सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> ई-वाणिज्यस्य द्रुतवितरणस्य विनिर्माणश्रमनियुक्तेः उल्लासस्य च गुप्तसम्बन्धः

ई-वाणिज्यस्य द्रुतवितरणस्य विनिर्माणभर्तेः उल्लासस्य च गुप्तसम्बन्धः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ई-वाणिज्यस्य द्रुतवितरणस्य समृद्ध्या मालस्य तीव्रसञ्चारः उपभोगस्य च वृद्धिः अभवत् । उपभोक्तृणां ऑनलाइन-शॉपिङ्ग्-विषये उत्साहेन मालस्य माङ्गल्याः महती वृद्धिः अभवत्, येन विनिर्माण-उद्योगेन उत्पादनं वर्धयितुं उत्पादनदक्षतायां सुधारः च आवश्यकः अस्ति एतत् लक्ष्यं प्राप्तुं विनिर्माणकम्पनीभिः वेतनवृद्धिः अन्ये च पद्धतयः स्वीकृताः येन आदेशवृद्धिं पूरयितुं अधिकान् श्रमिकान् आकर्षयन्ति उदाहरणार्थं लक्सशेयर प्रिसिजन कुन्शान् पार्क् इत्यनेन पुनः प्रवेशबोनसः ५५०० युआन् यावत् वर्धितः, फॉक्सकॉन् इत्यनेन अपि वेतनवृद्धिः, श्रमिकाणां नियुक्तिः च आरब्धा मञ्च।

तस्मिन् एव काले ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य विकासेन विनिर्माण-उद्योगे प्रौद्योगिकी-उन्नयनं, नवीनतां च प्रेरितम् अस्ति विपण्यमागधायाः शीघ्रं प्रतिक्रियां दातुं विनिर्माणकम्पनयः उत्पादनस्य सटीकतायां गतिं च सुधारयितुम् स्वचालितबुद्धिमत्निर्माणसाधनानाम् निवेशं वर्धितवन्तः एतेन न केवलं उत्पादस्य गुणवत्तां वर्धयितुं साहाय्यं भवति, अपितु उत्पादनव्ययस्य न्यूनीकरणं भवति, उद्यमानाम् प्रतिस्पर्धा च वर्धते । अस्मिन् क्रमे विनिर्माण-उद्योगस्य उच्च-कुशल-श्रमिकाणां मागः अपि वर्धमानः अस्ति, येन भर्ती-रणनीतयः समायोजनं अधिकं प्रवर्धयति

अपरपक्षे ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगे स्पर्धायाः अपि विनिर्माण-उद्योगे परोक्ष-प्रभावः अभवत् । भयंकरबाजारप्रतिस्पर्धायां विशिष्टतां प्राप्तुं ई-वाणिज्यकम्पनयः सेवागुणवत्तां अनुकूलतां निरन्तरं कुर्वन्ति तथा च वितरणसमयं लघु कुर्वन्ति, येन निर्माणनिर्माणनियोजनाय, सूचीप्रबन्धनाय च अधिकानि आवश्यकतानि अग्रे स्थापयन्ति विनिर्माणकम्पनीभ्यः विपण्यमागधा अधिकसटीकरूपेण पूर्वानुमानं कर्तुं, उत्पादनस्य यथोचितव्यवस्थां कर्तुं, सूचीपश्चात्तापं वा अभावं वा परिहरितुं च आवश्यकता वर्तते । अस्य कृते अधिककुशलं आपूर्तिशृङ्खलाप्रबन्धनं सूचनाप्रणालीसमर्थनं च आवश्यकं भवति, येन निर्माणकम्पनयः प्रबन्धनप्रौद्योगिक्यां नवीनतां सुधारं च कर्तुं प्रेरयन्ति

तदतिरिक्तं ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य विकासेन रसद-उपकरण-निर्माणम्, पैकेजिंग-सामग्री-उत्पादनम् इत्यादीनां सम्बन्धित-उद्योगानाम् अपि उदयः अभवत् एतेषां उद्योगानां विकासेन विनिर्माण-उद्योगाय नूतनाः विपण्य-अवकाशाः, विकास-स्थानं च प्राप्यन्ते । विनिर्माणकम्पनयः स्वव्यापारक्षेत्राणां विस्तारं कृत्वा एतेषु सम्बद्धेषु उद्योगेषु संलग्नाः भूत्वा विविधविकासं प्राप्तुं शक्नुवन्ति तथा च एकेन व्यवसायेन उत्पद्यमानं जोखिमं न्यूनीकर्तुं शक्नुवन्ति।

