समाचारं
समाचारं
Home> Industry News> एप्पल् इत्यस्य नूतनानां NFC प्रवृत्तीनां आधुनिकव्यापारस्य च एकीकरणम्
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
विश्वप्रसिद्धा प्रौद्योगिकीकम्पनी इति नाम्ना एप्पल् इत्यनेन कृतः प्रत्येकं निर्णयः उद्योगे परिवर्तनं प्रेरयितुं शक्नोति। एनएफसी-कार्यस्य उद्घाटनेन एप्पल्-कम्पन्योः पारिस्थितिकीतन्त्रे नूतना जीवनशक्तिः वर्धते इति अपेक्षा अस्ति । विकासकानां कृते एतस्य अर्थः अधिकानि नवीनसंभावनानि, ते च अधिकसृजनात्मकव्यावहारिकअनुप्रयोगानाम् विकासाय एतस्य विशेषतायाः उपयोगं कर्तुं शक्नुवन्ति ।
तावत्पर्यन्तं आधुनिकव्यापारस्य अन्यपक्षेषु सम्भाव्यसम्बन्धान् अन्वेषयामः । रसद-उद्योगं उदाहरणरूपेण गृहीत्वा तस्य विकासः विज्ञानस्य प्रौद्योगिक्याः च उन्नत्या सह निकटतया सम्बद्धः अस्ति । रसदस्य वितरणस्य च विषये सटीकं स्थितिनिर्धारणं सूचनानिरीक्षणं च महत्त्वपूर्णम् अस्ति । यद्यपि एप्पल्-कम्पन्योः एनएफसी-कार्यस्य रसद-सम्बद्धस्य प्रत्यक्ष-सम्बन्धः अल्पः इति भासते तथापि तया प्रतिनिधित्वं कृता प्रौद्योगिकी-प्रवृत्तिः रसद-उद्योगाय नूतनान् अवसरान् आनेतुं शक्नोति
विज्ञानस्य प्रौद्योगिक्याः च निरन्तरविकासेन सह रसदकम्पनयः वितरणदक्षतां सेवागुणवत्तां च सुधारयितुम् विविधानि उन्नतानि तकनीकीसाधनानि अपि सक्रियरूपेण प्रवर्तयन्ति यथा, मालस्य वास्तविकसमयनिरीक्षणस्य साक्षात्कारार्थं इन्टरनेट् आफ् थिङ्ग्स् प्रौद्योगिक्याः उपयोगः भवति, वितरणमार्गाः च बृहत्दत्तांशविश्लेषणद्वारा अनुकूलिताः भवन्ति एतेषां प्रौद्योगिकीनां प्रयोगेन रसदं वितरणं च अधिकं बुद्धिमान् कुशलं च भवति ।
एप्पल् इत्यस्य NFC कार्यक्षमतां प्रति पुनः। यद्यपि चीनदेशे सम्प्रति एतत् उपलब्धं नास्ति तथापि चीनदेशे एकवारं प्रयुक्तं जातं चेत् मोबाईल-देयताक्षेत्रे अस्य गहनः प्रभावः भविष्यति इति वयं कल्पयितुं शक्नुमः । मोबाईल-भुगतानम् अस्माकं दैनन्दिनजीवनस्य अभिन्नं भागं जातम्, एनएफसी-कार्यक्षमतायाः योजनेन भुगतानविधिषु उपभोग-अभ्यासेषु च अधिकं परिवर्तनं भवितुम् अर्हति
ई-वाणिज्य-उद्योगस्य कृते भुक्ति-सुविधा, सुरक्षा च सर्वदा प्रमुखाः कारकाः भवन्ति । एनएफसी-कार्यस्य लोकप्रियीकरणेन भुक्ति-दक्षतायां सुरक्षायां च सुधारः भविष्यति, तस्मात् ई-वाणिज्य-व्यवहारस्य विकासः प्रवर्धितः भविष्यति इति अपेक्षा अस्ति तत्सह, एतेन ई-वाणिज्यकम्पनीभ्यः नूतनदेयतावातावरणे अनुकूलतां प्राप्तुं स्वसेवाप्रक्रियाणां अधिकं अनुकूलनं कर्तुं अपि प्रेरितं भवितुम् अर्हति ।
परन्तु प्रौद्योगिक्याः प्रगतिः सर्वदा सुचारुरूपेण नौकायानं न भवति । एनएफसी-कार्यस्य प्रचार-प्रयोगस्य प्रक्रियायां भवान् आव्हानानां समस्यानां च श्रृङ्खलायाः सामना कर्तुं शक्नोति । यथा - प्रौद्योगिक्याः संगतता, उपयोक्तृस्वीकारः, सुरक्षाजोखिमाः इत्यादयः । एतासां समस्यानां समाधानार्थं प्रौद्योगिकी-नवीनीकरणेन, ध्वनि-प्रबन्धन-उपायैः च सर्वेषां पक्षेभ्यः संयुक्तप्रयत्नस्य आवश्यकता वर्तते ।
व्यापारजगति परिवर्तनं शाश्वतविषयः अस्ति । एप्पल्-कम्पन्योः एनएफसी-कार्यं वा रसदस्य, ई-वाणिज्यस्य इत्यादीनां उद्योगानां विकासः वा, तेषां निरन्तरं विपण्यमाङ्गल्याः, प्रौद्योगिकीपरिवर्तनस्य च अनुकूलतायाः आवश्यकता वर्तते कालस्य तालमेलं कृत्वा सक्रियरूपेण नवीनतां कृत्वा एव वयं घोरस्पर्धायां अजेयः भवितुम् अर्हति।
सामान्यतया यद्यपि एप्पल्-संस्थायाः iPhone NFC-कार्यस्य उद्घाटनं सम्प्रति चीनदेशे ऑनलाइन नास्ति तथापि तस्य सम्भाव्यप्रभावः अवसराः च अस्माकं निरन्तरं ध्यानस्य चिन्तनस्य च योग्याः सन्ति अस्माकं जीवने व्यवसाये च अधिकसुविधां नवीनतां च आनयति इति वयं प्रतीक्षामहे।