समाचारं
समाचारं
Home> उद्योगसमाचारः> तरबूजस्य मूल्यवृद्धेः पृष्ठतः : रसदस्य परिवहनस्य च गुप्तं गूंथनं
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
आधुनिक अर्थव्यवस्थायाः कृते रसदः परिवहनं च महत्त्वपूर्णं समर्थनम् अस्ति एयर एक्सप्रेस् सेवा, एकः कुशलः द्रुतगतिः च परिवहनपद्धतिः इति नाम्ना, मालस्य परिसञ्चरणे प्रमुखा भूमिकां निर्वहति ग्रीष्मर्तौ लोकप्रियफलत्वेन तरबूजस्य मूल्यस्य उतार-चढावः न केवलं विपण्य-आपूर्ति-माङ्गल्याः प्रभावेण प्रभावितः भवति, अपितु रसद-व्ययस्य परिवर्तनम् अपि महत्त्वपूर्णेषु कारकेषु अन्यतमम् अस्ति
एयर एक्स्प्रेस् द्रुतगतिः उच्चसेवागुणवत्ता च इति लक्षणं भवति, परन्तु तस्य व्ययः अपि तुल्यकालिकरूपेण अधिकः भवति । तरबूजस्य परिवहने यदि भवान् एयर एक्स्प्रेस् इति चिनोति, यद्यपि तरबूजानां ताजगीं सुनिश्चित्य शीघ्रं विपण्यं प्राप्तुं शक्नोति तथापि परिवहनव्ययस्य वृद्धिः परोक्षरूपेण तरबूजस्य मूल्यं वर्धयितुं शक्नोति
तरबूजस्य उत्पादनक्षेत्रात् उपभोक्तृविपण्यपर्यन्तं परिवहनं महत्त्वपूर्णम् अस्ति । यद्यपि मार्ग-रेल-यान-आदि-पारम्परिक-परिवहन-पद्धतीनां व्ययः तुल्यकालिकरूपेण न्यूनः भवति तथापि परिवहन-समयः दीर्घः भवति, येन तरबूजानां गुणवत्ता, विक्रय-समयः च प्रभावितः भवितुम् अर्हति एयर एक्स्प्रेस् तरबूजं स्वगन्तव्यस्थानेषु अल्पकाले एव वितरितुं शक्नोति, यस्य स्पष्टलाभाः सन्ति विशेषतः दीर्घदूरपरिवहनस्य कृते तथा च ताजगीयाः उच्चा आवश्यकतायुक्तेषु विपण्येषु
परन्तु एयरएक्स्प्रेस् इत्यस्य उच्चव्ययः तरबूजपरिवहनस्य अपि तस्य प्रयोगं सीमितं करोति । तुल्यकालिकरूपेण न्यूनमूल्यानां लघुलाभमार्जिनानां च केषाञ्चन तरबूजजातीनां कृते व्यापारिणः व्ययस्य नियन्त्रणार्थं मूल्यप्रतिस्पर्धां सुनिश्चित्य न्यूनलाभयुक्तानां परिवहनपद्धतीनां चयनं कर्तुं अधिकं प्रवृत्ताः भवितुम् अर्हन्ति
अपरं तु तरबूजस्य ऋतुलक्षणं रसदस्य, परिवहनस्य च चयनं अपि प्रभावितं करिष्यति । यस्मिन् ऋतौ तरबूजाः बहुमात्रायां विपण्यां भवन्ति, तस्मिन् ऋतौ विपण्यसप्लाई पर्याप्तं भवति, मूल्यानि च तुल्यकालिकरूपेण न्यूनानि भवन्ति, अस्मिन् समये व्यापारिणः तरबूजं यथाशीघ्रं विक्रेतुं, पश्चात्तापं परिहरितुं च परिवहनदक्षतायाः विषये अधिकं ध्यानं दातुं शक्नुवन्ति अऋतुकाले यदा तरबूजस्य आपूर्तिः न्यूनीभवति, मूल्यानि च वर्धन्ते तदा व्यापारिणः परिवहनव्ययस्य विक्रयरणनीत्याः च अधिकसावधानीपूर्वकं विचारं कर्तुं शक्नुवन्ति ।
