समाचारं
समाचारं
Home> उद्योगसमाचार> कार्यस्थलचुनौत्यस्य नवयुगस्य व्यापाररूपस्य च चौराहः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
कार्यस्थले तनावस्य असमानतायाः च वर्तमानस्थितिः
कार्यस्थले तनावप्रबन्धनं महत्त्वपूर्णं कार्यं भवति । उच्च-तीव्रता-कार्य-गतिः, भयंकर-प्रतिस्पर्धात्मकं वातावरणं, जटिल-अन्तर-व्यक्तिगत-सम्बन्धाः च कर्मचारिणां कृते प्रचण्डं मनोवैज्ञानिकं दबावं जनयन्ति अनेकाः कर्मचारीः दीर्घकालीनचिन्ता तनावेन च पीडिताः भवन्ति, येन कार्यदक्षतां जीवनस्य गुणवत्ता च प्रभाविता भवति । तत्सह कार्यस्थले न्यायस्य विषयः अधिकाधिकं प्रमुखः अभवत् । अनेकाः जनाः मन्यन्ते यत् संगठनात्मकनियुक्तिः युवानां प्रति पक्षपातपूर्णा भवति, येन केचन अनुभविनो किन्तु वृद्धाः कार्यान्वितारः हानिकारकाः भवन्ति । एषा अन्यायपूर्णनियुक्तिविधिः कम्पनीयाः अन्तः प्रतिभायाः अपव्ययः, असमञ्जसः च भवितुम् अर्हति ।विभिन्नेषु उद्योगेषु तनावस्य, कारोबारस्य अभिप्रायस्य च भेदाः
विभिन्नेषु उद्योगेषु तनावस्य, गन्तुं तात्कालिकतायाः च विषये बहु भिन्नाः धारणा: सन्ति । वित्त-अन्तर्जाल-आदिषु उद्योगेषु कार्यस्य तीव्रता अधिका भवति, दबावः च तुल्यकालिकरूपेण अधिकः भवति । कार्यदबावस्य सामना कर्तुं प्रायः कर्मचारिणां अधिकं समयं ऊर्जां च समर्पयितुं आवश्यकं भवति, येन जीवनस्य कार्यस्य च सन्तुलनं भग्नं भवति । पारम्परिकनिर्माणादिषु उद्योगेषु यद्यपि कार्यतीव्रता तुल्यकालिकरूपेण न्यूना भवति तथापि सीमितविकासस्थानादिकारणात् कर्मचारिणां निर्गमनस्य प्रबलइच्छा भवितुम् अर्हतिजेनरेशन जेड कर्मचारिणां कार्यस्थलस्य चिन्ता अपेक्षाश्च
कार्यस्थले नूतनशक्तिरूपेण जेनरेशन जेड्-कर्मचारिणां भविष्यस्य कार्यस्थले अद्वितीयचिन्ता वर्तते। कृत्रिमबुद्धेः तीव्रविकासः तेषां कार्यस्य प्रतिस्थापनस्य चिन्ताम् जनयति, तत्सहकालं च करियरविकासस्य अनिश्चिततायाः विषये चिन्ताम् अनुभवति परन्तु वेतनस्य विषये तेषां सन्तुष्टिः तुल्यकालिकरूपेण अधिका भवति, परन्तु एतस्य अर्थः न भवति यत् तेषां कार्यवातावरणस्य विकासस्य च अवसरानां अधिकं अनुसरणं नास्तिनूतनयुगे व्यापाररूपेषु कार्यस्थलस्य च सम्भाव्यः सम्बन्धः
अस्मिन् नूतने युगे ई-वाणिज्यम् इत्यादयः उदयमानाः व्यापाररूपाः प्रफुल्लिताः सन्ति । ई-वाणिज्यमञ्चानां मध्ये तीव्रप्रतिस्पर्धायाः कारणात् कम्पनीः कुशलसञ्चालनस्य अनुसरणं कर्तुं प्रेरिताः, अतः कर्मचारिणां उपरि अधिकानि माङ्गल्यानि स्थापितानि सन्ति । रसदस्य वितरणस्य च तीव्रमागधायाः कारणतः ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य तीव्रगतिः अभवत्, अस्मिन् उद्योगे कार्यं द्रुतगतिना तनावपूर्णं च भवति, तथा च कर्मचारिणः कठोर-प्रदर्शन-मूल्यांकनस्य, उच्च-तीव्रता-श्रमस्य च सामनां कुर्वन्ति ई-वाणिज्य-उद्योगे द्रुतगतिना परिवर्तनेन निगम-सङ्गठन-संरचनासु अपि नित्यं समायोजनं जातम्, येन कर्मचारिणां कृते अस्थिरतायाः भावः, करियर-विकासस्य विषये भ्रमः च भवतिकार्यस्थलसमतायां व्यावसायिकविकासस्य प्रभावः
ई-वाणिज्य इत्यादीनां उद्योगानां तीव्रविस्तारेण कार्यस्थले असमानता अधिका अभवत् स्यात् । भर्तीप्रक्रियायां केचन उदयमानाः पदाः विशिष्टकौशलयुक्तानां युवानां प्रतिभानां नियुक्तिं कुर्वन्ति, येन अन्येषां आयुवर्गस्य कार्यान्वितानां अवसराः न्यूनीभवन्ति तदतिरिक्तं ई-वाणिज्य-उद्योगे कार्यप्रदर्शन-मूल्यांकन-तन्त्रं अल्पकालिक-प्रदर्शने अत्यधिकं केन्द्रितं भवितुम् अर्हति तथा च कर्मचारिणां दीर्घकालीन-विकासस्य, न्यायपूर्ण-व्यवहारस्य च अवहेलनां कर्तुं शक्नोति, येन कार्यस्थले अन्यायः अधिकं वर्धतेसामनाकरणरणनीतयः भविष्यस्य सम्भावनाश्च
एतेषां विषयाणां निवारणाय व्यवसायानां समाजस्य च मिलित्वा कार्यं कर्तुं आवश्यकता वर्तते। उद्यमैः ध्वनिततनावप्रबन्धनतन्त्रं स्थापयितव्यं, कर्मचारिणां मानसिकस्वास्थ्यस्य विषये ध्यानं दातव्यं, प्रशिक्षणं समर्थनं च दातव्यं, तनावस्य सामना कर्तुं कर्मचारिणां क्षमतायां सुधारं कर्तुं साहाय्यं कर्तव्यम्। तत्सह, भिन्न-भिन्न-आयुः-पृष्ठभूमि-कर्मचारिणां कृते समान-विकास-अवकाशान् प्रदातुं न्यायपूर्णं न्याय्यं च नियुक्ति-मूल्यांकन-तन्त्रं स्थापनीयम् |. समाजेन कार्यस्थलस्य निष्पक्षतायाः विषये पर्यवेक्षणं मार्गदर्शनं च सुदृढं कर्तव्यं तथा च कार्यस्थलस्य निष्पक्षं स्वस्थं च वातावरणं निर्मातव्यम्। भविष्यं पश्यन् प्रौद्योगिक्याः निरन्तरं उन्नतिं समाजस्य विकासेन च वयं मन्यामहे यत् कार्यस्थलस्य वातावरणं क्रमेण सुधरति, कर्मचारिणां अधिकारानां हितानाञ्च उत्तमतया रक्षणं भविष्यति, नूतनयुगस्य व्यापाररूपमपि क निष्पक्षतरं सामञ्जस्यपूर्णं च कार्यस्थलस्य वातावरणं स्थायिविकासं प्राप्तुं।