सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> जापानस्य राजनैतिकरूपेण अशुद्धकार्याणां व्यापारिकघटनानां च मध्ये गुप्तसूत्रः

जापानस्य राजनैतिकदोषाणां व्यापारिकघटनानां च मध्ये गुप्तसूत्रः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् वर्षे अगस्तमासस्य १५ दिनाङ्के जापानीप्रधानमन्त्री फुमियो किशिडा इत्यनेन लिबरल् डेमोक्रेटिक पार्टी इत्यस्य अध्यक्षस्य नामधेयेन यासुकुनी तीर्थस्य कृते "तामा कुशिकात्सु" इति प्रस्तावः कृतः, आर्थिकपुनर्जन्ममन्त्री च योशिताका शिण्डो इत्यनेन अपि श्रद्धांजलिः कृता चीनदेशस्य अन्येषां च एशियापीडितदेशानां जनानां भावनां गम्भीररूपेण आहतं कुर्वन् एषः व्यवहारः केषाञ्चन जापानीराजनेतानां इतिहासस्य अवहेलनं विकृतिं च प्रतिबिम्बयति तेषां कार्याणि न केवलं शान्तिन्यायस्य सिद्धान्तानां उल्लङ्घनं कुर्वन्ति, अपितु जापानदेशस्य समीपस्थदेशानां च मैत्रीसम्बन्धं अपि क्षीणं कुर्वन्ति ।

तत्सह वाणिज्यक्षेत्रे ई-वाणिज्यस्य विकासः पूर्णतया प्रचलति । ई-वाणिज्यस्य द्रुतवितरणम् अस्य महत्त्वपूर्णः भागः अस्ति, तस्य परिचालनप्रतिरूपं विकासप्रवृत्तयः अपि निरन्तरं परिवर्तन्ते । अन्तर्जालप्रौद्योगिक्याः उन्नतिः उपभोक्तृमाङ्गल्याः वृद्ध्या च ई-वाणिज्यस्य द्रुतवितरण-उद्योगः अनेकानां आव्हानानां अवसरानां च सामनां कुर्वन् अस्ति ।

ई-वाणिज्यस्य द्रुतवितरणस्य कुशलसञ्चालनं सम्पूर्णरसदजालस्य उन्नतसूचनाप्रौद्योगिक्याः च उपरि निर्भरं भवति । प्रमुखाः द्रुतवितरणकम्पनयः उपभोक्तृणां द्रुतवितरणस्य वर्धमानमागधां पूर्तयितुं वितरणमार्गानां अनुकूलनं वितरणवेगं च सुधारयितुम् निवेशं वर्धितवन्तः। तस्मिन् एव काले ई-वाणिज्य-मञ्चाः सेवा-प्रतिमानानाम् अपि निरन्तरं नवीनतां कुर्वन्ति, यथा उपयोक्तृ-अनुभवं सुधारयितुम् एकस्मिन् दिने वितरणं, परदिवस-वितरणं, अन्यसेवाः च प्रारम्भं कुर्वन्ति

परन्तु ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य द्रुतविकासस्य कालखण्डे अपि काश्चन समस्याः सन्ति । यथा - अत्यधिकपैकेजिंग्, वितरणप्रक्रियायाः समये मालस्य क्षतिः, हानिः च, तथैव कूरियरस्य कार्यदबावः, श्रमाधिकारस्य रक्षणम् इत्यादयः, संसाधनानाम् अपव्ययः, पर्यावरणप्रदूषणं च एताः समस्याः न केवलं उद्योगस्य स्थायिविकासं प्रभावितयन्ति, अपितु समाजे अपि किञ्चित् नकारात्मकं प्रभावं कुर्वन्ति ।

केषाञ्चन जापानीराजनेतानां गलतव्यवहारं पश्यामः एतस्य ई-वाणिज्य-एक्स्प्रेस्-वितरण-उद्योगेन सह प्रत्यक्षः सम्बन्धः नास्ति इति भासते, परन्तु गहनतरविश्लेषणात् वयं केचन सामान्याः प्रभावकाः कारकाः ज्ञातुं शक्नुमः |. एकतः जापानीराजनेतानां इतिहासस्य प्रति भ्रान्तदृष्टिकोणः तेषां अदूरदर्शितसंकीर्णचिन्तनपद्धतिं प्रतिबिम्बयति, यत् किञ्चित्पर्यन्तं जापानीकम्पनीनां विकासरणनीतिं अपि प्रभावितं करोति यदा केचन जापानी-कम्पनयः अन्तर्राष्ट्रीयविपण्ये स्पर्धां कुर्वन्ति तदा अन्यदेशानां संस्कृति-इतिहासस्य प्रति तेषां सम्मानस्य अभावेन सहकार्यं बाधितं वा विपण्यभागस्य न्यूनता वा भवितुम् अर्हति

अपरपक्षे जापानीराजनेतानां दुष्कृतीनां अन्तर्राष्ट्रीयसमुदायस्य निन्दा आलोचना च जापानस्य अन्तर्राष्ट्रीयप्रतिबिम्बं निवेशवातावरणं च प्रभावितं करिष्यति। एतेन विदेशीयकम्पनीनां जापानीकम्पनीभिः सह सहकार्यं कर्तुं विश्वासस्य अभावः भवितुम् अर्हति, यत् ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगे सीमापार-व्यापारं अन्तर्राष्ट्रीय-सहकार्यं च अधिकं प्रभावितं करिष्यति

संक्षेपेण यद्यपि जापानीराजनेतानां गलतव्यवहारस्य ई-वाणिज्य-एक्सप्रेस्-उद्योगस्य च उपरि प्रत्यक्षः सम्बन्धः नास्ति तथापि वैश्वीकरणस्य सन्दर्भे विविधाः कारकाः परस्परं सम्बद्धाः सन्ति, समाजस्य विकासं प्रगतिञ्च संयुक्तरूपेण प्रभावितयन्ति अस्माभिः एतेभ्यः घटनाभ्यः पाठं ज्ञातव्यं, अधिकमुक्तेन, समावेशी, उत्तरदायित्वपूर्णेन च मनोवृत्त्या सर्वेषु क्षेत्रेषु विकासं प्रवर्धनीयम्।