समाचारं
समाचारं
Home>उद्योगसमाचारः>चीन-ब्राजीलयोः सहकार्यस्य नवीनावकाशानां अन्तर्गतं परिवहनउद्योगपरिवर्तनम्
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
व्यापारः देशानाम् संचारस्य महत्त्वपूर्णः मार्गः अस्ति, तस्मिन् परिवहन-उद्योगस्य प्रमुखा भूमिका अस्ति । एकः कुशलः द्रुतगतिः च परिवहनमार्गः इति नाम्ना विमानयानस्य महत्त्वं वर्धमानं जातम् ।
आर्थिकदृष्ट्या कुशलपरिवहनं मालस्य परिसञ्चरणं त्वरितुं, व्ययस्य न्यूनीकरणं, निगमप्रतिस्पर्धासु सुधारं च कर्तुं शक्नोति । इलेक्ट्रॉनिक-उत्पादानाम् उदाहरणरूपेण गृहीत्वा, तेषां परिवहनस्य समयसापेक्षतायाः, सुरक्षायाः च विषये अत्यन्तं उच्चाः आवश्यकताः सन्ति, अतः विमानयानं प्रथमः विकल्पः अभवत्
विमानयानस्य विकासेन सम्बद्धानां उद्योगानां उन्नयनमपि प्रवर्धितम् अस्ति । विमाननिर्माणप्रौद्योगिक्याः नवीनता निरन्तरं भवति, नूतनानां सामग्रीनां प्रयोगेन विमानं लघुतरं, ऊर्जा-बचने च अधिकं भवति । तत्सह विमानयानरसदस्य बुद्धिमान् प्रबन्धनव्यवस्था अपि निरन्तरं सुधरति ।
परन्तु विमानयानस्य अपि केचन आव्हानाः सन्ति । यथा - उच्चः परिचालनव्ययः, ऊर्जायाः उपभोगः, पर्यावरणीयप्रभावः च । सततविकासं प्राप्तुं प्रौद्योगिकीसंशोधनविकासः, नीतिमार्गदर्शनम् इत्यादिषु पक्षेषु प्रयत्नाः करणीयाः सन्ति ।
भविष्ये विज्ञानस्य प्रौद्योगिक्याः च अग्रे विकासेन विमानयानस्य अधिकानि सफलतानि भविष्यन्ति इति अपेक्षा अस्ति । यथा नूतन ऊर्जाविमानानाम् अनुसन्धानविकासः, विमानयानव्यवस्थापनव्यवस्थानां अनुकूलनम् इत्यादयः । एताः प्रगतिः वैश्विकव्यापारे आर्थिकविकासे च नूतनजीवनशक्तिं प्रविशति।
संक्षेपेण चीन-ब्राजील्-देशयोः सहकार्यं वैश्विक-अर्थव्यवस्थायाः विकासः च एकस्य कुशलस्य स्थायि-परिवहन-उद्योगस्य समर्थनात् अविभाज्यः अस्ति, यस्मिन् विमानयानस्य महत्त्वपूर्णा भूमिका भविष्यति |.