समाचारं
समाचारं
Home> Industry News> भारतीय रुपया निपटान तन्त्रस्य आधुनिक रसदस्य च सम्भाव्यः सम्बन्धः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्रथमं, व्यापारदृष्ट्या स्थानीयमुद्रानिपटानतन्त्रे समायोजनं विनिमयदरजोखिमान् न्यूनीकर्तुं व्यापारपरिमाणस्य अधिकविस्तारं च प्रवर्धयितुं शक्नोति। यदा व्यापारप्रवाहाः अधिकसुलभाः स्थिराः च भविष्यन्ति तदा मालस्य परिसञ्चरणस्य वृद्धिः अनिवार्यतया भविष्यति । रसद-उद्योगस्य कृते अस्य अर्थः अधिकानि परिवहन-आवश्यकता, अधिकजटिल-रसद-जाल-विन्यासः च ।
रसदकम्पनीनां एतस्याः वर्धमानस्य माङ्गल्याः प्रतिक्रियायाः आवश्यकता वर्तते तथा च परिवहनमार्गाणां गोदामसुविधानां च अनुकूलनं करणीयम्। यथा अधिकवस्तूनाम् परिवहनार्थं अधिकयानसाधनानाम्, यथा विमानं, ट्रकम् इत्यादिषु निवेशः आवश्यकः भवेत् । तस्मिन् एव काले अधिकवस्तूनाम् संग्रहणार्थं गोदामसुविधानां विस्तारः, तदनुसारं उन्नयनं च आवश्यकम् ।
अपि च, व्ययदृष्ट्या विचारयन्तु। स्थानीयमुद्रानिपटानतन्त्रस्य अनुकूलनं लेनदेनव्ययस्य न्यूनीकरणं कर्तुं शक्नोति तथा च व्यापारिकपक्षेभ्यः मूल्ये अधिकप्रतिस्पर्धात्मकलाभान् प्राप्तुं समर्थं कर्तुं शक्यते। एतेन वस्तूनाम् मूल्येषु समायोजनं भवितुम् अर्हति, यत् उपभोक्तृक्रयणनिर्णयान्, विपण्यमागधान् च प्रभावितं करोति । अस्मिन् सन्दर्भे रसदकम्पनीनां विपण्यमागधायां परिवर्तनस्य अधिकसटीकरूपेण पूर्वानुमानं कर्तुं आवश्यकता वर्तते तथा च संसाधनानाम् अपव्ययः, व्ययवृद्धिः च परिहरितुं परिवहनस्य गोदामसंसाधनस्य च तर्कसंगतरूपेण व्यवस्थापनस्य आवश्यकता वर्तते
एयरएक्स्प्रेस् इत्यस्य विशिष्टस्य रसदक्षेत्रस्य कृते एषः प्रभावः अधिकः महत्त्वपूर्णः अस्ति । यथा यथा व्यापारः वर्धते तथा व्ययः अनुकूलितः भवति तथा तथा एयर एक्स्प्रेस् व्यापारस्य मात्रायां महती वृद्धिः भवितुम् अर्हति । कुशलसेवाप्रदानाय विमानपरिवहनकम्पनीभिः विमानयानानां आवृत्तिः क्षमता च निरन्तरं वर्धयितुं आवश्यकं भवति, तथैव मालवाहनस्य भारस्य, अवरोहणस्य, स्थानान्तरणप्रक्रियायाः अनुकूलनं करणीयम्
तकनीकीस्तरस्य स्थानीयमुद्रानिपटानतन्त्रे परिवर्तनेन सम्बन्धितवित्तीयप्रौद्योगिकीविकासः प्रवर्तयितुं शक्यते । यथा, अधिककुशलभुगतानप्रणालीनां जोखिमप्रबन्धनसाधनानाञ्च उद्भवेन रसदकम्पनीभ्यः निधिनिपटनस्य जोखिमनियन्त्रणस्य च अधिकसुलभसाधनं प्रदास्यति। रसदकम्पनयः एतासां नवीनप्रौद्योगिकीनां उपयोगं परिचालनदक्षतां वर्धयितुं पूंजीप्रवाहस्य जोखिमं न्यूनीकर्तुं च शक्नुवन्ति ।
तदतिरिक्तं स्थानीयमुद्रानिपटानतन्त्रे समायोजनस्य प्रभावः अन्तर्राष्ट्रीयआर्थिकपरिदृश्ये अपि भविष्यति। स्वमुद्रासु निपटनं प्रवर्तयितुं अमेरिकीडॉलरस्य उपरि निर्भरतां न्यूनीकर्तुं च अधिकाः देशाः भारतस्य रूसस्य च अनुसरणं कर्तुं शक्नुवन्ति । एतेन वैश्विकव्यापारपरिदृश्यस्य पुनर्स्थापनं प्रेरितं भविष्यति, रसद-उद्योगस्य कृते अस्मिन् परिवर्तने निकटतया ध्यानं दत्त्वा नूतनव्यापारवातावरणे अनुकूलतां प्राप्तुं रणनीतिकविन्यासस्य समये एव समायोजनं करणीयम् |.
संक्षेपेण, यद्यपि भारतीयरूप्यकनिपटानतन्त्रे परिवर्तनं एयरएक्स्प्रेस् इत्यादिभ्यः रसदक्षेत्रेभ्यः दूरं दृश्यते तथापि वस्तुतः व्यापारपरिमाणेन, व्ययेन, विपण्यमागधादिभिः कडिभिः परोक्षं महत्त्वपूर्णं च प्रभावं करोति। रसदकम्पनीभिः एतान् परिवर्तनान् तीक्ष्णतया गृहीतव्याः, परिवर्तनशील-आर्थिक-वातावरणे प्रतिस्पर्धां कर्तुं च रणनीतयः सक्रियरूपेण समायोजिताः भवेयुः ।