथा, येषु क्षेत्रेषु तनावः अधिकः भवति, तत्र विमानसेवाभिः स्वमार्गस्य सुरक्षायाः पुनर्मूल्यांकनं करणीयम्, सम्भाव्यं जोखिमपूर्णं वायुक्षेत्रं च परिहरितुं शक्यते । एतेन न केवलं विमानयानस्य समयः, व्ययः च वर्धते, अपितु मालवाहनस्य विलम्बः अपि भवितुम् अर्हति । तस्मिन् एव काले तनावपूर्णा स्थितिः देशान् विमानयानस्य पर्यवेक्षणं समीक्षां च सुदृढं कर्तुं प्रेरयितुं शक्नोति, येन परिचालनजटिलता अनिश्चितता च वर्धते

अपरपक्षे चीनदेशं निवारयितुं अमेरिकादेशस्य परमाणुशस्त्रागारस्य उपरि निर्भरतायाः विषये अमेरिकनचिन्तनसमूहानां शोधमतानि प्रमुखशक्तयः मध्ये सामरिकक्रीडां प्रतिबिम्बयन्ति। एतादृशः क्रीडा वैश्विकराजनैतिक-आर्थिक-परिदृश्यं किञ्चित्पर्यन्तं प्रभावितं करोति, यस्य क्रमेण वायुयान-माल-उद्योगे श्रृङ्खला-प्रतिक्रिया भवति अन्तर्राष्ट्रीयराजनैतिक-अस्थिरतायाः सन्दर्भे व्यापारिकसाझेदारानाम् मध्ये विश्वासः क्षीणः भवितुम् अर्हति, येन व्यापारस्य परिमाणस्य न्यूनता भवितुम् अर्हति, यत् प्रत्यक्षतया वायुमालस्य माङ्गं प्रभावितं करोति

तदतिरिक्तं सैन्यकार्यक्रमैः विमानपरिवहनमालस्य प्रौद्योगिक्याः विकासः अपि प्रवर्तयितुं शक्यते । सम्भाव्यधमकीनां प्रतिक्रियां दातुं परिवहनसुरक्षां सुनिश्चित्य वायुमालक्षेत्रं उन्नतप्रौद्योगिकीनां अनुसन्धानं, विकासं, अनुप्रयोगं च कर्तुं निवेशं वर्धयितुं शक्नोति। यथा विमानरक्षाप्रणालीनां सुदृढीकरणं, संचारस्य तथा नेविगेशनस्य सटीकतायां सुधारः, मालसुरक्षानिरीक्षणप्रौद्योगिक्याः अनुकूलनं इत्यादयः। एतेषु प्रौद्योगिकीषु प्रगतिः न केवलं जटिलवातावरणेषु विमानयानमालस्य संचालनक्षमतायां सुधारं कर्तुं साहाय्यं करिष्यति, अपितु उद्योगाय नूतनविकासावकाशान् अपि आनेतुं शक्नोति।

संक्षेपेण विमानयानमालस्य सैन्यकार्यक्रमस्य च अविच्छिन्नसम्बन्धः अस्ति । अस्माकं एतेषां संयोजनानां पूर्णतया स्वीकारः करणीयः, तथा च वायुपरिवहनस्य मालवाहक-उद्योगस्य च निरन्तर-स्वस्थ-विकासः सुनिश्चित्य जटिल-नित्य-परिवर्तमान-अन्तर्राष्ट्रीय-वातावरणे संतुलनं स्थिरतां च अन्वेष्टव्यम् |.