सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> "नवयुगे औद्योगिकपरस्परक्रिया तथा एकीकरण"

"नवयुगे औद्योगिकपरस्परक्रिया तथा एकीकरण"।


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चङ्गिंग्-समूहस्य विकास-इतिहासः चीनस्य चलच्चित्र-उद्योगस्य उदयस्य साक्षी अस्ति । प्रारम्भिक कठिनप्रारम्भात् अद्यत्वे उद्योगस्य नेता भवितुं यावत् समृद्धः अनुभवः संसाधनं च सञ्चितः अस्ति । स्वस्य लाभस्य उपरि अवलम्ब्य चाङ्गचुन्-नगरे क्रमेण एकं सम्पूर्णं चलच्चित्र-उद्योगशृङ्खलां निर्मितवती, यत्र निर्माणस्य, निर्माणस्य, वितरणस्य च सर्वान् पक्षान् आच्छादितम् अस्ति ।

परन्तु एतेषां प्रत्यक्षतया विमानयानस्य सम्बन्धः न दृश्यते । परन्तु यदि भवन्तः गभीरं खनन्ति तर्हि भवन्तः पश्यन्ति यत् पर्दापृष्ठे विमानयानस्य महत्त्वपूर्णा सहायकभूमिका भवति । चलच्चित्रनिर्माणार्थं आवश्यकाः उच्चस्तरीयाः उपकरणाः, विशेषप्रभावप्रोप्स् इत्यादीनि प्रायः विश्वस्य सर्वेभ्यः क्रयणस्य आवश्यकता भवति । एतेषां वस्तूनाम् द्रुततरं सुरक्षितं च परिवहनार्थं विमानमालवाहनं निःसंदेहं सर्वोत्तमः विकल्पः अस्ति ।

तत्सह चलच्चित्रस्य वैश्विकप्रचारः अपि विमानयानयानात् अविभाज्यः अस्ति । विभिन्नेषु अन्तर्राष्ट्रीयचलच्चित्रमहोत्सवेषु चलच्चित्रप्रतिः प्रचारसामग्री च समये एव वितरितुं आवश्यकम् अस्ति । विमानमालवाहनेन एतानि महत्त्वपूर्णवस्तूनि समये एव गन्तव्यस्थाने आगच्छन्ति इति सुनिश्चितं कर्तुं शक्यते, अतः चलच्चित्रस्य अन्तर्राष्ट्रीयप्रसारस्य दृढं गारण्टी प्राप्यते ।

न केवलं तत्, चलचित्र-दूरदर्शन-उद्योगस्य विकासेन सह स्थानस्य शूटिंग्-विषये अधिकाधिकाः आग्रहाः उद्भवन्ति । कदाचित् अद्वितीयप्राकृतिकदृश्यानि वा ऐतिहासिकस्थलानि वा अनुसरणार्थं चालकदलस्य अन्यस्थानानि गन्तुं आवश्यकता भवति । अस्मिन् सन्दर्भे अभिनेतानां, कर्मचारिणां, बहूनां चलच्चित्रनिर्माणसाधनानाम् परिवहनार्थं वायुमालस्य कार्यक्षमता विशेषतया महत्त्वपूर्णा भवति ।

अपरपक्षे विमानयानस्य दृष्ट्या अन्यैः उद्योगैः अपि अस्य विकासः प्रभावितः अस्ति । यथा, इलेक्ट्रॉनिक-उपकरण-निर्माण-उद्योगे प्रगतिः अभवत्, येन वायु-माल-वाहने निगरानीय-उपकरणाः, मार्गदर्शन-प्रणाल्याः च उन्नतिः अभवत्, येन परिवहनस्य सुरक्षायां, सटीकतायां च सुधारः अभवत्

पर्यटन-उद्योगं दृष्ट्वा यथा यथा जनानां यात्रायाः आवश्यकताः वर्धन्ते तथा तथा विमानयानजालस्य विस्तारः अनुकूलनं च भवति । एतेन न केवलं पर्यटकानां कृते अधिकाः विकल्पाः प्राप्यन्ते, अपितु विमानमालस्य अधिकमार्गाः, विपणयः च उद्घाटिताः भवन्ति । वायुमालस्य कृते पर्यटनस्य समृद्धेः अर्थः अस्ति यत् पर्यटनस्मारिका, विशेषवस्तूनाम् इत्यादीनां मालवाहनस्य अधिका माङ्गलिका।

अन्तर्राष्ट्रीयव्यापारक्षेत्रे विविधवस्तूनाम् तीव्रप्रसारणं कुशलरसदव्यवस्थायाः उपरि निर्भरं भवति । गतिलाभेन उच्चमूल्यवर्धितवस्तूनाम् परिवहनार्थं विमानयानं प्रथमः विकल्पः अभवत् । एतेन विमानमालवाहककम्पनयः सेवागुणवत्तायां निरन्तरं सुधारं कर्तुं व्यावसायिकव्याप्तिविस्तारं च कर्तुं प्रेरिताः भवन्ति ।

संक्षेपेण यद्यपि चाङ्गिंग्-समूहस्य चाङ्गचुन्-नगरस्य च चलच्चित्र-उद्योगः, विमान-परिवहनं च उपरिष्टात् भिन्नक्षेत्रेषु अन्तर्भवति तथापि आर्थिकवैश्वीकरणस्य औद्योगिक-एकीकरणस्य च सन्दर्भे ते अविच्छिन्नरूपेण सम्बद्धाः सन्ति एषः सम्पर्कः परस्परं प्रवर्धयति, संयुक्तरूपेण च स्वस्व-उद्योगानाम् विकासं प्रगतिं च प्रवर्धयति ।