समाचारं
समाचारं
Home> Industry News> "विदेशीय रसदस्य नवीनप्रवृत्तिभ्यः उद्योगस्य भविष्यं दृष्ट्वा"।
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
विदेशेषु एक्स्प्रेस्-द्वार-द्वार-सेवानां उदयः सीमापार-शॉपिङ्ग्-कृते उपभोक्तृणां वर्धमान-माङ्गल्याः कारणतः उद्भूतः अस्ति । अद्यत्वे जनाः विदेशेभ्यः मालक्रयणं कर्तुं प्रवृत्ताः सन्ति, भवेत् तत् फैशनवस्त्रं, उच्चप्रौद्योगिकीयुक्तं इलेक्ट्रॉनिक्सं, अद्वितीयहस्तशिल्पं वा एषा माङ्गल्याः विदेशेषु द्रुतवितरण-उद्योगस्य तीव्रविकासः प्रवर्धितः अस्ति ।
परन्तु विदेशेषु द्रुतप्रसवः सर्वदा सुचारुरूपेण नौकायानं न भवति । परिवहनप्रक्रियायां सीमाशुल्कनिरीक्षणं, परिवहनकाले क्षतिहानिः इत्यादयः अनेके अनिश्चिताः कारकाः सन्ति । एताः समस्याः न केवलं उपभोक्तृणां शॉपिङ्ग-अनुभवं प्रभावितयन्ति, अपितु एक्स्प्रेस्-वितरण-कम्पनीषु अपि प्रचण्डं दबावं जनयन्ति ।
एतासां समस्यानां समाधानार्थं द्रुतवितरणकम्पनीनां सेवाप्रक्रियाणां निरन्तरं अनुकूलनं करणीयम् । सीमाशुल्कनिकासीदक्षतां सुधारयितुम् सीमाशुल्केन सह सहकार्यं सुदृढं कर्तुं परिवहनकाले मालस्य क्षतिं न्यूनीकर्तुं अधिक उन्नतपैकेजिंगप्रौद्योगिक्याः उपयोगः करणीयः येन उपभोक्तृभ्यः स्वस्य संकुलस्य स्थानं स्थितिं च वास्तविकसमये अवगन्तुं शक्यते।
तत्सह नीतीनां नियमानाञ्च प्रभावस्य अवहेलना कर्तुं न शक्यते । विभिन्नेषु देशेषु क्षेत्रेषु च विदेशेषु एक्स्प्रेस्-वितरणार्थं भिन्नाः नीतयः नियमाः च सन्ति, अनावश्यक-कष्टं परिहरितुं एक्स्प्रेस्-कम्पनीनां एतेषां नियमानाम् अनुपालनं च करणीयम् ।
तदतिरिक्तं पर्यावरणसंरक्षणस्य विषयाः क्रमेण एकः महत्त्वपूर्णः पक्षः जातः यस्य विषये विदेशेषु एक्स्प्रेस्-वितरण-उद्योगेन ध्यानं दातव्यम् । बहूनां एक्स्प्रेस्-सङ्कुलानाम् अत्यधिकं परिमाणं पॅकेजिंग्-अपशिष्टं उत्पद्यते, येन पर्यावरणस्य उपरि किञ्चित् दबावः भवति । अतः द्रुतवितरणकम्पनीनां हरितरसदस्य विकासं प्रवर्तयितुं आवश्यकता वर्तते तथा च पर्यावरणस्य उपरि प्रभावं न्यूनीकर्तुं पुनःप्रयोगयोग्यानां अपघटनीयानां च पैकेजिंगसामग्रीणां उपयोगः करणीयः।
तकनीकीदृष्ट्या कृत्रिमबुद्धिः, बृहत् आँकडा इत्यादीनां उदयमानप्रौद्योगिकीनां अनुप्रयोगेन विदेशेषु द्वारे द्वारे द्रुतवितरणसेवानां कृते नूतनाः अवसराः प्रदत्ताः सन्ति बृहत्-आँकडा-विश्लेषणस्य माध्यमेन, एक्स्प्रेस्-वितरण-कम्पनयः विपण्य-माङ्गं अधिकतया पूर्वानुमानं कर्तुं शक्नुवन्ति तथा च स्वचालित-छाँचनस्य वितरणस्य च साकारीकरणाय तथा कार्य-दक्षतायां सुधारं कर्तुं कृत्रिम-बुद्धेः उपयोगं कर्तुं शक्नुवन्ति;
घरेलु-एक्सप्रेस्-वितरणस्य तुलने विदेशेषु द्वारे-द्वार-एक्सप्रेस्-वितरणस्य अधिकजटिलवातावरणस्य, उच्चतर-आवश्यकतानां च सामना भवति । भाषा, संस्कृति, कानून इत्यादिषु भेदाः सन्ति, यस्मात् एक्स्प्रेस् कम्पनीनां पारसांस्कृतिकसञ्चारक्षमता, अनुकूलता च सशक्ताः भवितुम् आवश्यकाः सन्ति ।
सामान्यतया यद्यपि विदेशेषु द्वारे द्वारे द्रुतवितरणसेवासु काश्चन समस्याः आव्हानानि च सन्ति तथापि प्रौद्योगिक्याः निरन्तरं उन्नतिः उद्योगस्य निरन्तरविकासः च अस्ति तथापि तस्य सम्भावनाः अद्यापि विस्तृताः सन्ति भविष्ये वयं अधिकानि कार्यकुशलानि, सुविधाजनकाः, पर्यावरण-अनुकूलाः च विदेशेषु एक्स्प्रेस्-सेवाः द्रष्टुं उत्सुकाः स्मः, येन जनानां जीवने अधिकानि सुविधानि आनयन्ति |.