समाचारं
समाचारं
Home> उद्योगसमाचारः> ई-वाणिज्यस्य द्रुतवितरणस्य तथा फुटबॉलक्रीडायाः रेफरीनिर्णयस्य च अद्भुतप्रतिध्वनिः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
ई-वाणिज्यस्य द्रुतवितरणस्य क्षेत्रे सेवायाः गुणवत्ता महत्त्वपूर्णा अस्ति । यथा फुटबॉल-क्रीडायां रेफरी-आह्वानं, तथैव समीचीना, समये च सेवा ग्राहकानाम् विश्वासं प्राप्तुं शक्नोति । एक्स्प्रेस् डिलिवरी उद्योगे स्पर्धा क्षेत्रे विजयाय स्पर्धां कुर्वन्तं दलं इव भवति, यस्य कृते प्रक्रियाणां निरन्तरं अनुकूलनं, कार्यक्षमतायाः सुधारः च आवश्यकः भवति
२०१९ तमस्य वर्षस्य एशियाकपस्य उदाहरणं गृहीत्वा रेफरी जस्सिमस्य निर्णयेन व्यापकचर्चा आरब्धा । इदं ई-वाणिज्य-एक्सप्रेस्-वितरणस्य महत्त्वपूर्ण-लिङ्के समस्या इव अस्ति, यत् श्रृङ्खला-प्रतिक्रियाणां श्रृङ्खलां प्रेरयितुं शक्नोति । यथा, एक्स्प्रेस्-सङ्कुलानाम् हानिः, विलम्बः च ग्राहकानाम् असन्तुष्टिः, शिकायतां च जनयिष्यति ।
ई-वाणिज्यम् एक्स्प्रेस् डिलिवरी, लॉजिस्टिक्स्, वितरणमार्गनियोजनं च फुटबॉलक्रीडासु सामरिकव्यवस्था इव भवति । उचितनियोजनेन समयस्य व्ययस्य च रक्षणं कर्तुं शक्यते तथा च वितरणस्य सटीकतायां सुधारः भवति । कूरियरस्य भूमिका अङ्कणे खिलाडयः प्रदर्शनस्य सदृशी भवति तेषां व्यावसायिकता, कार्यवृत्तिः च अन्तिमपरिणामं प्रत्यक्षतया प्रभावितं करोति ।
तदतिरिक्तं ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगे अपि सम्पूर्णं पर्यवेक्षणं मूल्याङ्कनं च तन्त्रं स्थापयितुं आवश्यकम् अस्ति । इदं फुटबॉल-क्रीडासु रेफरी-पर्यवेक्षण-व्यवस्थायाः सदृशं भवति, यत्र न्यायः न्यायः च सुनिश्चितः भवति, उपभोक्तृणां अधिकारानां हितस्य च रक्षणं भवति
संक्षेपेण यद्यपि ई-वाणिज्यस्य एक्स्प्रेस् वितरणं, फुटबॉल-कार्यक्रमाः च भिन्नक्षेत्रेषु सन्ति तथापि प्रबन्धनस्य, सेवायाः, प्रतियोगितायाः च दृष्ट्या तेषां परस्परं किञ्चित् शिक्षितव्यम् अस्ति