सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योग समाचार> हरित परिवर्तन के सन्दर्भ में नवीन रसद प्रवृत्तियाँ

हरितरूपान्तरणस्य पृष्ठभूमितः रसदक्षेत्रे नवीनाः प्रवृत्तयः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतोत्पादनलिङ्केषु परिवर्तनम्

स्रोत-उत्पादनस्य हरित-रूपान्तरणं कम्पनीभ्यः उत्पादन-प्रक्रियाणां अनुकूलनार्थं, संसाधन-अपव्ययस्य न्यूनीकरणाय च प्रेरयति । एतेन रसदस्य परिवहनस्य च अधिकानि आवश्यकतानि अग्रे स्थापितानि, यथा अधिकं सटीकं सूचीप्रबन्धनं, अधिककुशलं वितरणनियोजनं च । तस्मिन् एव काले हरित-उत्पादन-अवधारणानां प्रचारेन पर्यावरण-प्रदूषणं न्यूनीकर्तुं रसद-पैकेजिंग्-क्षेत्रे नवीनतां अपि प्रवर्धितम् अस्ति ।

टर्मिनल उपभोक्तृमागधायां परिवर्तनम्

उपभोक्तृणां हरितपदार्थानाम् प्राधान्यं वितरणप्रक्रियायां पर्यावरणसंरक्षणं स्थायित्वं च प्रति ध्यानं दातुं रसदस्य आवश्यकता वर्तते। अस्य अर्थः अस्ति यत् परिवहनविधानानां चयनं अधिकसावधानीपूर्वकं करणीयम्, यत्र न्यून उत्सर्जनस्य, ऊर्जा-कुशलस्य परिवहनस्य प्राथमिकता दीयते । तदतिरिक्तं टर्मिनल् उपभोगस्य व्यक्तिगतप्रवृत्तौ अपि रसदस्य सशक्ततरलचीलता, प्रतिक्रियाशीलता च आवश्यकी भवति ।

हरितरूपान्तरणस्य विमानपरिवहनस्य च सम्भाव्यसम्बन्धः

अस्मिन् सन्दर्भे यद्यपि विमानयानस्य कुशलं द्रुतं च इति लाभः अस्ति तथापि उच्च ऊर्जा-उपभोगस्य, कार्बन-उत्सर्जनस्य च समस्याः उपेक्षितुं न शक्यन्ते परन्तु प्रौद्योगिक्याः उन्नत्या सह विमानपरिवहन-उद्योगः अपि हरितविकासमार्गाणां सक्रियरूपेण अन्वेषणं कुर्वन् अस्ति । यथा, अधिक ऊर्जा-कुशल-विमान-इञ्जिनस्य विकासः, ईंधनस्य उपभोगं न्यूनीकर्तुं मार्ग-नियोजनस्य अनुकूलनं च । तत्सह, वायुमालस्य अन्येषां परिवहनविधानानां च सहकारिसहकार्यं रसदस्य आवश्यकतानां पूर्तये समग्रपर्यावरणप्रभावं न्यूनीकर्तुं अपि शक्नोति

रसद-उद्योगे हरित-परिवर्तनस्य समग्रः प्रभावः

व्यापकं हरितरूपान्तरणं रसद-उद्योगं सूचनानिर्माणनिर्माणं सुदृढं कर्तुं संसाधनानाम् इष्टतमं आवंटनं प्राप्तुं च प्रेरयति। बृहत् आँकडा, इन्टरनेट् आफ् थिङ्ग्स् इत्यादीनां प्रौद्योगिकीनां अनुप्रयोगेन रसदकम्पनयः परिवहनकाले ऊर्जायाः उपभोगस्य उत्सर्जनस्य च वास्तविकसमये निरीक्षणं कर्तुं तदनुरूपं सुधारस्य उपायं कर्तुं च शक्नुवन्ति तदतिरिक्तं हरितरूपान्तरणं पर्यावरणसंरक्षणचुनौत्यस्य संयुक्तरूपेण प्रतिक्रियां दातुं उद्योगस्य प्रतिस्पर्धां च वर्धयितुं रसदकम्पनीनां मध्ये सहकार्यं एकीकरणं च प्रवर्धयति।

भविष्यस्य सम्भावनाः सामनाकरणरणनीतयः च

हरितरूपान्तरणस्य प्रवृत्तेः अनुकूलतायै रसदकम्पनीभिः हरितप्रौद्योगिकीसंशोधनविकासयोः प्रतिभाप्रशिक्षणयोः च निवेशः वर्धनीया। रसद-उद्योगस्य स्थायि-दिशि विकासाय मार्गदर्शनार्थं सर्वकारेण अधिक-कठोर-पर्यावरण-विनियमानाम्, नीतीनां च निर्माणस्य आवश्यकता वर्तते |. तत्सह, अन्तर्राष्ट्रीयसहकार्यं सुदृढं करणं, उन्नतहरितरसद-अनुभवात् शिक्षितुं च मम देशस्य रसद-उद्योगस्य प्रगतेः प्रवर्धनस्य अपि महत्त्वपूर्णाः उपायाः सन्ति |. संक्षेपेण चीनस्य अर्थव्यवस्थायाः समाजस्य च व्यापकं हरितरूपान्तरणं रसद-उद्योगे गहनपरिवर्तनानि अवसरानि च आनयत्, रसदस्य महत्त्वपूर्णभागत्वेन विमानयानस्य अपि परिवर्तनस्य अस्मिन् तरङ्गे सक्रियरूपेण एकीकृत्य संयुक्तरूपेण हरित-कुशल-रसद-निर्माणस्य आवश्यकता वर्तते | व्यवस्था।