सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> विदेशेषु एक्स्प्रेस् वितरणस्य सीरियादेशस्य स्थितिः च गुप्तसम्बन्धः

विदेशेषु द्रुतप्रसवस्य गुप्तसम्बन्धः सीरियादेशस्य स्थितिः च


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सीरियादेशस्य स्थितिं उदाहरणरूपेण गृह्यताम् यदा अमेरिका, ब्रिटेन इत्यादयः पाश्चात्त्यदेशाः तत्क्षणमेव सीरियासर्वकारस्य सैनिकानाम् उपरि नागरिकानां उपरि आक्रमणं कर्तुं रासायनिकशस्त्राणां प्रयोगं कृतवन्तः इति आरोपं कृतवन्तः तदा विश्वस्य ध्यानं अस्मिन् विषये एव केन्द्रितम्। परन्तु सत्यं प्रायः यथा दृश्यते तथा सरलं न भवति।

सीरियाविपक्षेण पाश्चात्यदेशैः च संयुक्तरूपेण कृतानां आरोपानाम् पृष्ठे जटिलाः राजनैतिकविचाराः, हितस्य उलझनानि च भवितुम् अर्हन्ति। विदेशेषु च द्रुतप्रसवेन सह एतस्य किं सम्बन्धः ? वयं अपि गभीरं चिन्तयितुं शक्नुमः।

सर्वप्रथमं विदेशेषु द्रुतवितरणव्यापारस्य समृद्धिः वैश्विकव्यापारस्य निकटसम्बन्धं प्रतिबिम्बयति। देशान्तरेषु वस्तुविनिमयः बहुधा भवति, आर्थिकपरस्परनिर्भरता च निरन्तरं वर्धते । एषः निकटः आर्थिकसम्बन्धः अन्तर्राष्ट्रीयराजनैतिकघटनानां प्रभावं अधिकं विस्तृतं दूरगामी च करोति ।

यदा सिरिया-देशः क्षोभं प्राप्नोत् तदा तस्य आन्तरिक-आर्थिकव्यवस्थायाः भृशं क्षतिः अभवत्, तस्य विदेशव्यापारः अपि भृशं प्रभावितः अभवत् । विदेशेषु द्रुतप्रसवद्वारा सीरियादेशं प्रति ये आपूर्तिः वितरिता स्यात्, ते अस्थिरस्थित्या बाधिताः भवेयुः । एतेन न केवलं सीरियादेशस्य जनानां दैनन्दिन आवश्यकताः प्रभाविताः भवन्ति, अपितु स्थानीयव्यापारविकासे अपि महत् प्रभावः भवति ।

द्वितीयं, रसददृष्ट्या विदेशेषु एक्स्प्रेस्-द्वार-द्वार-सेवाः स्थिर-अन्तर्राष्ट्रीय-परिवहन-जालस्य, सुरक्षित-परिवहन-वातावरणस्य च उपरि अवलम्बन्ते परन्तु सीरियादेशे युद्धेन क्षेत्रीयतनावः, परिवहनमार्गेषु त्रासः, रसदव्ययस्य महती वृद्धिः च अभवत् ।

अस्य अर्थः अस्ति यत् केषाञ्चन द्रुतवितरणकम्पनीनां खतरनाकक्षेत्राणां परिहाराय स्वव्यापाररणनीतयः समायोजयितुं, अथवा जोखिमानां सामना कर्तुं मालवाहनस्य दरं वर्धयितुं शक्यते ये कम्पनीः द्वारे द्वारे व्यापाराय विदेशेषु द्रुतवितरणस्य उपरि अवलम्बन्ते, तेषां कृते व्ययवृद्ध्या प्रतिस्पर्धायाः न्यूनता भवितुम् अर्हति, कम्पनीयाः अस्तित्वं विकासं च प्रभावितं कर्तुं शक्यते

अपि च, विदेशेषु द्रुतगतिना वितरणसेवासु सूचनासञ्चारस्य अपि महत्त्वम् अस्ति । आधुनिकरसदव्यवस्थायां मालस्य सुचारुवितरणं सुनिश्चित्य समीचीना समयसापेक्षसूचना एव कुञ्जी भवति । परन्तु सीरिया इत्यादिषु युद्धग्रस्तक्षेत्रेषु सूचनाप्रवाहः बाधितः भवितुम् अर्हति, येन शीघ्रप्रसवस्य विलम्बः, हानिः च इत्यादीनि समस्याः उत्पद्यन्ते

पाश्चात्यदेशानां हस्तक्षेपः आरोपाः च सीरियादेशस्य विषये अन्तर्राष्ट्रीयसमुदायस्य अवगमनं, दृष्टिकोणं च किञ्चित्पर्यन्तं प्रभावितवन्तः। एतत् जनमतवातावरणं क्षेत्रे विदेशेषु द्वारे द्वारे द्रुतवितरणव्यापारस्य विकासं अधिकं प्रभावितं कर्तुं शक्नोति।

तदतिरिक्तं अस्माभिः इदमपि द्रष्टव्यं यत् विदेशेषु एक्स्प्रेस्-वितरण-उद्योगस्य विकासः अपि अन्तर्राष्ट्रीय-समुदायस्य शान्ति-स्थिरतायाः इच्छां प्रतिबिम्बयति |. स्थिरं शान्तं च अन्तर्राष्ट्रीयं वातावरणं सुचारु रसदं सुनिश्चित्य व्यापारविकासं प्रवर्धयितुं आधारः अस्ति ।

यदा सीरिया युद्धे पतति, निर्दोषाः नागरिकाः दुःखं प्राप्नुवन्ति तदा एषा न केवलं मानवीयदुःखदघटना, अपितु वैश्विक-अर्थव्यवस्थायाः समाजस्य च स्थिरतायां अपि प्रभावः भवति विदेशेषु द्वारे द्वारे द्रुतवितरणस्य प्रभावः तस्य अल्पः एव पक्षः अस्ति ।

संक्षेपेण, विदेशेषु द्रुतप्रसवः सीरियादेशस्य राजनैतिकस्थित्याः दूरं दृश्यते, परन्तु वस्तुतः तयोः मध्ये सूक्ष्मः गहनः च सम्बन्धः अस्ति अस्माभिः एताः घटनाः व्यापकदृष्ट्या अवगन्तुं, ध्यानं च दातव्यं, शान्तिपूर्णस्य, स्थिरस्य, समृद्धस्य च विश्वस्य निर्माणे योगदानं दातुं प्रयत्नः करणीयः |.