सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> तरबूजस्य मूल्यवृद्धेः पृष्ठतः नवीनः चालकशक्तिः : ई-वाणिज्यरसदस्य गुप्तहस्तः

तरबूजस्य मूल्यवृद्धेः पृष्ठतः नूतनं चालकशक्तिः : ई-वाणिज्यरसदस्य गुप्तहस्तः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ई-वाणिज्यरसदस्य विकासेन तरबूजस्य विक्रयप्रतिरूपे परिवर्तनं जातम् । पूर्वं तरबूजानां विक्रयणं मुख्यतया पारम्परिकथोकविपण्यैः फलभण्डारैः च भवति स्म, यत्र विक्रयस्य व्याप्तिः सीमितः आसीत् । अधुना ई-वाणिज्यमञ्चानां उदयेन ज़िगुआ भौगोलिकप्रतिबन्धान् भङ्ग्य व्यापकविपण्ये प्रवेशं कर्तुं शक्नोति । ई-वाणिज्य-रसदस्य कुशलवितरणं उपभोक्तृभ्यः भिन्न-भिन्न-मूल-तरबूज-क्रयणं सुलभं करोति । परन्तु एतेन पॅकेजिंग्, परिवहनं, संरक्षणं च व्ययस्य वृद्धिः अपि अभवत्, येन तरबूजस्य मूल्यं किञ्चित्पर्यन्तं वर्धितम्

तत्सह ई-वाणिज्यरसदस्य विकासेन तरबूजरोपणं, आपूर्तिशृङ्खलाप्रबन्धनं च प्रभावितम् अस्ति । ई-वाणिज्यविक्रयस्य आवश्यकतानां पूर्तये उत्पादकानां विपण्यसूचनाः अधिकसटीकरूपेण ग्रहीतुं आवश्यकता वर्तते तथा च उच्चगुणवत्तायुक्ततरबूजानां आपूर्तिः समीचीनसमये सुनिश्चित्य रोपणयोजनानि समायोजयितुं आवश्यकम्। आपूर्तिश्रृङ्खलाप्रबन्धनम् अपि अधिकं जटिलं जातम्, यत्र तरबूजं उपभोक्तृभ्यः समये ताजातया च वितरितुं शक्यते इति सुनिश्चित्य रोपणं, पिकिंग्, पैकेजिंग्, परिवहनं इत्यादीनां लिङ्कानां समन्वयस्य आवश्यकता वर्तते। एषा परिवर्तनश्रृङ्खला तरबूजस्य उत्पादनस्य परिचालनव्ययस्य च वृद्धिं कृतवती, यत् अन्ततः मूल्ये प्रतिबिम्बितम् अस्ति ।

तदतिरिक्तं ई-वाणिज्यरसदस्य स्पर्धायाः प्रभावः तरबूजस्य मूल्येषु अपि अभवत् । विपण्यभागस्य स्पर्धां कर्तुं विभिन्नाः ई-वाणिज्यमञ्चाः, रसदकम्पनयः च विविधाः प्राधान्यनीतिः सेवाः च प्रारब्धवन्तः, परन्तु एतासां स्पर्धाभिः विपण्यस्य अस्थिरता अपि अभवत् केचन लघु ई-वाणिज्यमञ्चाः रसदकम्पनयः च व्ययस्य न्यूनीकरणार्थं सेवागुणवत्तायाः त्यागं कर्तुं शक्नुवन्ति, येन तरबूजस्य गुणवत्तां वितरणदक्षतां च प्रभावितं भवति, अतः मूल्येषु परोक्षप्रभावः भवति

परन्तु तरबूजस्य मूल्यं चालयति केवलं ई-वाणिज्य-रसदः एव कारकः नास्ति । जलवायुपरिवर्तनं, रोपणव्ययः वर्धमानः, विपण्यमागधायां परिवर्तनं च तरबूजस्य मूल्यं किञ्चित्पर्यन्तं प्रभावितं करोति ।

सामान्यतया तरबूजमूल्यवृद्धौ ई-वाणिज्यरसदस्य महत्त्वपूर्णा भूमिका भवति, परन्तु तरबूजमूल्यवृद्धेः घटनां पूर्णतया अवगन्तुं बहुकारकाणां परस्परक्रियायाः व्यापकरूपेण विचारः आवश्यकः एवं एव वयं विपण्यगतिशीलतां अधिकसमीचीनतया गृहीत्वा युक्तियुक्तनिर्णयान् कर्तुं शक्नुमः।