सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचार> मालवाहनपरिवहनस्य दृष्ट्या सामाजिकघटनानां उद्योगप्रवृत्तीनां च अवलोकनम्

मालवाहनपरिवहनस्य दृष्ट्या सामाजिकघटनानां उद्योगप्रवृत्तीनां च अवलोकनम्


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रेलमालवाहनं उदाहरणरूपेण गृह्यताम्, बल्क कार्गो परिवहने अस्य अद्वितीयाः लाभाः सन्ति । स्थिरपरिवहनमार्गाः, बृहत् परिवहनस्य परिमाणं च ऊर्जा, कच्चामालम् इत्यादीनां परिवहनार्थं महत्त्वपूर्णं विकल्पं करोति । परन्तु रेलमालवाहनस्य अपर्याप्तलचीलता, सीमितस्थानकव्याप्तिः इत्यादीनां आव्हानानां सामना अपि भवति ।

लघुमध्यमदूरपरिवहनस्य लचीलतायाः सुविधायाश्च कारणेन मार्गमालवाहनस्य महत्त्वपूर्णं स्थानं वर्तते । इदं द्वारे द्वारे सेवां साक्षात्कर्तुं शक्नोति, विविधरसदस्य आवश्यकतां च पूरयितुं शक्नोति । परन्तु मार्गमालवाहनस्य अपि अधिकयानव्ययः, यातायातस्य जामः इत्यादयः समस्याः सन्ति ।

दीर्घदूरपर्यन्तं, उच्चमात्रायां मालवाहनार्थं जलजन्यमालवाहनस्य प्रमुखा भूमिका भवति । अस्य परिवहनव्ययः तुल्यकालिकरूपेण न्यूनः अस्ति, परन्तु अस्य परिवहनवेगः मन्दः, प्राकृतिकस्थित्या महतीं प्रतिबन्धितः च अस्ति ।

विमानयानमालवाहनविषये अस्माकं ध्यानं प्रति पुनः। अस्य द्रुतवेगस्य, प्रबलसमयानुभवस्य च विलक्षणलक्षणं वर्तते । उच्चमूल्यवर्धितानां तात्कालिकरूपेण आवश्यकानां वस्तूनाम् कृते प्रायः विमानयानं प्रथमः विकल्पः भवति ।

वायुमालवाहनानि अल्पकाले एव मालस्य गन्तव्यस्थानं प्रति प्रदातुं शक्नुवन्ति, येन मालस्य ताजगी, समयसापेक्षता च सुनिश्चिता भवति । यथा, ताजानां उत्पादानाम्, उच्चस्तरीयविद्युत्पदार्थानाम् इत्यादीनां परिवहनसमयस्य सख्ताः आवश्यकताः सन्ति, विमानयानव्यवस्था च एताः आवश्यकताः सम्यक् पूर्तयितुं शक्नोति ।

परन्तु विमानयानेन मालवाहनस्य काश्चन सीमाः सन्ति । प्रथमं उच्चव्ययः, येन केषाञ्चन मूल्यसंवेदनशीलवस्तूनाम् विमानयानस्य चयनं असम्भवं भवति । द्वितीयं, विमानयानस्य क्षमता तुल्यकालिकरूपेण सीमितं भवति, यदा परिवहनस्य परिमाणं बृहत् भवति तदा माङ्गं पूरयितुं न शक्नोति ।

वर्तमान वैश्वीकरणस्य आर्थिकवातावरणे विमानयानस्य मालवाहनस्य च विकासः अन्तर्राष्ट्रीयव्यापारेण सह निकटतया सम्बद्धः अस्ति । सीमापार-ई-वाणिज्यस्य उदयेन सह अन्तर्राष्ट्रीय-वस्तूनाम् आदान-प्रदानं अधिकाधिकं भवति, द्रुत-दक्ष-परिवहन-पद्धतीनां माङ्गल्यं च वर्धते लाभैः सह विमानयानमालस्य सीमापारव्यापारे अधिकाधिकं महत्त्वपूर्णा भूमिका भवति ।

