समाचारं
समाचारं
Home> उद्योग समाचार> एयर एक्स्प्रेस् तथा चीनी रॉकेट विघटन मलबा मेघ : परस्पर सम्बद्ध प्रभाव प्रतिक्रियाएँ च
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सर्वप्रथमं "चीनी-रॉकेटः विघटितः भूत्वा मलिनमेघः निर्मितः" इति घटनां अवगन्तुं आवश्यकम् । रॉकेटस्य विघटनेन उत्पन्नः मलिनमेघः अन्तरिक्षे प्रसरति, येन अन्तरिक्षपर्यावरणाय, अन्तरिक्षयानानां सुरक्षायै च सम्भाव्यं खतरा भवति अन्तरिक्षवातावरणे परिवर्तनेन वायुद्रुतवस्तूनाम् परिवहनं परोक्षरूपेण प्रभावितम् अस्ति ।
परिवहनसुरक्षायाः दृष्ट्या एयरएक्स्प्रेस्-शिपमेण्टस्य परिवहनप्रक्रिया स्थिरविमानवातावरणे अत्यन्तं निर्भरं भवति । मलिनमेघानां अस्तित्वेन अन्तरिक्षमलिनस्य परिमाणं वर्धते, यत् कतिपयेषु परिस्थितिषु उपग्रहैः अन्यैः संचारसुविधाभिः सह टकरावं कर्तुं शक्नोति, अतः उपग्रहमार्गदर्शनस्य संचारप्रणालीनां च सामान्यसञ्चालनं प्रभावितं करोति उपग्रहमार्गदर्शनव्यवस्थाः विमानयानस्य कृते महत्त्वपूर्णाः सन्ति एकवारं विचलनं वा विफलतां वा जातं चेत्, तत् प्रत्यक्षतया वायुद्रुतपरिवहनस्य मार्गनियोजनं उड्डयनसुरक्षां च प्रभावितं करिष्यति ।
अपि च परिवहनदक्षतायाः विषये विचारयन्तु । मलिनमेघानां सम्भाव्यजोखिमानां कारणात् विमाननाधिकारिभ्यः सम्भाव्यखतरनाकक्षेत्रेभ्यः परिहाराय विमानमार्गेषु समायोजनस्य आवश्यकता भवितुम् अर्हति एतेन उड्डयनस्य दूरं, इन्धनस्य उपभोगः च वर्धते, तस्मात् परिवहनस्य समयसापेक्षता, व्ययः च प्रभावितः भवितुम् अर्हति । द्रुतवितरणस्य अनुसरणं कुर्वतः एयरएक्स्प्रेस् उद्योगस्य कृते यत्किमपि विलम्बः ग्राहकसन्तुष्टिः न्यूनीभवति, व्यापारस्य हानिः च भवितुम् अर्हति ।
तदतिरिक्तं "चीनीरॉकेटस्य विघटनं कृत्वा मलिनमेघस्य निर्माणं" इति घटनायाः कारणात् अन्तरिक्षशासनस्य, स्थायिविकासस्य च विषये अन्तर्राष्ट्रीयसमुदायस्य ध्यानं अपि उत्पन्नम् अस्ति अन्तरिक्षक्षेत्रे अन्तरिक्षक्षेत्रे सहकार्यं आदानप्रदानं च सुदृढं कृतवन्तः येन अन्तरिक्षमलिनता इत्यादीनां विषयाणां संयुक्तरूपेण निवारणं भवति । एषा प्रवृत्तिः एयरएक्सप्रेस्-उद्योगं अपि स्वस्य विकास-रणनीतिं पुनः परीक्षितुं प्रेरितवती अस्ति तथा च नित्यं परिवर्तमानस्य अन्तरिक्ष-वातावरणस्य अन्तर्राष्ट्रीय-सहकार्य-रूपरेखायाः च अन्तर्गतं परिवहनस्य स्थिरतां स्थायित्वं च कथं सुनिश्चितं कर्तुं शक्यते इति चिन्तयितुं च प्रेरितवती अस्ति
एतेषां आव्हानानां सामना कर्तुं प्रक्रियायां एयर एक्स्प्रेस् कम्पनीभिः प्रौद्योगिकीसंशोधनं विकासं च नवीनतां च सुदृढं कर्तुं आवश्यकता वर्तते। यथा, अन्तरिक्षवातावरणे परिवर्तनस्य बोधस्य प्रतिक्रियायाः च क्षमतायां सुधारं कर्तुं अधिकउन्नत-सञ्चार-निरीक्षण-प्रणालीषु निवेशं कुर्वन्तु । तस्मिन् एव काले वयं प्रासंगिकवैज्ञानिकसंशोधनसंस्थाभिः विमानविभागैः च सह निकटतया कार्यं करिष्यामः यत् वायुएक्सप्रेस् परिवहनस्य उपरि मलबामेघानां अन्येषां च कारकानाम् प्रतिकूलप्रभावानाम् न्यूनीकरणाय समाधानस्य संयुक्तरूपेण अन्वेषणं करिष्यामः।
संक्षेपेण यद्यपि "चीनस्य रॉकेटस्य विघटनं कृत्वा मलिनमेघः निर्मितः" इति घटना वायुएक्स्प्रेस् उद्योगात् दूरं दृश्यते तथापि वस्तुतः द्वयोः अविच्छिन्नरूपेण सम्बन्धः अस्ति एयरएक्सप्रेस् उद्योगस्य एतेषु परिवर्तनेषु सक्रियरूपेण अनुकूलतां प्राप्तुं, जटिले अन्तरिक्षवातावरणे अन्तर्राष्ट्रीयस्थितौ च निरन्तरं स्थिरं च विकासं सुनिश्चित्य स्वस्य प्रतिक्रियाक्षमतां सुदृढां कर्तुं आवश्यकता वर्तते।