समाचारं
समाचारं
Home> उद्योग समाचार> सीमापार-रसद-व्यवस्थायां हित-द्वन्द्वाः जनप्रतिक्रियाः च
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सीमापारव्यापारे रसदव्यवस्था महत्त्वपूर्णा अस्ति । एतत् विभिन्नेषु देशेषु क्षेत्रेषु च विपण्यं संयोजयति, मालस्य प्रवाहं आर्थिकविनिमयं च वहति । परन्तु केचन अपराधिनः सीमापार-रसद-व्यवस्थायां जटिलतायाः नियामक-लूपहोलस्य च लाभं गृहीत्वा अनेकेषां पक्षानाम् हितस्य हानिकारक-कार्यक्रमेषु प्रवृत्ताः भवन्ति
यथा - शुल्कं परिहरितुं मालस्य मूल्यं मिथ्यारूपेण घोषयितुं शक्नुवन्ति, अथवा निषिद्धवस्तूनाम् परिवहनं कुर्वन्ति, येन राष्ट्रियसुरक्षायाः कृते त्रासः भवति एषः व्यवहारः साधारणनिवेशकानां अधिकारान् हितान् च प्रत्यक्षतया हानिं करोति, तेषां ज्ञानं विना आर्थिककठिनतासु स्थापयति च ।
तत्सह राष्ट्रहितस्य अपि गम्भीरं क्षतिः अभवत् । करराजस्वस्य हानिः देशस्य वित्तराजस्वं प्रभावितं करोति, निषिद्धवस्तूनाम् प्रवाहः सामाजिकव्यवस्थां जनसुरक्षां च क्षीणं कर्तुं शक्नोति
अस्मिन् विषये जनस्य क्रोधः अवगम्यते। एतेषां जनानां व्यवहारः अनैतिकः अथवा अवैधः अपि इति ते मन्यन्ते । तान् "द्रोहिणः" "धावन् श्वापदाः" इति च कथयितुं अत्यन्तं वचनम् अस्ति, परन्तु एतादृशस्य विनाशकारीव्यवहारस्य प्रति शून्यसहिष्णुतायाः मनोवृत्तिः अपि व्यक्ता भवति ।
सीमापार-रसद-उद्योगस्य नियमनार्थं पर्यवेक्षणं सुदृढं कर्तुं अत्यावश्यकम् । सर्वकारेण प्रासंगिककायदानां नियमानाञ्च सुधारः करणीयः, कानूनप्रवर्तनप्रयत्नाः वर्धिताः, कानूनविनियमानाम् उल्लङ्घनस्य भृशं दमनं च कर्तव्यम्। तत्सह, उद्योगेन एव आत्म-अनुशासनं सुदृढं कर्तव्यं, ध्वनि-ऋण-व्यवस्थां स्थापयितव्यं, व्यवसायिनां व्यावसायिक-नीतिशास्त्रे, कानूनी-जागरूकतायाः च सुधारः करणीयः
उद्यमानाम् सीमापार-रसद-व्यापारे सामाजिक-दायित्वं अपि ग्रहीतव्यं, कानून-विनियमानाम् सख्यं पालनम्, अखण्डतापूर्वकं च कार्यं कर्तव्यम् एतेन एव वयं सीमापार-रसद-उद्योगस्य स्वस्थविकासं सुनिश्चित्य राष्ट्रहितानाम्, जनानां अधिकारानां च रक्षणं कर्तुं शक्नुमः |.
संक्षेपेण, सीमापार-रसद-व्यवस्थायाः नियमन-विकासाय सर्वेषां पक्षानां संयुक्त-प्रयत्नाः आवश्यकाः यत् आर्थिक-आदान-प्रदानस्य प्रवर्धनं कुर्वन् देशस्य जनानां च हितस्य हानिकारकं साधनं न भवेत् |.