तत्सह विमानयानमालवाहनस्य विकासः अपि प्रौद्योगिक्याः नवीनतायाः कारणेन चालितः अस्ति । नूतनविमानानाम् अनुसन्धानविकासः, विमाननरसदप्रौद्योगिक्याः उन्नतिः च परिवहनदक्षतायां सुधारं कृत्वा व्ययस्य न्यूनीकरणं सम्भवं कृतवान् उदाहरणार्थं, अधिक उन्नतमालवाहकविमानस्य डिजाइनं मालवाहकक्षमतां वर्धयितुं शक्नोति तथा च ईंधनदक्षतां अनुकूलितुं शक्नोति बुद्धिमान् रसदप्रबन्धनप्रणाल्याः मालवस्तुनिरीक्षणं प्रसंस्करणदक्षतां च सुधारयितुम् अर्हति;

तदतिरिक्तं नीतिवातावरणस्य वायुयानमालवाहनस्य विकासे अपि महत्त्वपूर्णः प्रभावः भवति । सरकारीविमाननीतयः, व्यापारनीतयः, तत्सम्बद्धाः नियामकपरिपाटाः च प्रत्यक्षतया वा परोक्षतया वा वायुयानस्य मालवाहनस्य च संचालनं विकासं च प्रभावितं करिष्यन्ति।

विमानयानस्य मालवाहनस्य च विकासेन सम्बन्धित-उद्योगानाम् अपि अवसराः, आव्हानानि च आगतानि सन्ति । रसदकम्पनीनां कृते वायुमालवाहनव्यापारस्य अनुकूलनं, सेवागुणवत्तासुधारः, परिचालनव्ययस्य न्यूनीकरणं च कथं करणीयम् इति भयंकरविपण्यप्रतिस्पर्धायां विजयस्य कुञ्जी अस्ति विमानस्थानकानाम् कृते विमानमालस्य वर्धमानमागधायाः अनुकूलतायै सुविधासु सेवास्तरयोः च निरन्तरं सुधारः करणीयः ।

व्यापकसामाजिकदृष्ट्या विमानयानस्य मालवाहनस्य च विकासस्य प्रभावः रोजगारस्य, क्षेत्रीयआर्थिकविकासस्य इत्यादिषु पक्षेषु अपि भवति एतेन विमानचालकाः, विमानसेविकाः, स्थलकर्मचारिणः, रसदव्यवस्थापकाः इत्यादयः बहवः रोजगारस्य अवसराः सृज्यन्ते । तस्मिन् एव काले केचन महत्त्वपूर्णाः वायुमालवाहककेन्द्रनगराः अपि स्वस्य अद्वितीयभौगोलिकस्थानस्य विकसितपरिवहनजालस्य च कारणेन क्षेत्रीयआर्थिकविकासे महत्त्वपूर्णस्थानं धारयन्ति

परन्तु विमानयानस्य, मालवाहनस्य च विकासे ये काश्चन समस्याः उत्पद्यन्ते, तान् वयं उपेक्षितुं न शक्नुमः । यथा, वायुयानस्य उच्च ऊर्जा-उपभोगः, कार्बन-उत्सर्जनं च पर्यावरणस्य उपरि दबावं जनयति । आर्थिकविकासस्य अनुसरणं कुर्वन् कथं स्थायिविकासः प्राप्तुं शक्यते इति महत्त्वपूर्णः विषयः यस्य विषये विमानयानस्य मालवाहनस्य च उद्योगस्य चिन्तनस्य समाधानस्य च आवश्यकता वर्तते।

संक्षेपेण आधुनिकरसदव्यवस्थायाः महत्त्वपूर्णभागत्वेन विमानपरिवहनमालवाहनस्य विकासः न केवलं आर्थिकसमृद्ध्या सह सम्बद्धः, अपितु सामाजिकप्रगतेः अपि निकटतया सम्बद्धः अस्ति अस्माभिः तस्य लाभाय पूर्णं क्रीडां दातुं, आव्हानानां प्रतिक्रियां दातुं, विमानपरिवहनस्य मालवाहक-उद्योगस्य च स्वस्थं स्थायिविकासं च प्रवर्तयितुं आवश्यकम् |.