सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> खुदरा-पर्यावरण-संरक्षणयोः नूतन-उपायानां पृष्ठतः उद्योग-सहकार्यस्य संहिता

नवीनखुदरा-पर्यावरणसंरक्षणपरिकल्पनानां पृष्ठतः उद्योगसहकार्यस्य संहिता


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रसद-उद्योगे द्रुत-वितरण-सेवा इव तस्याः विकासः स्वतन्त्रः इव दृश्यते, परन्तु वस्तुतः अनेकेषु क्षेत्रेषु परस्परनिर्भरः अस्ति । ई-वाणिज्यम् उदाहरणरूपेण गृह्यताम् तस्य पृष्ठतः द्रुतवितरणव्यापारः अन्तिमेषु वर्षेषु तीव्रगत्या वर्धितः अस्ति तथा च उपभोक्तृणां व्यापारिणां च मध्ये महत्त्वपूर्णः कडिः अभवत्। परन्तु द्रुतवितरण-उद्योगे उल्लासः अपि आव्हानानां श्रृङ्खलां आनयत् ।

प्रथमं पॅकेजिंग् विषयः अस्ति। परिवहनकाले मालस्य क्षतिं रक्षितुं बहुमात्रायां पॅकेजिंगसामग्रीणां उपयोगः भवति । तेषु बहवः प्लास्टिक-उत्पादाः सन्ति येषां क्षयः कठिनः भवति, येन पर्यावरणस्य उपरि महत् दबावः भवति । द्वितीयं, द्रुतयानस्य समये ऊर्जायाः उपभोगः अपि एकः समस्या अस्ति यस्याः अवहेलना कर्तुं न शक्यते । वाहनस्य इन्धनस्य उपभोगः, गोदामस्य विद्युत्प्रयोगः इत्यादयः सर्वे कार्बन-उत्सर्जनं किञ्चित्पर्यन्तं वर्धयन्ति ।

परन्तु अस्माभिः इदमपि द्रष्टव्यं यत् ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगः एतासां समस्यानां सम्मुखे किमपि न करोति | अनेकाः कम्पनयः कार्यवाहीम् आरब्धवन्तः, स्थायिविकासस्य मार्गस्य सक्रियरूपेण अन्वेषणं च कर्तुं आरब्धाः सन्ति । केचन ई-वाणिज्य-मञ्चाः व्यापारिणः पर्यावरण-अनुकूल-पैकेजिंग-सामग्रीणां उपयोगाय प्रोत्साहयन्ति तथा च तदनुरूपं अनुदानं प्राधान्यनीतीः च प्रदास्यन्ति । तस्मिन् एव काले केचन द्रुतवितरणकम्पनयः अपि परिवहनमार्गाणां अनुकूलनं कुर्वन्ति, ऊर्जायाः उपभोगं न्यूनीकर्तुं वाहनानां पूर्णभारस्य दरं च वर्धयन्ति

तदतिरिक्तं ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य हरितरूपान्तरणाय प्रौद्योगिकी-नवीनीकरणेन अपि दृढं समर्थनं प्राप्तम् अस्ति । उदाहरणार्थं, बृहत् आँकडानां कृत्रिमबुद्धिप्रौद्योगिक्याः च माध्यमेन अधिकसटीकं आदेशपूर्वसूचनं, सूचीप्रबन्धनं च प्राप्तुं शक्यते, येन अनावश्यकपरिवहनस्य गोदामस्य च लिङ्कानां न्यूनीकरणं भवति तथा च संसाधनानाम् अपव्ययः न्यूनीभवति

पश्चात् पश्यन् खाद्य-अपव्ययस्य कार्बन-उत्सर्जनस्य च न्यूनीकरणाय खुदरा-उद्योगस्य उपायानां वस्तुतः ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य स्थायि-विकासस्य समानं लक्ष्यं वर्तते, यत् आर्थिक-विकासस्य पर्यावरण-संरक्षणस्य च मध्ये सन्तुलनं प्राप्तुं भवति समन्वितविकासस्य एषा अवधारणा सम्पूर्णसमाजस्य हरिततरस्थायिदिशि गन्तुं प्रवर्धने सहायकं भविष्यति।

भविष्ये वयं पर्यावरणीयचुनौत्यस्य निवारणाय, उत्तमविश्वस्य निर्माणार्थं च अधिकान् उद्योगान् मिलित्वा कार्यं कुर्वन्ति इति द्रष्टुं प्रतीक्षामहे। उपभोक्तृत्वेन अस्माभिः पर्यावरणजागरूकतां अपि स्थापयितव्या, सुविधाजनकसेवानां आनन्दं लभन्ते च पृथिव्याः स्थायिविकासे योगदानं दातव्यम्।