समाचारं
समाचारं
Home> उद्योगसमाचारः> ई-वाणिज्यस्य द्रुतवितरणस्य नवीन ऊर्जावाहनस्य निर्यातस्य च सम्भाव्यसम्बन्धः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्यतनसमाजस्य ई-वाणिज्य-उद्योगः तीव्रगत्या विकसितः अस्ति, ई-वाणिज्यस्य द्रुतवितरणं च दैनन्दिनजीवनस्य अनिवार्यः भागः अभवत् । ई-वाणिज्यस्य द्रुतवितरणस्य कुशलसञ्चालनं सम्पूर्णरसदजालस्य उन्नततकनीकीसमर्थनस्य च उपरि निर्भरं भवति । गोदामप्रबन्धनात् आरभ्य वितरणमार्गनियोजनपर्यन्तं प्रत्येकं लिङ्कं निरन्तरं अनुकूलितं भवति यत् उपभोक्तृणां मालस्य शीघ्रं सटीकं च वितरणं कर्तुं आवश्यकतां पूर्तयति।
तस्मिन् एव काले नूतन ऊर्जा वाहन-उद्योगः क्रमेण वैश्विक-वाहन-विपण्ये महत्त्वपूर्णं बलं भवति । नूतन ऊर्जावाहनानां उत्पादनविक्रये प्रमुखदेशत्वेन चीनदेशस्य नूतन ऊर्जावाहनानां निर्यातेन बहु ध्यानं आकृष्टम् अस्ति । अस्मिन् वर्षे जूनमासे चीनस्य यूरोपीयसङ्घं प्रति नूतन ऊर्जावाहननिर्यासः वर्षे वर्षे प्रायः ३०% न्यूनः अभवत् एषः आँकडा बहुविधकारकाणां संयुक्तप्रभावं प्रतिबिम्बयति ।
प्रथमं, नूतन ऊर्जावाहनानां कृते यूरोपीयसङ्घस्य मानकाः नियमाः च परिवर्तिताः भवेयुः । कठोरतरपर्यावरणआवश्यकता, सुरक्षामानकाः, तकनीकीविनिर्देशाः च चीनदेशस्य नवीन ऊर्जावाहनानां यूरोपीयसङ्घस्य विपण्यां प्रवेशे अधिकचुनौत्यस्य सामना कर्तुं शक्नुवन्ति।
द्वितीयं, विपण्यस्पर्धायाः अवहेलना कर्तुं न शक्यते। टेस्ला इत्यादयः अन्तर्राष्ट्रीयप्रसिद्धाः ब्राण्ड्-संस्थाः यूरोपीयसङ्घस्य विपण्यां अत्यन्तं प्रतिस्पर्धां कुर्वन्ति, तेषां उत्पादाः विपणन-रणनीतयः च चीनस्य नूतन-ऊर्जा-वाहनानां निर्याते निश्चितः प्रभावं कर्तुं शक्नुवन्ति
अपि च निर्यातस्य न्यूनतायाः कारणेषु आपूर्तिशृङ्खलासमस्या अपि एकं कारणं भवितुम् अर्हति । भागानाम् आपूर्तिः स्थिरतां, रसदस्य परिवहनस्य च सुचारुता च सहितं कस्मिन् अपि लिङ्के समस्याः पूर्णवाहनानां उत्पादनं निर्यातं च प्रभावितं कर्तुं शक्नुवन्ति
परन्तु ई-वाणिज्यस्य द्रुतवितरणस्य नूतन ऊर्जावाहनस्य निर्यातस्य च मध्ये केचन परोक्षसम्बन्धाः सन्ति । ई-वाणिज्य-उद्योगस्य विकासेन रसद-वाहनानां माङ्गल्याः वृद्धिः अभवत् । यथा यथा पर्यावरणसंरक्षणस्य अवधारणा अधिकाधिकं लोकप्रियतां प्राप्नोति तथा तथा रसदकम्पनयः नूतनानां ऊर्जावितरणवाहनानां विषये अधिकं ध्यानं ददति। नवीन ऊर्जावाहनानां न्यून ऊर्जा-उपभोगः, न्यून-उत्सर्जनस्य लक्षणं च तेषां रसद-वितरणस्य क्षेत्रे सम्भाव्यलाभान् ददाति
एकतः नूतनाः ऊर्जा-रसद-वाहनानि परिचालनव्ययस्य न्यूनीकरणं कर्तुं शक्नुवन्ति । पारम्परिक-इन्धन-वाहनानां तुलने नूतन-ऊर्जा-वाहनानां ऊर्जा-उपभोगव्ययः न्यूनः भवति, दीर्घकालं यावत् कम्पनीभ्यः बहु धनस्य रक्षणं कर्तुं शक्नोति ।
