समाचारं
समाचारं
Home> Industry News> "एयर एक्स्प्रेस् तथा बीमा दावाः एकत्र संरक्षणस्य सेतुस्य निर्माणम्"
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्रथमं वायुवेगक्षेत्रं पश्यामः । एयर एक्स्प्रेस् आधुनिकव्यापारस्य उच्चवेगस्य कार्यक्षमतायाः च कारणेन अनिवार्यः भागः अभवत् । इदं अल्पकाले एव गन्तव्यस्थानं प्रति मालस्य वितरणं कर्तुं शक्नोति, जनानां द्रुतवितरणस्य माङ्गं पूरयितुं शक्नोति । परन्तु वेगस्य पृष्ठतः काश्चन सम्भाव्यसमस्याः अपि सन्ति । यथा - परिवहनकाले मालस्य सुरक्षा प्रमुखः विषयः अस्ति ।
अस्य अनुरूपं बीमादावासेवाः सन्ति । बैशान केन्द्रीयशाखायाः कार्यसमूहस्य तथा लेखे उल्लिखितानां जियाओहे शाखायाः कर्मचारिणां कार्यं उदाहरणरूपेण गृह्यताम्। ते आपदाग्रस्तक्षेत्रेषु गभीरं गत्वा स्थलनिरीक्षणं कर्तुं तथा च स्थलनिरीक्षणं गोमांसपशुपालनबीमायाः दावानिपटानानि च कृतवन्तः, ग्राहकानाम् अपि समये एव भुक्तिं कृतवन्तः एतेन जोखिमस्य अनन्तरं बीमायाः महत्त्वपूर्णा भूमिका प्रतिबिम्बिता भवति तथा च आपदाग्रस्तानां जनानां कृते समये आर्थिकसमर्थनं रक्षणं च प्राप्यते ।
अतः, एयर एक्स्प्रेस् प्रेषणं बीमादावानां सह कथं सम्बद्धम् अस्ति? प्रथमं मालवाहनस्य दृष्ट्या पश्यन्तु । एयरएक्स्प्रेस्-शिपमेण्ट्-मध्ये मालस्य मूल्यं प्रायः उच्चं भवति । एकदा परिवहनकाले मालस्य हानिः अथवा क्षतिः भवति तदा बीमादावाः हानिः क्षतिपूर्तिं कर्तुं महत्त्वपूर्णः उपायः भवति ।
द्वितीयं सेवागुणवत्तायाः दृष्ट्या विचारयन्तु। स्वसेवागुणवत्तायां प्रतिस्पर्धायां च उन्नयनार्थं एयर एक्स्प्रेस् कम्पनयः ग्राहकानाम् अधिकव्यापकसंरक्षणसमाधानं प्रदातुं बीमाकम्पनीभिः सह सहकार्यं कर्तुं शक्नुवन्ति एवं प्रकारेण ग्राहकानाम् मनसि अधिका शान्तिः भविष्यति यदा बीमायाः आशीर्वादात् एयरएक्स्प्रेस् सेवाः चयनं कुर्वन्ति।
अपि च उद्योगविकासस्य दृष्ट्या विश्लेषणं कुर्मः । यथा यथा एयर एक्सप्रेस् उद्योगः वर्धमानः अस्ति तथा च प्रतिस्पर्धा तीव्रताम् अवाप्नोति तथा तथा बीमादावानां सेवासु सुधारः अनुकूलनं च उद्योगस्य स्थायिविकासं प्रवर्धयन्तः महत्त्वपूर्णकारकेषु अन्यतमं जातम् एकः उत्तमः बीमादावातन्त्रः उपभोक्तृणां एयर एक्स्प्रेस् विषये विश्वासं वर्धयितुं शक्नोति तथा च एयर एक्स्प्रेस् व्यवसायस्य विकासं अधिकं प्रवर्धयितुं शक्नोति।
एयर एक्स्प्रेस् तथा बीमादावानां सम्बन्धः न केवलं सम्बन्धित-उद्योगेषु महत्त्वपूर्णं प्रभावं करोति, अपितु अस्मान् किञ्चित् बोधं अपि आनयति | एयरएक्स्प्रेस् कम्पनीनां कृते बीमाकम्पनीभिः सह सहकार्यं सुदृढं कर्तुं, ध्वनिजोखिमनिवारणनियन्त्रणव्यवस्थां स्थापयितुं, मालवाहनस्य सुरक्षां विश्वसनीयतां च सुधारयितुम् आवश्यकम् अस्ति तस्मिन् एव काले अस्माभिः ग्राहकानाम् आवश्यकतासु ध्यानं दातव्यं तथा च विभिन्नग्राहकानाम् व्यक्तिगतआवश्यकतानां पूर्तये विविधाः बीमाविकल्पाः प्रदातव्याः।
बीमाकम्पनीनां कृते सेवादक्षतां गुणवत्तां च सुधारयितुम् बीमाउत्पादानाम् दावानां प्रक्रियाणां च निरन्तरं अनुकूलनं आवश्यकम् अस्ति । एयर एक्सप्रेस् उद्योगे जोखिममूल्यांकनं अनुसन्धानं च सुदृढं कुर्वन्तु, तथा च बाजारपरिवर्तनस्य आवश्यकतानां च अनुकूलतायै अधिकानि उचितबीमादराणि शर्ताः च निर्मातुं शक्नुवन्ति।
उपभोक्तृणां कृते एयर एक्सप्रेस् सेवानां चयनं कुर्वन् तेषां बीमानियमान् दावानां नीतयः च पूर्णतया अवगन्तुं भवति, स्वस्य आवश्यकतानुसारं च यथोचितरूपेण बीमाक्रयणं करणीयम् यदा भवतः मालस्य हानिः क्षतिः वा भवति तदा भवतः वैधाधिकारस्य हितस्य च रक्षणार्थं समये एव नियमानुसारं च क्षतिपूर्तिं प्राप्तुं आवेदनं कर्तव्यम्
संक्षेपेण, एयर एक्स्प्रेस् तथा बीमादावानां निकटसमायोजनेन आधुनिकव्यापारस्य विकासाय दृढं समर्थनं गारण्टी च प्राप्यते। वयम् आशास्महे यत् भविष्ये तौ निरन्तरं नवीनतां सुधारं च कर्तुं शक्नुवन्ति, आर्थिकसामाजिकविकासे च संयुक्तरूपेण अधिकं योगदानं दातुं शक्नुवन्ति।