सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> "एप्पलस्य NFC उद्घाटनस्य तथा विदेशेषु एक्स्प्रेस् वितरण उद्योगस्य सम्भाव्यं परस्परं गूंथनं"

"एप्पल्-संस्थायाः एनएफसी-उद्घाटनस्य विदेशेषु एक्स्प्रेस्-वितरण-उद्योगस्य च सम्भाव्यः चौराहः" ।


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एप्पल् अन्ततः शिरः अधः कृत्वा iPhone NFC उद्घाटितवान् यद्यपि चीनदेशे अद्यापि प्रासंगिकसूचना न प्रक्षेपिता तथापि विश्वे व्यापकं ध्यानं आकर्षितवती इति निःसंदेहम्। एतस्य न केवलं एप्पल्-कम्पन्योः स्वस्य पारिस्थितिकीतन्त्राय महत् महत्त्वं वर्तते, अपितु विदेशेषु एक्स्प्रेस्-वितरण-उद्योगे परोक्ष-प्रभावानाम् अपि श्रृङ्खला भवितुम् अर्हति

सर्वप्रथमं, उपयोक्तृ-अनुभवस्य दृष्ट्या एनएफसी-प्रौद्योगिक्याः अनुप्रयोगेन जनाः वस्तूनि अनुसरणं प्रमाणीकरणं च कर्तुं मार्गं परिवर्तयितुं शक्नुवन्ति । पूर्वं यदा उपभोक्तारः विदेशेषु एक्स्प्रेस्-वितरणस्य प्रतीक्षां कुर्वन्ति स्म तदा ते केवलं एक्सप्रेस्-कम्पनीद्वारा प्रदत्तस्य ट्रैकिंग्-सङ्ख्यायाः, सीमित-सूचनायाः च माध्यमेन एव संकुलस्य शिपिङ्ग-स्थितिं अवगन्तुं शक्नुवन्ति स्म यदि एनएफसी-प्रौद्योगिकीम् एक्स्प्रेस्-सङ्कुलस्य लेबलेन सह संयोजितुं शक्यते तर्हि उपभोक्तारः केवलं स्वस्य मोबाईल-फोनस्य संकुलस्य समीपे आनयित्वा अधिकविस्तृत-वास्तविक-समय-रसद-सूचनाः प्राप्तुं शक्नुवन्ति, यथा संकुलस्य सटीकं स्थानं, तस्य अनुमानितः आगमनसमयः, तथा च विशिष्टं निरीक्षणस्थानं पारितम् अस्ति वा। एतेन विदेशेषु द्रुतवितरणसेवासु उपयोक्तृणां सन्तुष्टिः विश्वासः च बहुधा सुधरति ।

एक्स्प्रेस् डिलिवरी कम्पनीनां कृते एनएफसी प्रौद्योगिक्याः एकीकरणेन अपि तस्य परिचालनप्रबन्धने नूतनाः अवसराः, चुनौतयः च आनयन्ति । एकतः संकुलेषु एनएफसी-टैग्-इत्येतत् सम्मिलितं कृत्वा एक्स्प्रेस्-वितरण-कम्पनयः मालस्य अधिकं सटीकं अनुसरणं प्रबन्धनं च प्राप्तुं शक्नुवन्ति, येन मालस्य हानिः, दुर्वितरणस्य च जोखिमः न्यूनीकरोति तस्मिन् एव काले वास्तविकसमये आँकडाप्रतिक्रिया कम्पनीभ्यः परिवहनमार्गाणां संसाधनविनियोगस्य च अधिकप्रभावितेण योजनां कर्तुं, परिचालनदक्षतां सुधारयितुम्, व्ययस्य न्यूनीकरणे च सहायकं भवितुम् अर्हति अपरपक्षे नूतनानां प्रौद्योगिकीनां स्वीकरणस्य अर्थः अपि अस्ति यत् सम्पूर्णस्य प्रणाल्याः सुचारुसञ्चालनं सुनिश्चित्य उपकरणानां अद्यतनीकरणे, कर्मचारीप्रशिक्षणे च बहु धनं निवेशयितुं शक्यते।

तदतिरिक्तं एनएफसी-प्रौद्योगिकी विदेशेषु एक्स्प्रेस्-वितरणस्य सुरक्षा-पर्यवेक्षणं अपि प्रभावितं कर्तुं शक्नोति । सीमापार-ई-वाणिज्यस्य तीव्रविकासेन सह विदेशेषु द्रुतवितरणेषु केचन संवेदनशीलवस्तूनि वा उच्चमूल्यकवस्तूनि वा सम्मिलिताः भवितुम् अर्हन्ति । एनएफसी टैग्स् मालस्य विषये अधिकाधिकसुरक्षाप्रमाणीकरणसूचनाः संग्रहीतुं शक्नुवन्ति, यथा मालस्य उत्पत्तिः, प्रामाणिकतासत्यापनदत्तांशः इत्यादयः, सीमाशुल्कस्य तथा प्रासंगिकनियामकप्रधिकारिणां निरीक्षणं लेखापरीक्षां च अधिककुशलतया कर्तुं सहायतां कर्तुं, अवैधवस्तूनाम् प्रसारणं व्यापारधोखाधड़ीं च न्यूनीकर्तुं शक्नोति। .

परन्तु विदेशेषु एक्स्प्रेस् वितरणे एनएफसी प्रौद्योगिक्याः व्यापकप्रयोगस्य साक्षात्कारार्थं अद्यापि केचन तान्त्रिकनीतिबाधाः सन्ति। यथा, विभिन्नेषु देशेषु क्षेत्रेषु च एनएफसी-मानकेषु आवृत्तौ च भेदः भवितुम् अर्हति, यस्य कृते समन्वयस्य एकीकरणस्य च आवश्यकता भवति । तत्सह, दत्तांशगोपनीयतायाः, सुरक्षायाः च विषयाः उपेक्षितुं न शक्यन्ते । एक्स्प्रेस् कम्पनीभिः उपभोक्तृणां व्यक्तिगतसूचनाः मालवाहकसम्बद्धानां च आँकडानां संग्रहणं उपयोगं च कुर्वन् कठोरकायदानानां नियमानाञ्च अनुपालनं करणीयम् येन सुनिश्चितं भवति यत् आँकडानां लीक् अथवा दुरुपयोगः न भवति।

सारांशतः, यद्यपि एप्पल्-कम्पन्योः iPhone NFC-उद्घाटनं चीनदेशे अद्यापि न प्रारब्धम्, तथापि अस्य प्रौद्योगिक्याः विकासप्रवृत्तिः, वैश्विकस्तरस्य अनुप्रयोग-अन्वेषणं च विदेशेषु एक्स्प्रेस्-उद्योगे सम्भाव्यं महत्त्वपूर्णं प्रभावं जनयति भविष्ये प्रौद्योगिक्याः निरन्तरं उन्नतिः नीतीनां क्रमिकसुधारेन च एनएफसी-प्रौद्योगिकी विदेशेषु एक्स्प्रेस्-वितरणाय अधिकसुलभं, कुशलं, सुरक्षितं च सेवा-अनुभवं आनयति इति वयं द्रक्ष्यामः इति अपेक्षा अस्ति |.