समाचारं
समाचारं
Home> Industry News> "चेन जियावेई का स्वप्नः आधुनिक रसदस्य च नवीनाः प्रवृत्तयः"
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
आर्थिकविकासस्य महत्त्वपूर्णसमर्थनरूपेण आधुनिकरसदः स्वस्य विकासस्य गतिं कार्यक्षमतां च निरन्तरं सुधारयति । अनेक-रसद-विधिषु वायुयान-यानं आधुनिक-रसद-व्यवस्थायां द्रुत-दक्ष-लक्षण-कारणात् महत्त्वपूर्णं बलं जातम् एयरएक्स्प्रेस् सेवानां उदयेन मालवाहनस्य समयः बहु लघुः अभवत्, द्रुतवितरणस्य जनानां माङ्गल्यं च तृप्तं जातम् ।
वायु-एक्सप्रेस्-इत्यस्य कार्यक्षमता न केवलं तस्य वेगेन प्रतिबिम्बिता भवति, अपितु तस्य सटीक-रसद-निरीक्षण-प्रणाल्या अपि प्रतिबिम्बिता भवति । उन्नतप्रौद्योगिकीसाधनद्वारा ग्राहकाः वास्तविकसमये मालस्य परिवहनस्य स्थितिं अवगन्तुं शक्नुवन्ति एषा पारदर्शिता ग्राहकानाम् रसदसेवासु विश्वासं सन्तुष्टिं च वर्धयति। अपि च, एयर एक्स्प्रेस् विविधानि उच्चमूल्यानि, समयसंवेदनशीलवस्तूनि, यथा इलेक्ट्रॉनिक-उत्पादाः, ताजाः खाद्यानि, चिकित्सा-आपूर्तिः इत्यादीनि परिवहनं कर्तुं शक्नोति, येन विभिन्न-उद्योगानाम् विकासाय दृढं समर्थनं प्राप्यते
इलेक्ट्रॉनिक-उत्पाद-उद्योगं उदाहरणरूपेण गृहीत्वा नूतन-उत्पादानाम् विमोचनार्थं प्रायः वैश्विक-विपण्ये द्रुत-वितरणस्य आवश्यकता भवति । एयर एक्स्प्रेस् अल्पकाले एव गन्तव्यस्थानं प्रति बहूनां इलेक्ट्रॉनिक-उत्पादानाम् परिवहनं कर्तुं शक्नोति, येन उपभोक्तारः समये एव नवीनतम-उत्पादानाम् क्रयणं कर्तुं शक्नुवन्ति, येन उद्यमानाम् विपण्य-प्रतिस्पर्धा वर्धते ताजाभोजनस्य क्षेत्रे एयर एक्स्प्रेस् इत्यनेन सुनिश्चितं कर्तुं शक्यते यत् ताजाः सामग्रीः अल्पतमसमये उपभोक्तृभ्यः प्राप्नुयुः, भोजनस्य गुणवत्तां स्वादं च निर्वाहयति
तथापि वायुद्रुतसेवाः सिद्धाः न सन्ति । परिवहनव्ययः अधिकः महत्त्वपूर्णः आव्हानः अस्ति । यतः विमानयानस्य कृते इन्धनं, जनशक्तिः इत्यादीनां बहूनां संसाधनानाम् आवश्यकता भवति, अतः परिवहनव्ययः तुल्यकालिकरूपेण अधिकः भवति । एतेन केषाञ्चन मूल्यसंवेदनशीलानाम् वस्तूनाम् अथवा कम्पनीनां कृते निश्चितः आर्थिकदबावः भवितुम् अर्हति । तदतिरिक्तं वायुयानं मौसमेन, वायुक्षेत्रनियन्त्रणेन इत्यादिभिः कारकैः अपि प्रभावितं भवति, येन विमानविलम्बः वा रद्दीकरणं वा भवितुम् अर्हति, येन मालस्य समये वितरणं प्रभावितं भवति
एतासां आव्हानानां अभावेऽपि एयरएक्स्प्रेस्-उद्योगः निरन्तरं नवीनतां, विकासं च कुर्वन् अस्ति । एकतः प्रमुखाः विमानसेवाः, रसदकम्पनयः च मार्गजालस्य अनुकूलनं कृत्वा विमानभारस्य दरं वर्धयित्वा व्ययस्य न्यूनीकरणं कुर्वन्ति । अपरपक्षे ते अन्यैः परिवहनविधैः सह सहकार्यं सुदृढं कुर्वन्ति, यथा मार्गपरिवहनेन, रेलमार्गयानेन च सह तस्य संयोजनेन बहुविधं रसदप्रतिरूपं निर्माय रसदस्य समग्रदक्षतां लचीलतां च सुधारयितुम्
एयर एक्स्प्रेस् इत्यस्य तीव्रविकासस्य विपरीतम् चेन् जियावेई इत्यनेन चीनीयशिक्षकः भवितुम् इन्डोनेशियादेशं प्रति प्रत्यागन्तुं चितम् यद्यपि अस्य निर्णयस्य रसदक्षेत्रेण सह किमपि सम्बन्धः नास्ति इति भासते तथापि गहनतरस्तरेन जनानां संचारस्य, सम्पर्कस्य च इच्छां प्रतिबिम्बयति .
चेन् जियावेई आशास्ति यत् चीनीभाषायाः शिक्षणेन अधिकाः इन्डोनेशियादेशिनः चीनदेशस्य इतिहासं संस्कृतिं च अवगन्तुं शक्नुवन्ति तथा च द्वयोः देशयोः मध्ये सांस्कृतिकविनिमयं प्रवर्धयितुं शक्नुवन्ति। एतत् विश्वे मालवस्तूनाम्, विपणानाम् च संयोजने वायु-एक्सप्रेस्-इत्यस्य भूमिकायाः सदृशम् अस्ति, ययोः द्वयोः अपि विभिन्नक्षेत्रयोः मध्ये संयोजनं स्थापयितुं, आदान-प्रदानं च प्रवर्तयितुं प्रयत्नाः सन्ति
अस्मिन् अधिकाधिकं सम्बद्धे जगति रसदक्षेत्रे नवीनविकासाः, सांस्कृतिकप्रसारणे व्यक्तिगतयोगदानं च द्वयोः महत् महत्त्वम् अस्ति सामाजिकप्रगतिं विकासं च संयुक्तरूपेण प्रवर्धयितुं विविधरूपेण आदानप्रदानं सहकार्यं च प्रोत्साहयितुं समर्थनं च कर्तव्यम्।