समाचारं
समाचारं
Home> Industry News> "आधुनिक रसदशास्त्रे गतिस्य राजनीतिस्य च सूक्ष्मः परस्परं गूंथनम्"
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
रसदक्षेत्रे परिवहनस्य गतिं उदाहरणरूपेण गृह्यताम्, एतत् न केवलं व्यापारसञ्चालनस्य प्रतिरूपं परिवर्तयति, अपितु समाजस्य सर्वान् पक्षान् अपि अज्ञात्वा प्रभावितं करोति। यथा, विश्वे मालस्य शीघ्रं प्रसारणं कर्तुं समर्थं करोति, उपभोक्तृणां तत्क्षणतृप्त्यर्थं आवश्यकतां च पूरयति । एषः द्रुतयानविधिः उत्पादकान् उपभोक्तृन् च सहस्राणि माइलदूरे स्थितान् भौगोलिकप्रतिबन्धान् भङ्ग्य निकटतया सम्बद्धं कर्तुं शक्नोति ।
तत्सह राजनैतिकक्षेत्रे केचन प्रमुखाः राजनैतिकघटनाः निर्णयाः च सामाजिकपरिदृश्यस्य आकारं च ददति । यूरोपीयसंसदनिर्वाचनं उदाहरणरूपेण गृह्यताम् परिणामेषु प्रायः जनानां अपेक्षाः, माङ्गल्याः च प्रतिबिम्बं भवति, देशानाम्, क्षेत्राणां च भविष्यस्य विकासदिशि गहनः प्रभावः भवति
अतः रसदयानस्य वेगस्य राजनैतिकक्षेत्रस्य च सूक्ष्मः सम्बन्धः कः ? वस्तुतः रसदयानस्य कार्यक्षमता किञ्चित्पर्यन्तं स्थिरराजनैतिकवातावरणस्य उपरि निर्भरं भवति । देशस्य वा क्षेत्रस्य वा आधारभूतसंरचनायां राजनैतिकस्थिरता, नीतिसङ्गतिः, सर्वकारीयनिवेशः च सर्वे रसदस्य परिवहनस्य च तीव्रविकासाय ठोसप्रतिश्रुतिं ददति तद्विपरीतम् यदि राजनैतिकवातावरणं अशांतं भवति, नीतयः च बहुधा परिवर्तन्ते तर्हि रसद-परिवहन-उद्योगः अनेकानां अनिश्चिततानां, जोखिमानां च सामनां करिष्यति |.
यथा, केषुचित् राजनैतिकदृष्ट्या अस्थिरक्षेत्रेषु मार्गाः, बन्दरगाहाः इत्यादीनि आधारभूतसंरचनानिर्माणानि पश्चात्तापं कुर्वन्ति, परिवहनसुरक्षायाः प्रभावीरूपेण गारण्टी न दातुं शक्यते, एतेन निःसंदेहं रसदपरिवहनस्य व्ययः समयः च वर्धते, परिवहनदक्षता च न्यूनीभवति अपि च, व्यापारनीतिषु राजनैतिकनिर्णयानां प्रभावः रसद-परिवहन-उद्योगं अपि प्रत्यक्षतया प्रभावितं करिष्यति । व्यापारसंरक्षणवादस्य उदयेन व्यापारे बाधाः वर्धन्ते, मालस्य आयातनिर्यातयोः प्रतिबन्धाः च भवितुम् अर्हन्ति, येन रसदपरिवहनस्य व्यापारस्य परिमाणं परिचालनप्रतिरूपं च प्रभावितं भवति
अपरपक्षे रसद-यान-उद्योगस्य विकासेन अपि राजनीतिषु निश्चितः प्रतिकूलः प्रभावः भविष्यति । द्रुततरं कुशलं च रसदं परिवहनं च आर्थिकवृद्धिं प्रवर्धयितुं, कार्यस्य अवसरान् सृजितुं, जनानां जीवनस्तरं च सुधारयितुं शक्नोति, येन सर्वकारस्य वैधता, जनानां सन्तुष्टिः च वर्धते अपि च, रसद-परिवहन-उद्योगस्य वैश्वीकरणं देशान् राजनैतिक-स्तरस्य सहकार्यं सुदृढं कर्तुं, संयुक्तरूपेण प्रासंगिक-अन्तर्राष्ट्रीय-नियमानाम्, मानकानां च निर्माणं, अनुपालनं च कर्तुं, अन्तर्राष्ट्रीय-व्यापारस्य उदारीकरणं, सुविधां च प्रवर्धयितुं च प्रोत्साहयति
संक्षेपेण वक्तुं शक्यते यत् रसदयानस्य वेगस्य राजनैतिकक्षेत्रस्य च मध्ये परस्परनिर्भरः परस्परप्रभावी च सम्बन्धः अस्ति । रसद-परिवहन-उद्योगस्य विकासं प्रवर्धयन् राजनैतिक-वातावरणेन आनयितानां आव्हानानां अवसरानां च उत्तमं प्रतिक्रियां दातुं अस्माभिः एतत् सम्बन्धं पूर्णतया अवगन्तुं आवश्यकम् |.