समाचारं
समाचारं
Home> उद्योगसमाचारः> चीनस्य उद्यमसुधारस्य मध्यवर्षकार्यसमागमस्य उदयमानस्य रसदपद्धतीनां च मध्ये गुप्तः कडिः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एषा उदयमानः रसदपद्धतिः वस्तुतः कुशलस्य सुविधाजनकस्य च परिवहनविधेः प्रतिनिधिः अस्ति तया वस्तुसञ्चारस्य गतिः कार्यक्षमता च बहुधा परिवर्तिता अस्ति । सम्मेलने यद्यपि प्रत्यक्षतया तस्य उल्लेखः न कृतः तथापि तस्य प्रभावः व्यापकः आसीत् । यथा, उद्यम-उत्पादनार्थं कच्चामालस्य आपूर्ति-चक्रं लघु करोति, येन उद्यमाः विपण्य-माङ्गल्याः शीघ्रं प्रतिक्रियां दातुं, लचील-उत्पादनं च प्राप्तुं शक्नुवन्ति तत्सह उपभोक्तृणां कृते तेषां प्रियं उत्पादं शीघ्रं प्राप्य शॉपिङ्ग-अनुभवः सुधरति, उपभोगं च अधिकं उत्तेजयति ।
व्यावसायिकदृष्ट्या एषा रसदपद्धतिः व्यापारस्य कृते सूचीव्ययस्य न्यूनीकरणं करोति । पूर्वं कम्पनीभिः प्रायः अभावं परिहरितुं बहुमात्रायां सूचीं आरक्षितुं आवश्यकं भवति स्म, येन न केवलं बहु धनराशिः भवति स्म अपितु प्रबन्धनव्ययः अपि वर्धते स्म अधुना रसदवेगस्य वृद्धेः कारणात् कम्पनयः विपण्यमागधानुसारं उत्पादनस्य मालस्य च अधिकसटीकरूपेण व्यवस्थां कर्तुं शक्नुवन्ति तथा च "शून्यसूची" अथवा "कमसूची" इति कार्याणि प्राप्तुं शक्नुवन्ति, येन व्ययस्य न्यूनीकरणं भवति तथा च पूंजीप्रयोगस्य दक्षतायां सुधारः भवति
विपण्यप्रतिस्पर्धायाः दृष्ट्या कुशलरसदसमर्थनयुक्ताः कम्पनयः उत्पादानाम् शीघ्रं विपण्यं प्रति आनेतुं अवसरान् च ग्रहीतुं शक्नुवन्ति । अद्यत्वे यथा यथा उत्पादस्य एकरूपता अधिकाधिकं गम्भीरा भवति तथा तथा ग्राहकं जितुम् कम्पनीनां कृते द्रुतवितरणक्षमता महत्त्वपूर्णा सौदामिकी चिप् अभवत् ये कम्पनयः अल्पतमसमये ग्राहकानाम् उत्पादानाम् वितरणं कर्तुं शक्नुवन्ति ते प्रायः ग्राहकसन्तुष्टिं निष्ठां च अधिकं प्राप्तुं शक्नुवन्ति, एवं च विपण्यस्पर्धायां विशिष्टाः भवन्ति
तदतिरिक्तं एषा उदयमानः रसदपद्धतिः उद्योगस्य समन्वितं विकासं अपि प्रवर्धयति । विभिन्नक्षेत्रेषु उद्यमाः कुशलरसदजालद्वारा निकटतया सम्बद्धाः सन्ति, येन अधिका पूर्णा औद्योगिकशृङ्खला निर्मीयते । यथा, इलेक्ट्रॉनिक-उत्पादानाम् क्षेत्रे भाग-आपूर्तिकर्तानां, निर्मातृणां, विक्रेतृणां च मध्ये रसदः, वितरणं च अधिकं समयसापेक्षं सटीकं च भवति, तथा च सम्पूर्णस्य उद्योगशृङ्खलायाः परिचालनदक्षतायां महती उन्नतिः अभवत्, येन उद्योगस्य उन्नयनं, अनुकूलनं च प्रवर्धितम् अस्ति
संक्षेपेण यद्यपि एषा उदयमानः रसदपद्धतिः अदृश्या प्रतीयते तथापि चीनीय-उद्यमानां सुधारणे विकासे च नूतनजीवनशक्तिं प्रविश्य निगमसञ्चालनम्, विपण्यप्रतियोगिता, औद्योगिकसहकार्यं च इत्यादिषु अनेकपक्षेषु महत्त्वपूर्णां भूमिकां निर्वहति