सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> एप्पल् iPhone NFC तथा अन्तर्राष्ट्रीय एक्स्प्रेस् उद्योगस्य सम्भाव्यसम्बन्धं उद्घाटयति

एप्पल् iPhone NFC तथा अन्तर्राष्ट्रीय एक्स्प्रेस् वितरण उद्योगस्य मध्ये सम्भाव्यसम्बन्धं उद्घाटयति


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रथमं एनएफसी प्रौद्योगिक्याः अनुप्रयोगविस्तारः रसदसूचनायाः संग्रहणस्य प्रसारणस्य च मार्गं परिवर्तयितुं शक्नोति । पूर्वं एक्स्प्रेस् संकुलानाम् सूचनासङ्ग्रहः प्रायः पारम्परिकबारकोड् स्कैनिङ्ग अथवा मैनुअल् इनपुट् इत्यस्य उपरि अवलम्बते स्म, यत् अकुशलं त्रुटिप्रवणं च आसीत् । एनएफसी-प्रौद्योगिकी अ-सम्पर्क-दत्तांश-पठनं प्राप्तुं शक्नोति, यस्य अर्थः अस्ति यत् यदा कूरियरः संकुलं सम्पादयति तदा तस्य केवलं एनएफसी-सक्षम-यन्त्रं संकुलस्य लेबलस्य समीपे आनेतुं आवश्यकं भवति यत् शीघ्रं सटीकं विस्तृतां च सूचनां प्राप्तुं शक्नोति, येन कार्ये महती उन्नतिः भवति कुशलता।

द्वितीयं, उपभोक्तृणां दृष्ट्या अस्याः प्रौद्योगिक्याः उद्घाटनेन तेषां कृते अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-अनुभवस्य दृष्ट्या अपि नूतनाः सम्भावनाः आनयन्ति |. कल्पयतु यत् यदा भवान् विदेशे प्रियं वस्तु क्रियते तदा स्वस्य iPhone इत्यस्य NFC कार्यस्य माध्यमेन भवान् वास्तविकसमये संकुलस्य शिपिंगस्थितिं निरीक्षितुं शक्नोति तथा च अधिकसटीकस्थानसूचनाः अनुमानित आगमनसमयं च प्राप्तुं शक्नोति। एतेन न केवलं उपभोक्तृणां अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-प्रक्रियायां नियन्त्रणस्य भावः वर्धते, अपितु एक्सप्रेस्-वितरण-सेवासु तेषां सन्तुष्टिः विश्वासः च वर्धते

अपि च, अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-कम्पनीनां कृते एप्पल्-संस्थायाः iPhone NFC-इत्यस्य उद्घाटनेन तेषां सूचना-प्रबन्धन-प्रणालीनां उन्नयनं अनुकूलनं च कर्तुं प्रेरितं भवितुम् अर्हति एतस्य उदयमानस्य प्रौद्योगिक्याः उत्तम-उपयोगाय, एक्स्प्रेस्-वितरण-कम्पनीभ्यः एनएफसी-प्रौद्योगिक्या सह निर्विघ्न-एकीकरणं प्राप्तुं विद्यमान-सॉफ्टवेयर-हार्डवेयर-सुविधानां अद्यतनीकरणाय, सुधारणाय च धनं संसाधनं च निवेशयितुं आवश्यकता भवितुम् अर्हति यद्यपि एतादृशेन प्रौद्योगिकी उन्नयनेन अल्पकालीनरूपेण उद्यमानाम् मूल्यं वर्धयितुं शक्यते तथापि दीर्घकालीनरूपेण, एतत् परिचालनदक्षतायां सेवागुणवत्तायाः अनुकूलने च महत्त्वपूर्णं सुधारं आनयिष्यति इति अपेक्षा अस्ति, येन भयंकरबाजारप्रतिस्पर्धायां अधिकं अनुकूलस्थानं भवति .

तथापि ये आव्हानाः समस्याः च भवितुम् अर्हन्ति तान् वयं उपेक्षितुं न शक्नुमः । एकतः एनएफसी-प्रौद्योगिक्याः सुरक्षा-गोपनीयता-रक्षणं च महत्त्वपूर्णम् अस्ति । एक्स्प्रेस् डिलिवरी सूचनायां व्यक्तिगतगोपनीयता व्यावसायिकरहस्यं च सम्मिलितं भवति यदि आँकडासंचरणस्य भण्डारणस्य च समये सुरक्षाभङ्गः भवति तर्हि उपभोक्तृणां व्यवसायानां च महतीं हानिः भवितुम् अर्हति । अतः प्रासंगिक उद्यमानाम् नियामकप्राधिकारिणां च ध्वनिसुरक्षातन्त्राणि नियमाः च स्थापयितुं आवश्यकता वर्तते येन एतत् सुनिश्चितं भवति यत् अन्तर्राष्ट्रीयत्वरितवितरणक्षेत्रे एनएफसीप्रौद्योगिक्याः अनुप्रयोगः कानूनी, सुरक्षितः, विश्वसनीयः च भवति। अपरपक्षे प्रौद्योगिक्याः लोकप्रियीकरणाय, प्रचाराय च किञ्चित् समयस्य, व्ययस्य च आवश्यकता भवति । सर्वे वितरणयन्त्राणि उपभोक्तृमोबाईलफोनानि च तत्क्षणमेव एनएफसी-कार्यक्षमतां समर्थयितुं न शक्नुवन्ति, यत् सेवा-व्यवधानं वा गुणवत्ता-क्षयं वा परिहरितुं प्रौद्योगिकी-संक्रमण-कालस्य मध्ये संगत-पूरक-समाधानं अन्वेष्टुं आवश्यकम् अस्ति

सारांशतः, यद्यपि एप्पल्-संस्थायाः iPhone NFC-इत्यस्य उद्घाटनं प्रौद्योगिकीक्षेत्रे एव सीमितं दृश्यते तथापि वस्तुतः अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-उद्योगाय नूतनानि अवसरानि, आव्हानानि च आनयति |. अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-कम्पनीभिः सम्बन्धित-अभ्यासकैः च एतत् परिवर्तनं तीक्ष्णतया गृहीतव्यं तथा च उद्योगस्य निरन्तरविकासं प्रगतिं च प्रवर्धयितुं सक्रियरूपेण अनुकूलनं नवीनीकरणं च कर्तव्यम्।