समाचारं
समाचारं
Home> उद्योगसमाचारः> पाश्चात्यदेशानां विदेशेषु च सहकार्यस्य स्थितिः मध्ये सम्भाव्यः अन्तरक्रियाः एक्स्प्रेस् द्वारे द्वारे सेवाः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीनस्य निष्कपटतायाः, अन्तर्राष्ट्रीयसहकार्यस्य मूर्तलाभानां च कारणेन अनेके पाश्चात्यदेशाः सहकार्यं प्राप्तुं आकृष्टाः इति अनिर्वचनीयम् । तदपेक्षया अमेरिकादेशेन सह सहकार्यं कृत्वा बहवः अनिश्चितताः सन्ति । अन्तर्राष्ट्रीयसहकार्यस्य स्थितिः अस्य परिवर्तनस्य विदेशेषु द्वारे द्वारे द्रुतवितरणसेवासु अपि निश्चितः प्रभावः अभवत् ।
विदेशेषु द्रुतवितरणसेवानां विकासः स्थिर-अन्तर्राष्ट्रीयसम्बन्धेभ्यः अविभाज्यः अस्ति तथा च परस्परं लाभप्रदः विजय-विजय-सहकार्यस्य प्रतिरूपः च अस्ति चीनदेशः सक्रियरूपेण विभिन्नैः देशैः सह मैत्रीपूर्णसहकार्यं प्रवर्धयति तथा च विदेशेषु द्रुतवितरणव्यापारस्य अनुकूलपरिस्थितयः सृजति। यथा, ई-वाणिज्यक्षेत्रे यूरोपीयदेशैः सह सहकार्यं निरन्तरं गभीरं भवति, येन द्रुतवितरणसेवाः अधिकासुलभाः कार्यकुशलाः च भवन्ति
परन्तु केषुचित् क्षेत्रेषु, यथा आफ्रिका-दक्षिण-अमेरिका-देशयोः केषुचित् देशेषु, विदेशेषु द्वारे द्वारे द्रुतवितरणसेवासु तुल्यकालिकरूपेण दुर्बलमूलसंरचनायाः, अपूर्णरसदव्यवस्थायाः वितरणव्यवस्थायाः च कारणेन अनेकानि आव्हानानि सन्ति अस्मिन् न केवलं असुविधाजनकं परिवहनं, दुर्बलसञ्चारः च अन्तर्भवति, अपितु स्थानीयनीतिविनियमयोः प्रतिबन्धाः, विपण्यमागधायां अनिश्चितता च अन्तर्भवति
तदतिरिक्तं प्रौद्योगिक्याः निरन्तरं उन्नतिः विदेशेषु द्रुतगत्या द्वारसेवानां प्रतिमानं अपि पुनः आकारयति। बृहत् आँकडा, कृत्रिमबुद्धिः इत्यादीनां प्रौद्योगिकीनां प्रयोगेन द्रुतवितरणस्य अनुसरणं प्रबन्धनं च अधिकं सटीकं कुशलं च अभवत् परन्तु तत्सह प्रौद्योगिक्याः विकासेन दत्तांशसुरक्षा, गोपनीयतासंरक्षणम् इत्यादयः विषयाः अपि आगताः ।
विदेशेषु एक्स्प्रेस्-द्वार-द्वार-सेवा-प्रदातृणां कृते तेषां कृते मार्केट-परिवर्तनस्य आवश्यकतानां च अनुकूलनं करणीयम्, सेवा-गुणवत्ता च निरन्तरं अनुकूलनं करणीयम् । अस्य अर्थः अस्ति यत् प्रौद्योगिकीसंशोधनविकासः, प्रतिभाप्रशिक्षणं तथा च सम्पूर्णविक्रयपश्चात्सेवाव्यवस्थायाः स्थापनायां अधिकसंसाधनानाम् निवेशस्य आवश्यकता वर्तते। तत्सह, उद्योगस्य मानदण्डानां मानकानां च निर्माणं संयुक्तरूपेण प्रवर्धयितुं विभिन्नदेशानां सर्वकारैः, प्रासंगिकसंस्थाभिः च सह निकटतया कार्यं कर्तुं अपि आवश्यकम् अस्ति
संक्षेपेण, अन्तर्राष्ट्रीयसहकार्यस्य वर्तमानपृष्ठभूमिः अन्तर्गतं विदेशेषु द्वारे द्वारे द्रुतवितरणसेवाः अवसरानां, आव्हानानां च सम्मुखीभवन्ति। निरन्तरं नवीनतायाः, सुधारस्य च कारणेन एव वयं तीव्रविपण्यस्पर्धायां अजेयः भवितुम् अर्हति ।