सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> आस्ट्रेलियादेशस्य पूर्वप्रधानमन्त्रिणः भाषणस्य औद्योगिकपरिवर्तनस्य च गहनः अन्तरक्रिया

आस्ट्रेलियादेशस्य पूर्वप्रधानमन्त्री भाषणं औद्योगिकपरिवर्तनैः सह गहनं च अन्तरक्रिया


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यतनसमाजस्य विभिन्नक्षेत्रेषु विकासाः परस्परं प्रभावं कुर्वन्ति । यथा प्रौद्योगिक्याः प्रगतिः जनानां जीवनशैल्यां परिवर्तनं करिष्यति तथा राजनैतिकभाषणम् अपि अन्तर्राष्ट्रीय-आर्थिक-सहकार्यं, आदान-प्रदानं च किञ्चित्पर्यन्तं प्रभावितं कर्तुं शक्नोति । विमानयानं मालवाहनं च उदाहरणरूपेण गृहीत्वा तस्य विकासः एकान्तः नास्ति, अपितु अनेककारकाणां संयुक्तप्रभावस्य अधीनः अस्ति ।

आधुनिकरसदव्यवस्थायाः महत्त्वपूर्णभागत्वेन वैश्विक अर्थव्यवस्थायाः विकासे विमानपरिवहनमालवाहनस्य महती भूमिका अस्ति । एतत् मालस्य द्रुतं कुशलं च परिवहनं साक्षात्कर्तुं शक्नोति, आपूर्तिशृङ्खलाचक्रं लघु कर्तुं शक्नोति, उद्यमानाम् प्रतिस्पर्धायां सुधारं कर्तुं च शक्नोति । परन्तु अस्य विकासः सुचारु-नौकायानं न भवति, बहुभिः कारकैः प्रतिबन्धितः, प्रभावितः च भवति ।

नीतिपर्यावरणस्य दृष्ट्या विभिन्नसरकारानाम् व्यापारनीतयः विमाननियन्त्रणनीतयः च विमानयानयानस्य मालवाहनस्य च प्रत्यक्षः प्रभावं करिष्यन्ति। यथा, व्यापारघर्षणस्य कारणेन शुल्कस्य वृद्धिः भवितुम् अर्हति, येन मालस्य आयातनिर्यातस्य परिमाणं प्रभावितं भविष्यति, तस्मात् वायुमालस्य माङ्गल्यं प्रभावितं भविष्यति तस्मिन् एव काले विमाननियन्त्रणनीतिषु समायोजनं यथा मार्गानाम् उद्घाटनं प्रतिबन्धः च, उड्डयनसमयस्य आवंटनं इत्यादयः विमानयानमालस्य परिचालनदक्षतां व्ययञ्च प्रभावितं करिष्यन्ति

आर्थिकस्थितौ परिवर्तनेन विमानयानमालवाहने अपि महत्त्वपूर्णः प्रभावः भवति । वैश्विक-आर्थिक-वृद्धेः कालखण्डे उपभोक्तृमागधा प्रबलं भवति, निगम-उत्पादन-क्रियाकलापाः बहुधा भवन्ति, मालवाहनस्य माङ्गल्यम् अपि वर्धते, येन विमान-परिवहन-मालवाहनस्य विस्तृतं विपण्यस्थानं प्राप्यते तद्विपरीतम् आर्थिकमन्दतायाः समये उपभोगः संकुचति, कम्पनयः उत्पादनं, सूचीं च न्यूनीकरोति, मालवाहनस्य माङ्गल्यं च न्यूनीभवति, विमानयानस्य मालवाहनस्य च व्यापारः अपि प्रभावितः भविष्यति

प्रौद्योगिक्याः विकासः अपि विमानयानस्य मालवाहनस्य च परिवर्तनं प्रवर्धयति महत्त्वपूर्णं बलम् अस्ति । नवीनविमानानाम् अनुसन्धानेन विकासेन च ईंधनदक्षतायां मालवाहकक्षमतायां च सुधारः अभवत्, तथा च रसदसूचनाप्रौद्योगिक्याः अनुप्रयोगेन मालस्य अनुसरणं प्रबन्धनं च अधिकं सटीकं कुशलं च अभवत्, येन स्वचालितभारस्य अवरोहणस्य च उपयोगे सुधारः अभवत् उपकरणैः मालवाहनस्य कार्यक्षमतायाः उन्नतिः अभवत्, श्रमव्ययः, समयविलम्बः च न्यूनीकृतः अस्ति ।

विपण्यप्रतियोगितायाः परिदृश्ये परिवर्तनं उपेक्षितुं न शक्यते। यथा यथा विमानयानविपण्यं उद्घाटितं भवति तथा तथा अधिकाधिकाः विमानसेवाः मालक्षेत्रे प्रविष्टाः, स्पर्धा च अधिकाधिकं तीव्रा अभवत् । बृहत् विमानसेवाः स्वस्य स्केललाभानां, संजालकवरेजस्य च कारणेन विपण्यां वर्चस्वं धारयन्ति, यदा तु लघुविमानसंस्थाः विभेदितसेवानां, लचीलसञ्चालनरणनीत्याः च माध्यमेन जीवितस्य स्थानं अन्विषन्ति तदतिरिक्तं रेलमार्गः, राजमार्गः इत्यादीनां अन्येषां परिवहनविधानानां विकासेन अपि विमानपरिवहनमालवाहने किञ्चित् प्रतिस्पर्धात्मकदबावः स्थापितः ।

आस्ट्रेलियादेशस्य पूर्वप्रधानमन्त्री कीटिङ्ग् इत्यस्य टिप्पणीं प्रति प्रत्यागत्य यद्यपि तेषां विमानयानेन मालवाहनेन च सह प्रत्यक्षः सम्बन्धः नास्ति इति भासते तथापि स्थूलस्तरात् अन्तर्राष्ट्रीयराजनैतिकस्थितेः स्थिरता देशानाम् आर्थिकसहकार्यं प्रभावितं करिष्यति। यदि अन्तर्राष्ट्रीयराजनैतिकस्थितिः तनावपूर्णा भवति तर्हि व्यापारे बाधा भवितुम् अर्हति, यस्य परोक्षं नकारात्मकः प्रभावः विमानयानमालस्य उपरि भविष्यति । तद्विपरीतम् अन्तर्राष्ट्रीयव्यापारस्य आर्थिकसहकार्यस्य च प्रवर्धनार्थं विमानयानस्य मालवाहनस्य च विकासाय अनुकूलपरिस्थितयः निर्मातुं शान्तिपूर्णं स्थिरं च अन्तर्राष्ट्रीयवातावरणं अनुकूलं भवति

संक्षेपेण, विमानयानस्य मालवाहनस्य च विकासः एकः जटिलः प्रणाली परियोजना अस्ति, यः नीतिः, अर्थव्यवस्था, प्रौद्योगिकी, प्रतिस्पर्धा च इत्यादिभिः बहुभिः कारकैः व्यापकरूपेण प्रभावितः अस्ति एतान् कारकान् पूर्णतया अवगत्य ग्रहणं कृत्वा एव वयं विमानयानस्य मालवाहक-उद्योगस्य च स्थायि-स्वस्थ-विकासं अधिकतया प्रवर्तयितुं शक्नुमः |.