समाचारं
समाचारं
Home> Industry News> अचलसम्पत्बाजारस्य नवीनप्रवृत्तेः पृष्ठतः सम्भाव्यः प्रवर्धनः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
ई-वाणिज्यस्य उदयेन जनानां उपभोगपद्धतिः जीवनशैली च परिवर्तिता । ई-वाणिज्य-मञ्चानां लोकप्रियतायाः कारणात् ऑनलाइन-शॉपिङ्ग् मुख्यधारायां जातम्, येन न केवलं रसद-उद्योगस्य तीव्र-विकासः अभवत्, अपितु गोदाम-सुविधानां माङ्गलिका अपि महती वर्धिता बहूनां ई-वाणिज्यगोदामानां निर्माणेन भूमिप्रयोगं योजनां च प्रत्यक्षतया प्रभावितं भवति ।
द्रुतवितरणस्य माङ्गल्याः पूर्तये ई-वाणिज्यकम्पनीभिः विभिन्नेषु स्थानेषु रसदकेन्द्राणि, वितरणस्थलानि च स्थापितानि सन्ति । एतेषु सुविधासु प्रायः बृहत्तरपदचिह्नानां, परिवहनस्य सुलभप्रवेशस्य च आवश्यकता भवति, येन नगराणां परितः भूमिमूल्यानां पुनर्मूल्यांकनं जातम् । केचन क्षेत्राणि येषु मूलतः अल्पं ध्यानं प्राप्तम् आसीत्, ते परिवहनकेन्द्रस्य समीपतायाः कारणात् रसद-आधारनिर्माणार्थं लोकप्रियविकल्पाः अभवन्, येन स्थानीय-अचल-सम्पत्-विकासः प्रेरितः
तस्मिन् एव काले ई-वाणिज्यस्य विकासेन ऑनलाइन-कार्यालयस्य, दूरस्थ-कार्यस्य च लोकप्रियता अपि प्रवर्धिता अस्ति । जनाः पारम्परिककार्यालयभवनेषु कार्यं कर्तुं सीमिताः न सन्ति, येन वाणिज्यिककार्यालयभवनानां माङ्गसंरचना परिवर्तिता अस्ति । केचन लघु, लचीलाः कार्यालयस्थानानि अनुकूलाः सन्ति, यदा तु बृहत् केन्द्रीकृतकार्यालयभवनानि कतिपयानां आव्हानानां सामनां कुर्वन्ति ।
तदतिरिक्तं ई-वाणिज्येन उपभोगसंकल्पनासु परिवर्तनस्य अप्रत्यक्षप्रभावः अपि अचलसम्पत्विपण्ये अभवत् । उपभोक्तारः स्वस्य जीवनपर्यावरणस्य आरामस्य सुविधायाः च विषये अधिकं ध्यानं ददति, पूर्णसहायकसुविधायुक्तसमुदायस्य च तेषां माङ्गल्यं वर्धमाना अस्ति परियोजनानां योजनां कुर्वन् विकासकाः परियोजनायाः आकर्षणं वर्धयितुं परितः व्यापारः, रसदः, वितरणं च इत्यादीनां कारकानाम् अधिकं विचारं कर्तुं अर्हन्ति
सारांशतः, यद्यपि ई-वाणिज्य-उद्योगस्य विकासः अचल-सम्पत्-विपणेन सह प्रत्यक्षतया सम्बद्धः न प्रतीयते, तथापि वस्तुतः सः अचल-सम्पत्-विपण्यस्य नूतन-प्रवृत्तौ विविध-माध्यमेन, पद्धत्या च शक्तिं प्रविशति, तस्य निरन्तर-परिवर्तनं प्रवर्धयति च विकासः।