समाचारं
समाचारं
Home> उद्योगसमाचारः> सैन्यविकासस्य आर्थिकनिवेशस्य च जटिलसम्बन्धः : सशक्तदेशस्य मार्गे विचाराः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सैन्यक्षेत्रे प्रगतिः उन्नतप्रौद्योगिक्याः, विशालवित्तीयसमर्थनस्य च उपरि निर्भरं भवति । उच्चप्रदर्शनयुक्तानां शस्त्राणां उपकरणानां च अनुसन्धानं विकासं च कच्चामालस्य क्रयणात् आरभ्य वैज्ञानिकसंशोधकानां वेतनपर्यन्तं बहुधा संसाधनानाम् आवश्यकता भवति विमानवाहकं उदाहरणरूपेण गृहीत्वा तस्य निर्माणे न केवलं उन्नत इस्पातस्य, इलेक्ट्रॉनिकसाधनानाम् इत्यादीनां आवश्यकता भवति, अपितु दीर्घकालीनसंशोधनस्य विकासस्य, परीक्षणस्य च आवश्यकता भवति, यत् अत्यन्तं महत्त्वपूर्णं भवति
प्रमुखशक्तयः कृते निरन्तरं सैन्यनिवेशः राष्ट्रियसुरक्षां अन्तर्राष्ट्रीयस्थितिं च निर्वाहयितुम् आवश्यकं साधनम् अस्ति । दृढसैन्यशक्तिः देशस्य सार्वभौमत्वस्य प्रादेशिकस्य अखण्डतायाः च रक्षणं कर्तुं शक्नोति, अन्तर्राष्ट्रीयकार्येषु अधिकं वक्तुं च शक्नोति । तथापि एतत् अपि महत् आर्थिकभारेन सह आगच्छति । सैन्यविकासस्य आर्थिकस्थायित्वस्य च मध्ये सन्तुलनं कथं ज्ञातव्यम् इति महत्त्वपूर्णः विषयः अस्ति ।
लघुदेशानां कृते सीमितसम्पदां कारणात् तेषां सैन्यविकासः कठिनः भवति । शस्त्राणां उपकरणानां च उच्चमूल्यानां सम्मुखे ते प्रायः केवलं बाह्यसैनिकानाम् उपरि अवलम्बितुं वा तुल्यकालिकरूपेण रूढिवादीनां रक्षारणनीतयः स्वीकुर्वितुं वा शक्नुवन्ति । एतेन क्षेत्रीयसङ्घर्षेषु अथवा अन्तर्राष्ट्रीयस्थितौ परिवर्तनेषु अधिकदुर्बलस्थितौ त्यक्तुं शक्यते ।
सैन्यशक्तिरूपेण चीनदेशेन सैन्यआधुनिकीकरणे उल्लेखनीयाः उपलब्धयः प्राप्ताः । अस्य पृष्ठतः देशस्य उच्चप्राथमिकता, सैन्यक्षेत्रे निरन्तरं निवेशः च अस्ति । तस्मिन् एव काले चीनदेशः सैन्यप्रौद्योगिक्यां स्वतन्त्रनवीनीकरणे अपि ध्यानं ददाति, बाह्यपक्षेषु निर्भरतां न्यूनीकरोति, सैन्यविकासस्य कार्यक्षमतां स्थायित्वं च सुधारयति
संक्षेपेण सैन्यविकासस्य आर्थिकनिवेशस्य च सम्बन्धः जटिलः सूक्ष्मः च अस्ति । राष्ट्रियसुरक्षायाः अन्तर्राष्ट्रीयस्थितेः च अनुसरणप्रक्रियायां सैन्यशक्तेः निरन्तरं सुधारं स्वस्थं आर्थिकविकासं च प्राप्तुं संसाधनानाम् तर्कसंगतरूपेण योजनां कृत्वा प्रभावीरूपेण उपयोगं कर्तुं आवश्यकम् अस्ति