सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> "अन्तर्राष्ट्रीय एक्स्प्रेसस्य दृष्ट्या क्रीडा आर्थिकप्रतिरूपः"

"अन्तर्राष्ट्रीय द्रुतवितरणस्य दृष्ट्या क्रीडा आर्थिकप्रतिरूपः च"।


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विश्वस्य बृहत्तमाः अर्थव्यवस्थाः अमेरिका, चीनदेशः च प्रायः ओलम्पिकपदकसारणीयां शीर्षस्थाने सन्ति, भारतं तु पश्चात् अस्ति । अस्य पृष्ठतः कारणानि जटिलानि विविधानि च सन्ति । आर्थिकदृष्ट्या अमेरिका-चीनयोः आर्थिकबलं दृढं वर्तते, क्रीडायाः कृते पर्याप्तं आर्थिकसहायतां दातुं शक्नुवन्ति । उत्कृष्टक्रीडकानां संवर्धनार्थं, उन्नतक्रीडासुविधानां निर्माणार्थं, वैज्ञानिकप्रशिक्षणव्यवस्थानां विकासाय च बृहत् निवेशस्य उपयोगः भवति ।

परन्तु भारतं यद्यपि बहुजनसंख्यायुक्तः देशः अस्ति तथापि तस्य विषम आर्थिकविकासः, क्रीडायां तुल्यकालिकरूपेण अपर्याप्तनिवेशः च ओलम्पिकक्रीडायां असन्तोषजनकं प्रदर्शनं कृतवान् एतत् केवलं वित्तपोषणस्य विषयः नास्ति, अपितु सामाजिकसंकल्पनाः, शिक्षाव्यवस्थाः, क्रीडानीतिः इत्यादयः पक्षाः अपि समाविष्टाः सन्ति ।

अतः अन्तर्राष्ट्रीय-एक्स्प्रेस्-प्रसवस्य अस्याः घटनायाः च कः सम्बन्धः अस्ति ? अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-उद्योगस्य कुशल-सञ्चालनेन वैश्विक-व्यापारस्य समृद्धिः प्रवर्धिता अस्ति । वैश्विकव्यापारे महत्त्वपूर्णाः प्रतिभागिनः इति नाम्ना अमेरिका-चीन-देशयोः अन्तर्राष्ट्रीयव्यापारद्वारा महत् आर्थिकलाभं प्राप्तवन्तौ, अतः क्रीडाक्षेत्रे निवेशार्थं अधिकानि संसाधनानि सन्ति

यथा, अन्तर्राष्ट्रीय-द्रुत-वितरणस्य माध्यमेन क्रीडकानां कृते उन्नत-क्रीडा-उपकरणं, उपकरणं च शीघ्रं वितरितुं शक्यते, येन तेषां प्रशिक्षण-प्रतियोगिता-स्तरः सुदृढः भवति अपि च, अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरणेन क्रीडा-कार्यक्रमानाम् आयोजनं, आयोजनं च अधिकं सुलभं भवति, तथा च विभिन्नानि आयोजन-आपूर्तिः, प्रचार-सामग्री इत्यादीनि समये एव स्वगन्तव्यस्थानेषु वितरितुं शक्यन्ते

व्यक्तिगतक्रीडकानां कृते अन्तर्राष्ट्रीयदक्षप्रसवः अपि अनेकानि सुविधानि आनयति । ते अन्तर्राष्ट्रीय-एक्स्प्रेस्-प्रसवस्य माध्यमेन विश्वस्य सर्वेभ्यः व्यावसायिक-पोषण-पूरक-उपकरणं, पुनर्वास-उपकरणम् इत्यादीनि प्राप्तुं शक्नुवन्ति, येन उत्तम-प्रतिस्पर्धात्मक-स्थितिः निर्वाहयितुं साहाय्यं भविष्यति |.

अपरपक्षे अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-उद्योगे प्रतिस्पर्धा अपि वैश्विक-आर्थिक-परिदृश्ये परिवर्तनं प्रतिबिम्बयति । अस्मिन् अत्यन्तं प्रतिस्पर्धात्मके विपण्ये अमेरिका-चीन-देशयोः एक्स्प्रेस्-वितरण-कम्पनयः स्वस्य उन्नत-प्रौद्योगिक्याः प्रबन्धन-अनुभवेन च महत्त्वपूर्ण-विपण्य-भागं धारितवन्तः किञ्चित्पर्यन्तं एतेन आर्थिकक्षेत्रे द्वयोः देशयोः लाभः अपि प्रतिबिम्बितः भवति, यत् क्रमेण क्रीडायाः विकासाय दृढं समर्थनं ददाति

परन्तु अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-उद्योगस्य विकासेन आनयितानां केषाञ्चन आव्हानानां समस्यानां च अवहेलना कर्तुं न शक्नुमः | यथा - द्रुतपरिवहनकाले पर्यावरणप्रदूषणं, मालस्य हानिः वा क्षतिः इत्यादिषु क्रीडाकार्यक्रमस्य सज्जतायां क्रीडकानां सज्जतायां च प्रतिकूलप्रभावः भवितुम् अर्हति

समग्रतया अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणस्य क्रीडायाः अर्थव्यवस्थायाः च सम्बन्धे महत्त्वपूर्णा भूमिका भवति । न केवलं आर्थिकविकासस्य सूक्ष्मविश्वः, अपितु क्रीडायाः विकासं किञ्चित्पर्यन्तं प्रभावितं करोति । अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणेन आनयितानां अवसरानां पूर्णतया उपयोगः करणीयः, तथैव तया आनयमाणानां आव्हानानां सक्रियरूपेण प्रतिक्रियां दातव्या, तथा च क्रीडायाः अर्थव्यवस्थायाः च साधारण-समृद्धिः प्रवर्धनीया |.