सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योग समाचार> केन्द्रीयबैङ्क नियमनम् तथा वास्तविक अर्थव्यवस्था विकासः विदेशेषु एक्स्प्रेस् वितरणेन सह सम्भाव्यसम्बन्धाः

केन्द्रीयबैङ्कविनियमनम् तथा वास्तविक अर्थव्यवस्थाविकासः विदेशेषु एक्स्प्रेस्वितरणेन सह सम्भाव्यसम्बन्धाः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विदेशेषु एक्स्प्रेस्-वितरण-व्यापारस्य वृद्धिः वैश्विक-आर्थिक-एकीकरणस्य गहनतां प्रतिबिम्बयति । सीमापार-ई-वाणिज्यस्य उदयेन सह अधिकाधिकाः मालाः विदेशेषु द्रुतवितरणद्वारा घरेलुविपण्ये प्रविष्टाः, येन उपभोक्तृणां विविधाः आवश्यकताः पूर्यन्ते परन्तु एतेन आन्तरिकवास्तविक अर्थव्यवस्थायाः कृते अपि केचन आव्हानाः अवसराः च आनयन्ति । एकतः विदेशीयवस्तूनाम् बहूनां प्रवाहस्य प्रभावः समानेषु आन्तरिकउद्योगेषु विशेषतः तेषु कम्पनीषु भवितुम् अर्हति येषु मूलप्रतिस्पर्धायाः अभावः भवति अपरपक्षे विदेशेषु द्रुतवितरणेन आनयितायाः उपभोक्तृमागधायाः वृद्धिः रसद, गोदामादिउद्योगानाम् इत्यादीनां सम्बन्धिनां औद्योगिकशृङ्खलानां विकासाय अपि प्रेरणाम् अयच्छत्

केन्द्रीयबैङ्कस्य दृष्ट्या तस्य नियामकनीतयः वित्तीयस्थिरतां निर्वाहयितुम्, वास्तविक-अर्थव्यवस्थायाः स्वस्थविकासं च प्रवर्तयितुं उद्दिश्यन्ते । यदा विदेशेषु एक्स्प्रेस्-वितरण-व्यापारस्य आन्तरिक-अर्थव्यवस्थायां प्रभावः भवति तदा केन्द्रीय-बैङ्कस्य वास्तविक-स्थितेः आधारेण तत्सम्बद्धानि मौद्रिक-नीतीनि निर्मातुं आवश्यकता भवति उदाहरणार्थं, यदि विदेशेषु एक्स्प्रेस्-वितरणेन घरेलु-बाजारे तीव्र-प्रतिस्पर्धा भवति तर्हि केन्द्रीय-बैङ्कः व्याज-दरं न्यूनीकृत्य ऋणं च वर्धयित्वा वास्तविक-अर्थव्यवस्थायाः अधिकं वित्तीय-समर्थनं दातुं शक्नोति, येन कम्पनीनां वित्तपोषण-व्ययस्य न्यूनीकरणे, विपण्य-प्रतिस्पर्धा-वर्धनस्य च सहायता भवति

तदतिरिक्तं केन्द्रीयबैङ्कः वित्तीयसंस्थानां मार्गदर्शनं अपि कर्तुं शक्नोति यत् ते स्थूल-विवेकनीतीनां माध्यमेन धनस्य तर्कसंगतरूपेण आवंटनं कर्तुं शक्नुवन्ति तथा च प्रमुखक्षेत्राणां दुर्बलकडिनां च समर्थनं वर्धयितुं शक्नुवन्ति। विदेशेषु प्रफुल्लितस्य एक्स्प्रेस्-वितरण-व्यापारस्य पृष्ठभूमितः रसद-गोदाम-आदि-सम्बद्ध-अन्तर्-संरचनानां निर्माणार्थं धनस्य माङ्गलिका अपि वर्धिता अस्ति केन्द्रीयबैङ्कः नीतिमार्गदर्शनस्य उपयोगं कृत्वा वित्तीयसंस्थाः एतेषां क्षेत्राणां कृते दीर्घकालीनं स्थिरं च वित्तीयसमर्थनं प्रदातुं प्रोत्साहयितुं औद्योगिक उन्नयनं अनुकूलनं च प्रवर्तयितुं शक्नोति।

तस्मिन् एव काले केन्द्रीयबैङ्कस्य विदेशीयविनिमयनीतिः अपि विदेशेषु द्रुतवितरणव्यापारं किञ्चित्पर्यन्तं प्रभावितं करोति । विनिमयदरेषु उतार-चढावः विदेशेषु एक्स्प्रेस्-वितरणस्य मूल्यं मूल्यं च प्रत्यक्षतया प्रभावितं करिष्यति, यत् क्रमेण उपभोक्तृणां क्रय-अभिप्रायं निगम-व्यापार-निर्णयान् च प्रभावितं करिष्यति केन्द्रीयबैङ्कः विनिमयदरस्य तर्कसंगतरूपेण नियमनं कृत्वा विनिमयदरस्य मूलभूतस्थिरतां उचिते संतुलितस्तरस्य च निर्वाहयति, यत् विदेशेषु एक्स्प्रेस्-वितरणव्यापारस्य विकासाय वास्तविक-अर्थव्यवस्थायाः च कृते उत्तमं बाह्यवातावरणं निर्मातुं साहाय्यं करोति

सारांशतः विदेशेषु द्रुतवितरण-उद्योगस्य विकासस्य केन्द्रीयबैङ्कस्य स्थूलनियन्त्रणनीतिषु च निकटसम्बन्धः अस्ति । नीतयः निर्मातुं केन्द्रीयबैङ्कस्य स्थिर-आर्थिक-वृद्धिं स्थायि-विकासं च प्राप्तुं विदेशीय-एक्सप्रेस्-वितरण-व्यापारस्य वास्तविक-अर्थव्यवस्थायां बहुपक्षीय-प्रभावस्य विषये पूर्णतया विचारः करणीयः अस्ति आर्थिकक्रियाकलापयोः सहभागिनः इति नाम्ना अस्माभिः केन्द्रीयबैङ्कनीतीनां गतिशीलतायाः विषये अपि ध्यानं दातव्यं, विपण्यस्य अवसरान् गृह्णीयात्, आव्हानानां सक्रियरूपेण प्रतिक्रियां च दातव्या।