सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योग समाचार> अचल सम्पत्ति अर्थव्यवस्था एवं उभरते रसद का संभावित परस्पर संयोजन

अचलसम्पत् अर्थव्यवस्थायाः उदयमानस्य रसदस्य च सम्भाव्यः चौराहः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एयर एक्स्प्रेस् तथा रियल एस्टेट अर्थव्यवस्था इत्येतयोः अप्रत्यक्षः सम्बन्धः

यद्यपि एयरएक्स्प्रेस्-उद्योगस्य विकासस्य स्थावरजङ्गम-उद्योगेन सह प्रत्यक्षः सम्बन्धः नास्ति इति भासते तथापि वस्तुतः परोक्ष-सम्बन्धः अस्ति । अर्थव्यवस्थायाः वृद्ध्या वैश्वीकरणस्य उन्नत्या च व्यापारिकक्रियाकलापाः अधिकाधिकं प्रचलन्ति, द्रुतगतिना सटीकानां च रसदसेवानां जनानां मागः निरन्तरं वर्धते एयर एक्स्प्रेस् इत्यस्य वेगस्य विश्वसनीयतायाः च कारणेन एतस्याः माङ्गल्याः पूर्तये महत्त्वपूर्णं साधनं जातम् अस्ति । अस्य उद्योगस्य समृद्ध्या सम्बद्धानां औद्योगिकशृङ्खलानां विकासः अभवत्, बहूनां रोजगारस्य अवसराः च सृज्यन्ते । एतेषां नियोजितजनानाम् आवासस्य आवश्यकताः स्थावरजङ्गमविपण्यस्य प्रतिमानं किञ्चित्पर्यन्तं प्रभावितयन्ति ।

जनसंख्या गतिशीलता तथा स्थावरजङ्गममागधा

प्रतिवर्षं बहुसंख्याकाः महाविद्यालयस्य छात्राः स्नातकपदवीं प्राप्य कार्यविपण्यं प्रविशन्ति जनसंख्यायाः प्रवाहेन सह आवासस्य नूतना माङ्गलिका निर्मीयते । एताः आग्रहाः न केवलं प्रथमस्तरीयनगरेषु प्रतिबिम्बिताः भवन्ति, अपितु क्रमेण द्वितीयतृतीयस्तरीयनगरेषु अपि विस्तारिताः भवन्ति । अस्मिन् क्रमे जनानां कृते निवासस्थानं चयनं कुर्वन् परिवहनस्य सुविधा महत्त्वपूर्णा विचारणीया अभवत् । सुविधाजनकं विमानयानजालं जनानां आवागमनाय दृढं समर्थनं प्रदाति तथा च अप्रत्यक्षरूपेण अचलसम्पत्विपण्यस्य विन्यासं प्रभावितं करोति । यथा, विमानस्थानकसमीपस्थानि क्षेत्राणि प्रायः परिवहनलाभानां कारणेन अनुकूलाः भवन्ति, तदनुसारं स्थावरजङ्गमविकासः केन्द्रितः भविष्यति ।

क्षेत्रीय अर्थव्यवस्थायां एयरएक्स्प्रेस् इत्यस्य प्रभावः

एयरएक्स्प्रेस्-व्यापारस्य विकासेन क्षेत्रीय-आर्थिक-वृद्धिः प्रवर्तयितुं शक्यते । कुशलाः रसदसेवाः अधिकानि कम्पनयः आकर्षयितुं औद्योगिकसमुच्चयस्य प्रचारार्थं च सहायकाः भवितुम् अर्हन्ति । उद्यमानाम् एकाग्रता वाणिज्यिककार्यालयक्षेत्राणि, कर्मचारीछात्रावासाः इत्यादयः सहितं सम्बन्धितसहायकसुविधानां निर्माणं चालयिष्यति। एतेषां सुविधानां निर्माणेन अचलसम्पत्विपण्यस्य विकासः अधिकं उत्तेजितः, भवेत् तत् वाणिज्यिकं स्थावरजङ्गमम् अथवा आवासीयं स्थावरजङ्गमम्।

एयर एक्सप्रेस् डिलिवरी विषये स्थावरजङ्गमविपण्यस्य प्रतिक्रिया

अचलसम्पत्-उद्योगस्य विकासेन एयर-एक्स्प्रेस्-उद्योगे अपि सकारात्मकः प्रभावः भविष्यति । नूतनानां आवासीयक्षेत्राणां वाणिज्यिकक्षेत्राणां च निर्माणस्य अर्थः अधिकः उपभोक्तृमागधा, वाणिज्यिकक्रियाकलापाः च । एतेन रसदस्य परिवहनस्य परिमाणं वर्धते, एयरएक्स्प्रेस् इत्यस्य अधिकव्यापारस्य अवसराः च प्राप्यन्ते । तत्सह, अचलसम्पत्विकासेन आनिताः आधारभूतसंरचनासुधाराः, यथा मार्गाः, गोदामसुविधाः इत्यादयः, एयरएक्सप्रेस्-शिपमेण्टस्य परिवहनदक्षतां सेवागुणवत्तां च सुधारयितुम् अपि सहायकाः भविष्यन्ति

परिवर्तनशील आर्थिकवातावरणस्य अन्तर्गतं समन्वितः विकासः

नित्यं परिवर्तमानस्य आर्थिकवातावरणस्य सन्दर्भे एयरएक्स्प्रेस् तथा रियल एस्टेट् उद्योगानां सहकारिरूपेण विकासस्य आवश्यकता वर्तते। सर्वकारीयनियोजनं नीतिमार्गदर्शनं च महत्त्वपूर्णम् अस्ति। उचितनगरनियोजनं संसाधनानाम् इष्टतमविनियोगं प्राप्तुं विमाननकेन्द्राणि अचलसम्पत्विकासेन सह जैविकरूपेण संयोजयितुं शक्नोति। तस्मिन् एव काले उद्यमैः सहकार्यं सुदृढं कर्तव्यं तथा च विपण्यचुनौत्यस्य अवसरानां च प्रतिक्रियायै नवीनविकासप्रतिमानानाम् अन्वेषणं संयुक्तरूपेण करणीयम्। सारांशतः, यद्यपि एयरएक्स्प्रेस्, अचलसम्पत्-उद्योगाः च उपरितः भिन्नक्षेत्रेषु अन्तर्भवन्ति तथापि आर्थिकसञ्चालनस्य बृहत्तररूपरेखायाः अन्तः ते अविच्छिन्नरूपेण सम्बद्धाः सन्ति एषः सम्बन्धः परस्परं प्रभावितं करोति, प्रवर्धयति च, आर्थिकविकासं सामाजिकप्रगतिं च संयुक्तरूपेण प्रवर्धयति ।