तदतिरिक्तं तरबूजपरिवहनपद्धतिषु मूल्येषु च विपण्यप्रतिस्पर्धायाः प्रभावः भविष्यति । विपण्यां लाभं प्राप्तुं भिन्नाः व्यापारिणः स्वस्य स्थितिनिर्धारणस्य आधारेण तथा लक्ष्यग्राहकसमूहानां आधारेण भिन्नानि परिवहनविधयः मूल्यनिर्धारणरणनीतयः च चयनं कर्तुं शक्नुवन्ति केचन व्यवसायाः ये गुणवत्तायां सेवायां च केन्द्रीभवन्ति ते उत्तमगुणवत्तायुक्तानि तरबूजपदार्थानि प्रदातुं एयर एक्स्प्रेस् चयनं कुर्वन्ति, अन्ये तु मूल्यसंवेदनशीलग्राहकानाम् आकर्षणार्थं व्ययस्य नियन्त्रणं कर्तुं शक्नुवन्ति
सारांशतः तरबूजमूल्यवृद्धेः तथा रसदस्य परिवहनस्य च विशेषतः विमानद्रुतसेवानां च जटिलः परस्परसम्बन्धः अस्ति । एषः सम्बन्धः न केवलं विपण्य-आपूर्ति-मागधायां परिवर्तनं तथा च व्यय-कारकाणां प्रभावं प्रतिबिम्बयति, अपितु व्यावसायिक-रणनीतीनां उपभोक्तृ-मागधानां च मध्ये व्यापारिणां संतुलनं चयनं च प्रतिबिम्बयति
भविष्ये प्रौद्योगिक्याः निरन्तरं उन्नतिं कृत्वा रसद-उद्योगस्य विकासेन परिवहनव्ययः क्रमेण न्यूनः भवितुम् अर्हति तथा च रसद-दक्षतायां निरन्तरं सुधारः भविष्यति एतेन तरबूज इत्यादीनां ताजानां उत्पादानाम् परिवहनार्थं अधिकविकल्पाः सम्भावनाश्च प्राप्यन्ते, तरबूजस्य मूल्यं किञ्चित्पर्यन्तं स्थिरं भवति, उपभोक्तृमागधा च पूरयितुं शक्यते इति अपेक्षा अस्ति
तत्सह उपभोक्तृणां कृते तरबूजस्य मूल्यस्य उतार-चढावस्य पृष्ठतः कारणानि अवगत्य तेषां अधिकतर्कसंगतरूपेण उपभोगं कर्तुं साहाय्यं भविष्यति । तरबूजं क्रेतुं चयनं कुर्वन् भवान् स्वस्य आवश्यकतानां, किफायतीत्वस्य च आधारेण मूल्यं, गुणवत्ता, परिवहनविधिः इत्यादीनां कारकानाम् व्यापकरूपेण विचारं कर्तुं शक्नोति
व्यापारिणां कृते रसद-परिवहनयोः विपण्यगतिशीलतां परिवर्तनं च समीचीनतया ग्रहणं, उचितक्रयणं, परिवहनं, विक्रय-रणनीतयः च निर्मातुं च तीव्र-बाजार-प्रतिस्पर्धायां सफलतायाः कुञ्जिकाः सन्ति
संक्षेपेण, तरबूजस्य मूल्यवृद्धेः घटनायाः पृष्ठतः रसद-परिवहन-कारकाः अस्माकं गहन-चिन्तनस्य, अनुसन्धानस्य च योग्याः सन्ति, येन विपण्य-नियमान् अधिकतया अवगन्तुं, अधिक-सूचित-निर्णयान् कर्तुं च शक्यते |.