समाचारं
समाचारं
Home> उद्योगसमाचार> नवयुगे रसदपरिवर्तनस्य ऊर्जाविकासस्य च सूक्ष्मं परस्परं गूंथनं
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
पारम्परिकं रसदपरिवहनं उदाहरणरूपेण गृहीत्वा ईंधनस्य उपभोगः सर्वदा एव व्ययस्य महत्त्वपूर्णः भागः अभवत् । नवीकरणीय ऊर्जायाः निरन्तरविकासेन सह सौर ऊर्जा, पवन ऊर्जा इत्यादीनां प्रयोगः क्रमेण विस्तारितः अस्ति, येन रसदस्य परिवहनस्य च नूतनाः सम्भावनाः आगताः नूतनानां ऊर्जावाहनानां उद्भवेन परिवहनकाले ऊर्जायाः उपभोगः स्वच्छः, अधिकदक्षः च अभवत् ।
परन्तु पारम्परिक ऊर्जास्रोताः तत्क्षणमेव निराकृताः भविष्यन्ति इति न भवति । केषुचित् विशिष्टेषु परिदृश्येषु परिस्थितिषु च पारम्परिकशक्तिः अद्यापि महत्त्वपूर्णां भूमिकां निर्वहति । परन्तु दीर्घकालं यावत् नवीकरणीय ऊर्जायाः रसदक्षेत्रे महती सम्भावना वर्तते ।
रसदस्य गोदामलिङ्कं दृष्ट्वा ऊर्जाप्रदायस्य स्थिरता मालस्य भण्डारणवातावरणाय महत्त्वपूर्णा अस्ति । नवीकरणीय ऊर्जायाः व्यत्यस्तलक्षणैः गोदामस्य ऊर्जासुरक्षायाः कृते किञ्चित्पर्यन्तं चुनौतीः आगताः, परन्तु ऊर्जाभण्डारणसाधनानाम् विकासः, अनुप्रयोगः इत्यादिषु सम्बन्धितप्रौद्योगिकीषु निरन्तरं नवीनतां अपि प्रेरितवान्
वायु-एक्स्प्रेस्-क्षेत्रे प्रत्यागत्य यद्यपि नवीकरणीय-ऊर्जया सह प्रत्यक्षः सम्बन्धः स्पष्टः न प्रतीयते तथापि वस्तुतः तस्य सम्बन्धः अविच्छिन्नः अस्ति । विमानयानस्य कार्यक्षमतायाः कारणात् ऊर्जायाः गुणवत्तायाः, आपूर्तिः च अत्यन्तं अधिकाः आग्रहाः भवन्ति । विमाननक्षेत्रे नूतनशक्तेः प्रयोगः अद्यापि अन्वेषणपदे एव अस्ति, परन्तु प्रौद्योगिक्याः उन्नत्या भविष्ये सफलताः प्राप्तुं शक्यन्ते
एकतः एयरएक्स्प्रेस् इत्यस्य तीव्रविकासः उन्नतविमानप्रौद्योगिक्याः, कुशलस्य ईंधनस्य उपयोगस्य च उपरि निर्भरं भवति । सम्प्रति विमानन-इन्धनस्य उपभोगः, उत्सर्जनं च सर्वदा अस्य उद्योगस्य केन्द्रबिन्दुः अस्ति । पर्यावरणप्रभावं न्यूनीकर्तुं ईंधनदक्षतायां सुधारः प्रमुखः अस्ति ।
अपरपक्षे विद्युत्विमानं, हाइड्रोजनविमानम् इत्यादीनां अवधारणानां परिचयः इत्यादीनां नूतनानां ऊर्जाप्रौद्योगिकीनां निरन्तरविकासेन एयरएक्स्प्रेस् इत्यस्य भविष्यस्य विकासाय नूतनः मार्गः उद्घाटितः अस्ति यद्यपि एताः प्रौद्योगिकीः सम्प्रति बैटरी-आयुः, हाइड्रोजन-ऊर्जायाः भण्डारणं, परिवहनं च इत्यादीनि अनेकानि आव्हानानि सम्मुखीभवन्ति तथापि ते भविष्यस्य विकासस्य दिशां प्रतिनिधियन्ति
तदतिरिक्तं वायुद्रुतवितरणस्य परिचालनव्ययस्य बृहत् भागः ऊर्जाव्ययः भवति । नवीकरणीय ऊर्जायाः प्रयोगः न केवलं व्ययस्य न्यूनीकरणं कर्तुं शक्नोति, अपितु उद्यमानाम् सामाजिकप्रतिबिम्बं वर्धयितुं शक्नोति तथा च पर्यावरणसंरक्षणार्थं उपभोक्तृणां अपेक्षां पूरयितुं शक्नोति।
नीतिस्तरस्य नवीकरणीय ऊर्जायाः समर्थनं प्रचारं च एयरएक्स्प्रेस् उद्योगे अपि प्रभावं जनयिष्यति। परिवहनक्षेत्रे नवीकरणीय ऊर्जायाः अनुप्रयोगं प्रोत्साहयित्वा प्रासंगिकसहायतानीतयः नियमाः च घोषिताः चेत् एयरएक्सप्रेस्कम्पनयः नवीन ऊर्जाप्रौद्योगिकीनां अनुसन्धानं, विकासं, अनुप्रयोगं च निवेशं वर्धयितुं प्रेरयिष्यन्ति।
संक्षेपेण वक्तुं शक्यते यत् नवीकरणीय ऊर्जायाः विकासेन एयर एक्स्प्रेस् सहितं रसद-उद्योगाय नूतनाः अवसराः, आव्हानानि च आगतानि सन्ति । परिवर्तनं सक्रियरूपेण आलिंग्य निरन्तरं नवीनतां कृत्वा एव वयं नूतनयुगस्य तरङ्गे पदस्थानं प्राप्तुं विकासं च कर्तुं शक्नुमः।