समाचारं
समाचारं
Home> Industry News> केन्द्रीयबैङ्कस्य नियमनान्तर्गतं ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य विकासः परिवर्तनं च
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
ई-वाणिज्यस्य उदयेन द्रुतवितरणव्यापारस्य उदयः जातः । उपभोक्तृणां ऑनलाइन-शॉपिङ्ग्-विषये उत्साहेन एक्स्प्रेस्-वितरण-कम्पनयः सेवा-गुणवत्तायां, वितरण-वेगं च निरन्तरं सुधारयितुम् प्रेरिताः सन्ति । प्रसवस्य प्रारम्भिकदिनात् अद्यतनस्य समानदिवसस्य, परदिने, घण्टायाः अपि वितरणपर्यन्तं द्रुतवितरण-उद्योगः उपभोक्तृणां आवश्यकतानां पूर्तये मार्गे निरन्तरं प्रगतिम् करोति
परन्तु द्रुतवितरण-उद्योगे अपि अनेकानि आव्हानानि सन्ति । अधिकाधिकं तीव्रं विपण्यप्रतिस्पर्धायाः कारणात् बहुधा मूल्ययुद्धानि, संपीडितलाभमार्जिनाः च अभवन् । तस्मिन् एव काले वर्धमानः श्रमव्ययः, परिवहनव्ययः, पर्यावरणसंरक्षणस्य आवश्यकता च द्रुतवितरणकम्पनीषु प्रचण्डं दबावं जनयति
केन्द्रीयबैङ्केन स्थूलनियन्त्रणप्रयासान् वर्धयितुं स्वरः निर्धारितः, यस्य ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगे अपि अप्रत्यक्षः प्रभावः भवति । स्थूल-आर्थिक-नीतिषु समायोजनं ई-वाणिज्य-कम्पनीनां वित्तपोषण-वातावरणं विकास-रणनीतिं च प्रभावितं कर्तुं शक्नोति, यत् ततः द्रुत-वितरण-उद्योगाय प्रसारितं भविष्यति उदाहरणार्थं, शिथिला मौद्रिकनीतिः ई-वाणिज्यकम्पनीभ्यः स्वव्यापारपरिमाणस्य विस्तारं कर्तुं प्रेरयितुं शक्नोति, तस्मात् द्रुतवितरणमागधायाः वृद्धिं चालयितुं शक्नोति तद्विपरीतम्, कठोरनीतिः ई-वाणिज्यकम्पनीनां सावधानीपूर्वकं निवेशं कर्तुं शक्नोति, तथा च द्रुतवितरणव्यापारस्य मात्रा अपि भवितुम् अर्हति किञ्चित्पर्यन्तं दमिताः भवन्तु।
अस्मिन् सन्दर्भे एक्स्प्रेस् डिलिवरी कम्पनीभ्यः स्वस्य परिचालनप्रतिमानस्य निरन्तरं नवीनतां अनुकूलनं च कर्तुं आवश्यकम् अस्ति । बुद्धिमान् प्रौद्योगिक्याः अनुप्रयोगः प्रमुखः अभवत् । बृहत् आँकडा, कृत्रिमबुद्धिः इत्यादीनां तकनीकीसाधनानाम् माध्यमेन रसदस्य वितरणस्य च सटीकं पूर्वानुमानं अनुकूलनं च प्राप्तुं शक्यते, येन परिवहनदक्षतायां सुधारः भवति, व्ययस्य न्यूनता च भवति तस्मिन् एव काले वयं ई-वाणिज्यकम्पनीभिः सह सहकार्यं सुदृढं करिष्यामः तथा च विपण्यप्रतिस्पर्धां वर्धयितुं नूतनानां व्यापारप्रतिमानानाम् सेवापद्धतीनां च संयुक्तरूपेण अन्वेषणं करिष्यामः।
तदतिरिक्तं द्रुतवितरण-उद्योगे अपि हरित-विकासस्य विषये ध्यानं दातव्यम् । पर्यावरणसंरक्षणस्य जागरूकतायाः वर्धनेन उपभोक्तृभ्यः एक्स्प्रेस् पैकेजिंग् इत्यस्य पर्यावरणस्य आवश्यकताः अधिकाधिकाः भवन्ति । उद्यमाः पर्यावरणप्रदूषणं न्यूनीकर्तुं स्थायिविकासं प्राप्तुं च पर्यावरणसौहृदसामग्रीणां अनुसन्धानविकासयोः उपयोगयोः निवेशं वर्धयितव्याः।
संक्षेपेण वक्तुं शक्यते यत् ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगः अवसरानां, आव्हानानां च मध्ये अग्रे गच्छति । समयस्य तालमेलं कृत्वा, विपण्यपरिवर्तनस्य निरन्तरं अनुकूलतां च कृत्वा एव वयं तीव्रप्रतिस्पर्धायां अजेयरूपेण तिष्ठितुं शक्नुमः, आर्थिकसामाजिकविकासे अधिकं योगदानं दातुं शक्नुमः।