सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> रसदस्य वर्तमाननवीनप्रवृत्तयः : एयर एक्स्प्रेस् इत्यस्य अवसराः चुनौतयः च

रसदक्षेत्रे वर्तमानाः नवीनाः प्रवृत्तयः : एयरएक्सप्रेस्-वितरणस्य अवसराः, चुनौतयः च


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एयर एक्सप्रेस् इत्यस्य लाभाः स्वयमेव दृश्यन्ते । अल्पकाले एव गन्तव्यस्थानं प्रति वस्तूनि वितरितुं शक्नोति, येन रसदस्य कार्यक्षमतायाः महती उन्नतिः भवति । तेषां काल-संवेदनशील-वस्तूनाम्, यथा नवीन-उत्पादानाम्, चिकित्सा-सामग्री-आदीनां कृते एयर-एक्स्प्रेस्-इत्येतत् परिवहनस्य प्राधान्यं भवति । एतेन न केवलं व्यापारस्य आवश्यकताः पूर्यन्ते, अपितु जनानां जीवने सुविधा अपि भवति ।

परन्तु एयर एक्स्प्रेस् इत्यत्र अपि काश्चन समस्याः सन्ति । प्रथमं अधिकं व्ययः । अन्येषां परिवहनविधानानां तुलने विमानयानव्यवस्था तुल्यकालिकरूपेण महत् भवति । एतेन केषाञ्चन मूल्यसंवेदनशीलवस्तूनाम् अन्येषां अधिककिफायतीनां शिपिङ्गपद्धतीनां चयनं सम्भवं भवति । द्वितीयं विमानयानस्य क्षमता सीमितं भवति । परिवहनस्य शिखरकाले अपर्याप्तपरिवहनक्षमता भवति, यस्य परिणामेण मालस्य पश्चात्तापः भवति ।

तदतिरिक्तं वायुव्यञ्जनस्य विकासः केनचित् बाह्यकारकैः अपि प्रभावितः भवति । यथा - उड्डयनयानेषु मौसमस्य स्थितिः अधिकं प्रभावं करोति । दुर्गतेः कारणात् विमानविलम्बः अथवा रद्दीकरणं भवितुम् अर्हति, येन द्रुत-वाहनानां समये वितरणं प्रभावितं भवति । नीतिविनियमयोः परिवर्तनस्य प्रभावः एयर एक्स्प्रेस् इत्यत्र अपि भविष्यति । यथा, केषुचित् देशेषु अथवा प्रदेशेषु आयातनिर्यातवस्तूनाम् प्रतिबन्धाः, पर्यवेक्षणं च कठिनं कृतम् अस्ति, येन वायुद्रुतपरिवहनस्य कठिनता, व्ययः च वर्धयितुं शक्यते

एतासां आव्हानानां निवारणाय एयरएक्स्प्रेस्-उद्योगः अपि निरन्तरं नवीनतां, सुधारं च कुर्वन् अस्ति । केचन कम्पनयः मार्गजालस्य अनुकूलनं कृत्वा उड्डयनसमयानुष्ठानं च सुधारयित्वा व्ययस्य न्यूनीकरणं कुर्वन्ति, कार्यक्षमतां च सुधारयन्ति । तस्मिन् एव काले द्रुत-शिपमेण्टस्य वास्तविकसमय-निरीक्षणं निरीक्षणं च साकारं कर्तुं सेवा-गुणवत्तां च सुधारयितुम् उन्नत-सूचना-प्रौद्योगिक्याः उपयोगः भवति ।

उपभोक्तुः दृष्ट्या तेषां एयरएक्स्प्रेस् सेवायाः गुणवत्तायाः मूल्यस्य च विषये कतिपयानि अपेक्षाः सन्ति । एकतः वयं मालम् शीघ्रं सम्यक् च प्राप्नुमः इति आशास्महे अपरतः मूल्यं उचितं भवितुम् अर्हति इति अपि आशास्महे; अतः एयर एक्स्प्रेस् कम्पनीभिः उपभोक्तृमागधां पूरयितुं सेवागुणवत्तासुधारं कुर्वन् व्ययस्य नियन्त्रणं कर्तुं प्रयत्नः करणीयः ।

सामान्यतया एयर एक्स्प्रेस् इत्यस्य भविष्ये रसदक्षेत्रे अद्यापि व्यापकविकाससंभावनाः सन्ति । परन्तु स्थायिविकासं प्राप्तुं अस्माभिः अनेकानि आव्हानानि अतिक्रम्य नवीनतां अनुकूलनं च निरन्तरं कर्तुं आवश्यकम्। सर्वेषां पक्षानां संयुक्तप्रयत्नेन एयर एक्स्प्रेस् जनानां जीवने आर्थिकविकासे च अधिकं योगदानं दास्यति इति विश्वासः अस्ति।