सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> चीनदेशे जापानीविक्रेतृव्यापारे परिवर्तनं नवीनउद्योगप्रवृत्तयः च

चीनदेशे जापानीविक्रेतृव्यापारे परिवर्तनं नूतना उद्योगप्रवृत्तयः च


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनदेशे बहवः ब्राण्ड्-संस्थाः क्रमेण स्वव्यापारं न्यूनीकरोति, यत् विपण्यमागधायां परिवर्तनं प्रतिबिम्बयति । उपभोक्तारः उत्पादस्य गुणवत्तां, व्यक्तिगतीकरणं, सुविधां च अधिकतया अनुसरणं कुर्वन्ति ।

वैश्विकरसदक्षेत्रे विदेशेषु द्रुतवितरणसेवाः अपि निरन्तरं विकसिताः परिवर्तनशीलाः च सन्ति । यद्यपि चीनदेशे जापानीविक्रेतृव्यापारेण सह प्रत्यक्षतया सम्बद्धं न दृश्यते तथापि अधिकस्थूलदृष्ट्या अस्य अविच्छिन्नरूपेण सम्बन्धः अस्ति ।

विदेशेषु एक्स्प्रेस्-वितरणस्य कार्यक्षमता, सुविधा च सीमापार-शॉपिङ्ग्-विषये उपभोक्तृणां दृष्टिकोणं प्रभावितं करोति । यदा उपभोक्तृभ्यः विश्वस्य मालस्य सुलभप्रवेशः भवति तदा ते स्थानीयविक्रेतृषु न्यूनतया निर्भराः भवितुम् अर्हन्ति ।

जापानीविक्रेतृणां कृते एतत् निःसंदेहं महत् आव्हानं वर्तते। विश्वस्य प्रतिस्पर्धात्मकदबावस्य सामना कर्तुं तेषां उत्पादनवीनीकरणे सेवाअनुकूलने च अधिकप्रयत्नाः करणीयाः।

तत्सह विदेशेषु द्रुतवितरणसेवानां सुरक्षा अपि महत्त्वपूर्णः विषयः अस्ति । उपभोक्तारः यद्यपि सुविधां प्राप्नुवन्ति तथापि ते व्यक्तिगतसूचनायाः लीकेजः, मालस्य क्षतिः वा हानिः इत्यादीनां जोखिमानां विषये अपि चिन्तिताः भवन्ति ।

एतेन एक्स्प्रेस्-वितरण-उद्योगः अपि सुरक्षा-उपायान् निरन्तरं सुदृढं कर्तुं, सेवा-गुणवत्तायां सुधारं कर्तुं च प्रेरितवान् । यदि जापानीविक्रेतारः एतेभ्यः अनुभवेभ्यः शिक्षितुं शक्नुवन्ति तथा च चीनदेशे स्वव्यापारस्य रसदप्रबन्धनं सुदृढं कर्तुं शक्नुवन्ति तर्हि ते उपभोक्तृणां विश्वासं पुनः प्राप्तुं शक्नुवन्ति।

संक्षेपेण वक्तुं शक्यते यत् वैश्वीकरणस्य अस्मिन् युगे विविधाः उद्योगाः परस्परं प्रभावं कुर्वन्ति, एकीकरणं च कुर्वन्ति । जापानीविक्रेतृणां विपण्यगतिशीलतां तीक्ष्णतया गृहीतुं परिवर्तनस्य सक्रियरूपेण अनुकूलनं च आवश्यकं यत् ते घोरप्रतिस्पर्धायां अजेयरूपेण तिष्ठन्ति।