परन्तु ई-वाणिज्यस्य द्रुतवितरणस्य निर्माणस्य च समन्वितः विकासः सर्वदा सुचारुरूपेण न गच्छति । वास्तविकसञ्चालने अद्यापि काश्चन समस्याः आव्हानानि च सन्ति । यथा, ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगे ऋतुकाले बृहत् उतार-चढावः भवति, येन निर्माण-उद्योगस्य उत्पादन-योजनां स्थिरीकर्तुं कठिनं भवति "डबल इलेवेन्" तथा "६१८" इत्यादिषु शिखरशॉपिङ्ग्-ऋतुषु, ई-वाणिज्यस्य एक्स्प्रेस्-वितरणस्य आदेश-मात्रायां वृद्धिः भवति, तथा च विनिर्माण-उद्योगः अल्पकाले एव बहूनां उत्पादनकार्यं सम्पन्नं कर्तुं प्रवृत्तः भवति, यत् अत्यन्तं पोजं ददाति उत्पादनक्षमतायाः उच्चमागधाः तथा च आपूर्तिशृङ्खलायाः लचीलापनम्। अऋतुकाले उत्पादनस्य माङ्गल्यं न्यूनीभवति, विनिर्माणकम्पनयः अतिक्षमता, निष्क्रियश्रमिकाः इत्यादीनां समस्यानां सामनां कर्तुं शक्नुवन्ति ।

तदतिरिक्तं यथा यथा उपभोक्तृणां उत्पादव्यक्तिकरणस्य अनुकूलनस्य च माङ्गं निरन्तरं वर्धते तथा तथा विनिर्माण-उद्योगस्य उत्पादन-प्रतिरूपं अपि बृहत्-परिमाणस्य बैच-उत्पादनात् लचील-लघु-बैच-व्यक्तिगत-अनुकूलन-पर्यन्तं परिवर्तनस्य आवश्यकता वर्तते एतेन विनिर्माण-उद्यमानां उत्पादन-प्रक्रियासु, तकनीकी-उपकरणेषु, प्रबन्धन-प्रतिरूपेषु च महतीः आव्हानाः आगताः, येन उद्यमानाम् परिवर्तने, उन्नयनं च अधिकानि संसाधनानि, ऊर्जा च निवेशयितुं आवश्यकम् अस्ति

ई-वाणिज्यस्य द्रुतवितरणस्य निर्माणस्य च स्थायिसमन्वयितविकासं प्राप्तुं सर्वकाराणां, उद्यमानाम्, समाजस्य सर्वेषां पक्षानां च मिलित्वा कार्यं कर्तुं आवश्यकता वर्तते। विनिर्माण-उद्योगस्य परिवर्तनस्य उन्नयनस्य च मार्गदर्शनाय समर्थनाय च, आधारभूतसंरचनानिर्माणं सुदृढं कर्तुं, रसद-वितरण-दक्षतायां सुधारं कर्तुं च सर्वकारः प्रासंगिकनीतीः प्रवर्तयितुं शक्नोति उद्यमैः सहकार्यं सुदृढं कर्तव्यं, दीर्घकालीन-स्थिर-आपूर्ति-शृङ्खला-साझेदारी-स्थापनं, विपण्यपरिवर्तनानां जोखिमानां च संयुक्तरूपेण प्रतिक्रियां दातव्या। तत्सह समाजेन प्रासंगिककुशलप्रतिभानां संवर्धनं सुदृढं कर्तव्यं, श्रमिकाणां गुणवत्तां कौशलस्तरं च सुदृढं कर्तव्यं, उद्योगविकासाय च दृढप्रतिभासमर्थनं प्रदातव्यम्।

संक्षेपेण ई-वाणिज्यस्य द्रुतवितरणस्य निर्माणस्य च निकटसम्बन्धः आधुनिक आर्थिकविकासस्य महत्त्वपूर्णं वैशिष्ट्यम् अस्ति । केवलं द्वयोः मध्ये अन्तरक्रियां पूर्णतया स्वीकृत्य विकासप्रक्रियायाः कालखण्डे उत्पद्यमानानां समस्यानां, आव्हानानां च सक्रियरूपेण प्रतिक्रियां दत्त्वा एव वयं समन्वितं विकासं प्राप्तुं शक्नुमः, निरन्तरं स्वस्थं च आर्थिकवृद्धिं प्रवर्धयितुं शक्नुमः |.