सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचार> सैन्यनिवेशस्य रसदनवीनीकरणस्य च परस्परं संयोजनम्

सैन्यनिवेशस्य रसदनवीनीकरणस्य च चौराहः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सैन्यशक्तयः शस्त्रेषु उपकरणेषु च विशालनिवेशः राष्ट्रियसुरक्षायाः अन्तर्राष्ट्रीयस्थितेः च रक्षणार्थं तेषां दृढनिश्चयं प्रतिबिम्बयति । प्रत्येकं निवेशस्य उद्देश्यं जटिलानां नित्यं परिवर्तनशीलानाम् अन्तर्राष्ट्रीयपरिस्थितीनां सामना कर्तुं उपकरणानां कार्यप्रदर्शने सुधारः भवति । परन्तु एषः विशालः निवेशः वित्तीयदबावः, संसाधनविनियोगस्य च आव्हानानि अपि आनयति । लघुदेशानां कृते उच्चरक्षाव्ययः सैन्यक्षेत्रे "शयनं" कर्तुं चयनं करोति ।

तत्सह रसद-उद्योगे वायु-द्रुत-क्षेत्रम् अपि विकसितम् अस्ति । गतिः कार्यक्षमता च तस्य मूलप्रतिस्पर्धा अभवत्, उन्नतपरिवहनप्रौद्योगिक्याः कुशलवितरणजालस्य च माध्यमेन द्रुतवितरणार्थं जनानां आवश्यकताः पूरयति एतेन न केवलं व्यापारसञ्चालनप्रतिरूपे परिवर्तनं भवति, अपितु जनानां जीवनशैल्याः अपि गहनः प्रभावः भवति ।

यद्यपि सैन्य-वायु-एक्सप्रेस्-इत्येतत् भिन्नक्षेत्रेषु एव दृश्यते तथापि वस्तुतः केचन सम्भाव्यसम्बन्धाः सन्ति । यथा, सैन्यप्रौद्योगिक्याः अनुसन्धानविकासपरिणामाः कदाचित् एयरएक्सप्रेस्-शिपमेण्ट्-यानस्य, समर्थने च परिणतुं शक्यन्ते । उन्नतसञ्चारप्रौद्योगिकी, मार्गदर्शनप्रणाली, भौतिकविज्ञानं च सर्वे वायुएक्स्प्रेस् उद्योगस्य कृते नूतनान् विचारान् समाधानं च प्रदातुं शक्नुवन्ति ।

अपि च, स्थूल-आर्थिकदृष्ट्या सैन्यनिवेशः, एयर-एक्सप्रेस्-विकासः च देशस्य आर्थिकसंरचनायाः औद्योगिकविन्यासे च प्रभावं जनयति बृहत्-परिमाणेन सैन्यनिवेशः सम्बन्धित-उद्योगानाम् विकासं चालयितुं, रोजगारस्य अवसरान् सृजति, प्रौद्योगिकी-नवीनीकरणं च प्रवर्तयितुं शक्नोति । वायु-एक्सप्रेस्-उद्योगस्य समृद्धिः विमानयानं, गोदामम्, वितरणम् इत्यादीनां औद्योगिकशृङ्खलानां श्रृङ्खलायाः विकासं अपि चालयितुं शक्नोति, अर्थव्यवस्थायां जीवनशक्तिं च प्रविशति

तथापि तयोः विकासः विग्रहरहितः नास्ति । सीमितसंसाधनस्य सन्दर्भे सैन्यनिवेशस्य वर्धनेन रसद-उद्योगसहितं अन्यक्षेत्रेषु संसाधनानाम् आवंटनं न्यूनीकर्तुं शक्यते एतदर्थं राष्ट्रियरणनीतिकस्तरस्य उचितनियोजनं संतुलनं च आवश्यकं यत् सर्वेषां क्षेत्राणां समुचितसमर्थनं विकासश्च प्राप्यते इति सुनिश्चितं भवति।

संक्षेपेण सैन्यनिवेशः एयरएक्स्प्रेस्-विकासः च परस्परं सम्बद्धाः सन्ति, अद्यतनजगत् प्रतिरूपं च संयुक्तरूपेण आकारयन्ति । समाजस्य निरन्तरप्रगतेः विकासस्य च प्रवर्धनार्थं अस्माभिः एतत् सम्बन्धं व्यापकतया वस्तुनिष्ठदृष्ट्या च अवगन्तुं ग्रहीतुं च आवश्यकम्।