अपरपक्षे नूतनानां ऊर्जा-रसद-वाहनानां उपयोगः कम्पनीभ्यः उत्तमं सामाजिकं प्रतिबिम्बं स्थापयितुं साहाय्यं करोति । यथा यथा पर्यावरणसंरक्षणस्य दबावः वर्धते तथा तथा नूतनानां ऊर्जावाहनानां सक्रियरूपेण स्वीकरणं पर्यावरणदायित्वस्य प्रति कम्पनीयाः प्रतिबद्धतां प्रदर्शयति तथा च ब्राण्ड्-प्रतिबिम्बं सामाजिक-मान्यतां च वर्धयितुं साहाय्यं करोति
तदतिरिक्तं नूतन ऊर्जावाहनेषु प्रौद्योगिक्याः उन्नतिः ई-वाणिज्यस्य द्रुतवितरणस्य नूतनावकाशान् अपि आनेतुं शक्नोति। यथा, क्रूजिंग-परिधि-वृद्धिः, चार्जिंग-समयस्य न्यूनीकरणं, वाहन-बुद्धि-सुधारः च रसद-वितरणस्य कार्यक्षमतां सेवा-गुणवत्तां च सुधारयितुं शक्नोति
परन्तु ई-वाणिज्य-द्रुत-वितरणस्य, नूतन-ऊर्जा-वाहनानां च गहनं एकीकरणं प्राप्तुं अद्यापि केचन बाधाः सन्ति । यथा, नूतनानां ऊर्जावाहनानां क्रयणव्ययः तुल्यकालिकरूपेण अधिकः भवति, यत् केषाञ्चन नगद-अवरोधित-रसद-कम्पनीनां कृते पर्याप्तं भारं भवति ।
तत्सह, अपूर्णा चार्जिंग-अन्तर्निर्मित-संरचना नूतन-ऊर्जा-रसद-वाहनानां व्यापक-प्रयोगं अपि सीमितं करोति । केषुचित् क्षेत्रेषु चार्जिंग-राशिषु अपर्याप्तं विषमवितरितं च भवति, येन वाहन-चार्जिंग्-करणे असुविधा भवति ।
ई-वाणिज्य-द्रुत-वितरणस्य नूतन-ऊर्जा-वाहनानां च समन्वित-विकासस्य प्रवर्धनार्थं सर्वकाराः उद्यमाः च उपायानां श्रृङ्खलां कर्तुं शक्नुवन्ति । नूतन ऊर्जावाहन-उद्योगस्य समर्थनं वर्धयितुं, कम्पनीनां कृते नूतन-ऊर्जा-वाहनानां क्रयणस्य, उपयोगस्य च व्ययस्य न्यूनीकरणाय सर्वकारः नूतन-ऊर्जा-वाहन-उद्योगस्य समर्थनं वर्धयितुं शक्नोति, प्रासंगिकानि प्राधान्य-नीतिः च प्रवर्तयितुं शक्नोति तत्सह, चार्जिंग-सुविधानां कवरेजं, सुविधां च वर्धयितुं चार्जिंग-अन्तर्गत-संरचनानां निर्माणं सुदृढं कर्तव्यम् ।
उद्यमाः एव अभिनवव्यापारप्रतिमानानाम् अपि सक्रियरूपेण अन्वेषणं कुर्वन्तु। यथा, नूतन ऊर्जावाहननिर्मातृभिः सह सहकार्यं कृत्वा रसदस्य वितरणस्य च आवश्यकतानां कृते उपयुक्तानि वाहनानि अनुकूलितुं वाहनानां व्यावहारिकतायां अर्थव्यवस्थायां च सुधारः कर्तुं शक्यते
सारांशतः यद्यपि ई-वाणिज्यस्य द्रुतवितरणस्य तथा अस्मिन् वर्षे जूनमासे यूरोपीयसङ्घं प्रति चीनस्य नूतन ऊर्जावाहननिर्यातस्य वर्षे वर्षे न्यूनतायाः च मध्ये प्रत्यक्षः सहसम्बन्धः नास्ति इति भासते तथापि ते गहनसन्दर्भे परस्परं प्रभावं कुर्वन्ति, प्रचारयन्ति च औद्योगिकविकासस्य। भविष्ये प्रौद्योगिक्याः निरन्तरं उन्नतिं नीतिवातावरणस्य अनुकूलनेन च द्वयोः एकीकृतविकासेन अर्थव्यवस्थायाः समाजस्य च स्थायिविकासे अधिकं योगदानं भविष्यति इति अपेक्षा अस्ति