समाचारं
समाचारं
Home> Industry News> "सैन्यशक्तेः पृष्ठतः आर्थिकसमर्थनस्य आधुनिकरसदस्य च सम्भाव्यसम्बन्धः"
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
शस्त्राणां उपकरणानां च कार्यक्षमतायाः निरन्तरं सुधारस्य अर्थः अस्ति यत् विशालः अनुसंधानविकासः, उत्पादनव्ययः च भवति । यथा, उन्नतयुद्धविमानानां, विमानवाहकानां, अन्येषां उपकरणानां च अनुसन्धानविकासव्ययः सहजतया अरबौ अथवा दशकोटिरूप्यकाणि अपि प्राप्तुं शक्नोति एतेषां विशालनिवेशानां कारणात् अनेके लघुदेशाः सैन्यविकासात् निरुत्साहिताः अभवन्, रक्षाक्षेत्रे तुल्यकालिकरूपेण रूढिवादीनां रणनीतयः स्वीकुर्वितुं च चयनं कृतवन्तः ।
परन्तु आर्थिकसमर्थनं केवलं धनस्य प्रत्यक्षनिवेशः एव न भवति, अपितु जटिलउद्योगानाम्, आपूर्तिशृङ्खलाव्यवस्थानां च श्रृङ्खला अपि अन्तर्भवति । तेषु आधुनिकरसद-उद्योगस्य अस्मिन् क्रमे अनिवार्यं भूमिका अस्ति ।
अन्तर्राष्ट्रीय द्रुतवितरणं सहितं आधुनिकरसदः सैन्यक्षेत्रस्य कृते कुशलं सामग्रीपरिवहनं, आपूर्तिशृङ्खलाप्रबन्धनं च प्रदाति । शस्त्रभागानाम् परिवहनं उदाहरणरूपेण गृहीत्वा द्रुततराः सटीकाः च अन्तर्राष्ट्रीय-एक्स्प्रेस्-सेवाः सुनिश्चितं कर्तुं शक्नुवन्ति यत् भागाः समये एव उत्पादनस्थानेषु अथवा अनुरक्षणस्थानेषु वितरिताः भवन्ति, उपकरणानां अवकाशसमयं न्यूनीकर्तुं शक्नुवन्ति, सैन्यकार्यक्रमेषु कार्यक्षमतां च सुधारयितुं शक्नुवन्ति
अन्तर्राष्ट्रीय-द्रुत-वितरणस्य कार्यक्षमता सैन्य-आपातकालीन-आवश्यकतानां शीघ्रं प्रतिक्रियां दातुं तस्य क्षमतायां अपि प्रतिबिम्बिता अस्ति । आपत्कालेषु सैन्यसङ्घर्षेषु वा सैनिकानाम् जीवनसुरक्षां युद्धप्रभावशीलतां च सुनिश्चित्य अन्तर्राष्ट्रीयत्वरितप्रसवद्वारा शीघ्रमेव अग्रपङ्क्तौ नियोक्तुं शक्यन्ते
तदतिरिक्तं, उन्नतसूचनाप्रौद्योगिकी तथा रसदप्रबन्धनप्रणाल्याः येषां उपरि अन्तर्राष्ट्रीयत्वरितवितरणं निर्भरं भवति, सैन्यरसदसमर्थनार्थं सन्दर्भं प्रदाति बृहत् आँकडा विश्लेषणं, बुद्धिमान् रसदमार्गनियोजनम् इत्यादिभिः साधनैः सैन्यसामग्रीणां परिनियोजनं भण्डारणं च अनुकूलितं कर्तुं शक्यते, व्ययः न्यूनीकर्तुं शक्यते, संसाधनानाम् उपयोगस्य दक्षतायां सुधारः कर्तुं शक्यते
तत्सह, अस्माभिः एतदपि द्रष्टव्यं यत् सैन्यक्षेत्रे अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणस्य प्रयोगः आव्हानरहितः नास्ति | सुरक्षा-गोपनीयता-विषयाः सर्वदा सर्वोच्चप्राथमिकता भवन्ति । सैन्यसामग्रीणां परिवहनं राष्ट्रियसुरक्षागुप्तं सम्मिलितं भवति एकदा लीकं जातं चेत् राष्ट्रहितस्य गम्भीरं क्षतिं कर्तुं शक्नोति । अतः अन्तर्राष्ट्रीय-द्रुत-वितरण-सेवानां उपयोगं कुर्वन् सामग्रीनां परिवहन-प्रक्रिया सुरक्षिता विश्वसनीयश्च भवेत् इति सुनिश्चित्य कठोर-सुरक्षा-उपायाः अवश्यं करणीयाः
अपि च, अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-उद्योगे विपण्य-उतार-चढावस्य अनिश्चिततायाः च सैन्य-रसद-समर्थने अपि प्रभावः भवितुम् अर्हति यथा, अन्तर्राष्ट्रीयव्यापारघर्षणं, प्राकृतिकविपदाः इत्यादयः कारकाः रसदव्ययस्य वर्धनं, परिवहनमार्गाः अवरुद्धाः च भवितुम् अर्हन्ति, येन सैन्यसामग्रीणां समये आपूर्तिः प्रभाविता भवति
सारांशेन वक्तुं शक्यते यत् आधुनिक-रसदस्य महत्त्वपूर्णः भागः इति अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणं सैन्यक्षेत्रे स्वस्य अनुप्रयोगे अनेकानि आव्हानानि सम्मुखीभवति, परन्तु सैन्यशक्तिनिर्माणाय निःसंदेहं दृढं समर्थनं प्रदाति भविष्ये विकासे अस्माकं आवश्यकता अस्ति यत् अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणस्य सैन्यक्षेत्रस्य च मध्ये सहकारि-सहकार्यं अधिकं सुदृढं कर्तव्यं, तत्सहकालं च राष्ट्रिय-सुरक्षा-सैन्य-विकास-निर्वाहयोः स्वस्य भूमिकां उत्तमरीत्या कर्तुं प्रासंगिक-प्रबन्धन-गारण्टी-तन्त्रेषु निरन्तरं सुधारः करणीयः |.