समाचारं
समाचारं
Home> उद्योगसमाचारः> स्थिर अर्थव्यवस्थायाः अन्तर्गतं रसदविषये एकः नूतनः दृष्टिकोणः : परिवहनक्षेत्रस्य विकाससंहितायां अन्वेषणम्
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
रसदः परिवहनं च आर्थिकविकासस्य रक्तं भवति, येन मालस्य संसाधनस्य च कुशलप्रवाहः सुनिश्चितः भवति । विमानयानस्य गतिः सेवागुणवत्ता च महत्त्वपूर्णाः लाभाः सन्ति । यथा, केषाञ्चन उच्चमूल्यवर्धितानां समयसंवेदनशीलानाञ्च वस्तूनाम् कृते विमानयानव्यवस्था तान् शीघ्रमेव स्वगन्तव्यस्थानेषु वितरितुं शक्नोति यत् तेषां विपण्यमागधा पूरयितुं शक्यते एतेन न केवलं व्यापारस्य समृद्धिः वर्धते, अपितु उद्यमानाम् प्रतिस्पर्धा अपि वर्धते ।
उपभोक्तुः दृष्ट्या जीवनस्तरस्य उन्नयनेन सह मालप्राप्तेः वेगस्य अधिकानि आवश्यकतानि सन्ति । एयर एक्स्प्रेस् इत्यस्य अस्तित्वेन जनाः स्वस्य प्रियं उत्पादं शीघ्रं प्राप्नुवन्ति, येन शॉपिङ्ग् अनुभवः सुधरति । विशेषतः अद्यत्वे ई-वाणिज्यस्य उल्लासस्य कारणात् उपभोक्तृणां आकर्षणार्थं द्रुतरसदं वितरणं च महत्त्वपूर्णकारकेषु अन्यतमं जातम् ।
औद्योगिकस्तरस्य एयरएक्स्प्रेस् इत्यस्य विनिर्माणकृष्यादिउद्योगानाम् विकासे अपि सकारात्मकः प्रभावः भवति । विनिर्माण-उद्योगे केषाञ्चन सटीक-भागानाम् परिवहनस्य समय-सापेक्षतायाः सुरक्षायाश्च अत्यन्तं उच्चाः आवश्यकताः सन्ति । कृषिस्य दृष्ट्या ताजानां कृषिजन्यपदार्थानाम् दीर्घदूरपर्यन्तं परिवहनं कुशलरसदस्य उपरि निर्भरं भवति एयर एक्स्प्रेस् कृषिजन्यपदार्थानाम् शीघ्रं विपण्यं प्रति आनेतुं, हानिः न्यूनीकर्तुं, कृषकाणां आयं वर्धयितुं च साहाय्यं करोति
परन्तु एयरएक्स्प्रेस् इत्यस्य विकासे अपि केचन आव्हानाः सन्ति । तेषु एकं अधिकं व्ययः, यत्र इन्धनव्ययः, विमानस्य अनुरक्षणशुल्कम् इत्यादयः सन्ति । तदतिरिक्तं विमानयानं मौसमः, नीतयः इत्यादिभिः कारकैः अपि प्रभावितं भवति, तत्र केचन अनिश्चितताः अपि सन्ति ।
एयर एक्स्प्रेस् इत्यस्य स्थायिविकासस्य प्रवर्धनार्थं निरन्तरं नवीनतायाः अनुकूलनस्य च आवश्यकता वर्तते । प्रौद्योगिक्याः दृष्ट्या रसदसूचनायाः वास्तविकसमयनिरीक्षणं साझेदारी च प्राप्तुं परिवहनदक्षतायां सुधारं कर्तुं सूचनानिर्माणनिर्माणं सुदृढं कुर्वन्तु। नीतिस्तरस्य निगमसञ्चालनव्ययस्य न्यूनीकरणाय, आधारभूतसंरचनानिर्माणं सुदृढं कर्तुं, विमानस्थानकस्य वाहनक्षमतायां सुधारं कर्तुं च सर्वकारः प्रासंगिकसमर्थननीतयः प्रवर्तयितुं शक्नोति
संक्षेपेण, स्थिर-आर्थिक-विकासस्य स्थितिः अन्तर्गतं, रसद-परिवहन-क्षेत्रस्य महत्त्वपूर्ण-भागत्वेन, एयर-एक्स्प्रेस्-इत्यस्य भविष्यस्य विकासस्य व्यापकाः सम्भावनाः सन्ति निरन्तरं आव्हानानि अतिक्रम्य नवीनतां विकासं च कृत्वा वयं आर्थिकवृद्धौ सामाजिकप्रगतौ च अधिकं योगदानं दास्यामः।