सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> "अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरणस्य सम्भाव्यः सम्बन्धः, अचल-संपत्ति-सूचकानाम् अवनतिः च संकुचितः"

"अन्तर्राष्ट्रीय-द्रुत-वितरणस्य सम्भाव्यः सम्बन्धः, अचल-सम्पत्-सूचकानाम् अवनतिः च संकुचितः" इति ।


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रथमं अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-उद्योगं पश्यामः । वैश्विक-आर्थिक-एकीकरणस्य उन्नतिना अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-व्यापारः अधिकाधिकं व्यस्तः भवति । सीमापार-ई-वाणिज्यस्य प्रबलविकासः वा उद्यमानाम् अन्तर्राष्ट्रीयसहकार्यस्य गभीरीकरणं वा, अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणं आर्थिक-आदान-प्रदानेषु अनिवार्यः कडिः अभवत् एतत् न केवलं विभिन्नेषु देशेषु वस्तुनां परिसञ्चरणं संयोजयति, अपितु संस्कृतिं, सूचनां, प्रौद्योगिकी च प्रसारयति ।

परन्तु अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-उद्योगस्य विकासः सुचारुरूपेण न अभवत् । अस्य सम्मुखीभवति अनेकानि आव्हानानि, यथा उच्चपरिवहनव्ययः, जटिलाः सीमाशुल्कप्रक्रियाः, विभिन्नेषु देशेषु क्षेत्रेषु च नीतीनां नियमानाञ्च भेदः च परन्तु तदपि अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-उद्योगः अद्यापि नवीनतां कुर्वन् अस्ति, सफलतां च कुर्वन् अस्ति, रसद-जालस्य अनुकूलनं कृत्वा, परिवहन-दक्षतायां सुधारं कृत्वा, सूचना-निर्माण-निर्माणं च सुदृढं कृत्वा विपण्य-आवश्यकतानां पूर्तये प्रयतते |.

ततः अचलसम्पत्क्षेत्रे ध्यानं दत्तव्यम्। लियू ऐहुआ इत्यनेन दर्शितं यत् अचलसम्पत्क्षेत्रे नीतीनां श्रृङ्खलायाः प्रभावेण जुलैमासे केषुचित् प्रासंगिकसूचकेषु न्यूनता निरन्तरं संकुचिता अभवत्। अस्य अर्थः अस्ति यत् स्थावरजङ्गमविपण्यं क्रमेण स्थिरं भवति । नीतिविनियमनस्य उद्देश्यं आवासमूल्यानि स्थिरीकर्तुं तथा च अचलसम्पत्बाजारस्य स्वस्थविकासं प्रवर्धयितुं भवति, येन जनानां आजीविका आर्थिकस्थिरता च सुनिश्चिता भवति।

अतः, अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणस्य, अचल-सम्पत्त्याः च, असम्बद्ध-प्रतीतयोः क्षेत्रयोः मध्ये किं सम्बन्धः अस्ति ? प्रथमं आर्थिकविकासस्य दृष्ट्या उभौ अपि स्थूल-आर्थिक-वातावरणेन प्रभावितौ स्तः । यदा अर्थव्यवस्था प्रफुल्लिता भवति तदा अन्तर्राष्ट्रीयव्यापारः उपभोक्तृमागधा च वर्धते, अन्तर्राष्ट्रीय-एक्सप्रेस्-व्यापार-मात्रा च वर्धते, यत् वाणिज्यिक-अचल-सम्पत्त्याः पट्टे-विक्रये इत्यादिषु अचल-सम्पत्-विपण्ये अपि माङ्गं चालयिष्यति प्रत्युत आर्थिकमन्दतायाः समये उभयम् अपि किञ्चित् प्रभावितं भविष्यति ।

द्वितीयं, अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-उद्योगस्य विकासस्य अपि अप्रत्यक्ष-प्रभावः अचल-सम्पत्-विपण्ये भवति । यथा यथा यथा अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-कम्पनयः स्वव्यापारस्य विस्तारं कुर्वन्ति तथा तथा तेषां अधिकानि रसद-गोदाम-सुविधाः निर्मातव्यानि, येन औद्योगिक-अचल-सम्पत्त्याः माङ्गलिका वर्धते तदतिरिक्तं द्रुतवितरणकर्मचारिणां वृद्धिः परितः आवासस्य माङ्गं अपि चालयिष्यति, अतः अचलसम्पत्विपण्यस्य किञ्चित्पर्यन्तं समर्थनं भविष्यति

अपरपक्षे अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-उद्योगाय अपि अचल-सम्पत्-विपण्यस्य स्थिर-विकासस्य महत्त्वं वर्तते । स्थिरः अचलसम्पत्बाजारः आर्थिकस्थिरतां उपभोक्तृविश्वासं च निर्वाहयितुं साहाय्यं करोति, तस्मात् उपभोगं व्यापारं च प्रवर्धयति, यत् क्रमेण अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-व्यापारस्य विकासं चालयति

सारांशतः, यद्यपि अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरणं, अचल-सम्पत्त्याः च भिन्न-भिन्न-क्षेत्रेषु अन्तर्भवति तथापि ते बृहत्-आर्थिक-मञ्चे परस्परं प्रभावं कुर्वन्ति, परस्परं च सम्बद्धाः सन्ति आर्थिकविकासस्य नाडीं अधिकतया ग्रहीतुं अस्माभिः अस्मिन् सम्बन्धे ध्यानं दातव्यम्।