सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> तरबूजस्य मूल्येषु हाले एव वृद्धेः पृष्ठतः गुप्तशक्तिः : सीमापार-रसद-कारकाः

तरबूजस्य मूल्येषु अद्यतनवृद्धेः पृष्ठतः गुप्तशक्तिः : सीमापारं रसदकारकाः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सीमापारं रसदं येन तन्त्रेण तरबूजस्य मूल्यं प्रभावितं भवति

सीमापारं रसदस्य विकासेन आन्तरिकविपण्ये बहुपक्षीयः प्रभावः अभवत् । सर्वप्रथमं रसदव्ययस्य परिवर्तनं तरबूजस्य परिवहनव्ययस्य प्रत्यक्षं प्रभावं करोति । अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-व्यापारस्य निरन्तर-विस्तारस्य पृष्ठभूमितः परिवहन-उद्योगस्य समग्र-व्ययः वर्धितः अस्ति । अस्मिन् न केवलं ईंधनस्य मूल्येषु उतार-चढावः, श्रमव्ययस्य वृद्धिः च अन्तर्भवति, अपितु रसदसुविधानां उन्नयनं, अनुरक्षणव्ययः च अन्तर्भवति एते अतिरिक्तव्ययः अन्ततः तरबूजपरिवहनसम्बद्धे प्रसारिताः भविष्यन्ति, यस्य परिणामेण तरबूजपरिवहनव्ययः अधिकः भविष्यति तथा च तरबूजस्य मूल्यं वर्धयिष्यति

सीमापारं रसदस्य आपूर्तिशृङ्खलायां परोक्षप्रभावः

सीमापार-रसदस्य परिचालनदक्षतायाः तरबूज-आपूर्ति-शृङ्खलायां अपि परोक्ष-प्रभावः भविष्यति । कुशलं सीमापारं रसदं मालस्य परिवहनसमयं न्यूनीकर्तुं शक्नोति तथा च सूचीपश्चात्तापं हानिं च न्यूनीकर्तुं शक्नोति। परन्तु यदि सीमापार-रसद-व्यवस्था अवरुद्धा वा विलम्बिता वा भवति तर्हि परिवहनकाले तरबूजं ताजां स्थापयितुं अधिकं कठिनं भविष्यति तथा च गुणवत्ता-क्षति-जोखिमः वर्धते सम्भाव्यहानिः पूरयितुं आपूर्तिकर्ताः स्वस्य लाभान्तरस्य रक्षणार्थं तरबूजस्य मूल्यं वर्धयिष्यन्ति ।

विपण्यप्रतिस्पर्धा उपभोक्तृमागधायां परिवर्तनं च

सीमापारं रसदस्य विकासेन विदेशीयफलानाम् आन्तरिकविपण्ये प्रवेशस्य मार्गाः सुचारुतराः अभवन् । एतेन फलविपण्ये प्रतिस्पर्धायाः दबावः वर्धितः, उपभोक्तृभ्यः फलस्य गुणवत्तायाः विविधतायाः च अधिकविविधविकल्पाः सन्ति । एकं प्रतिनिधिं ग्रीष्मकालीनफलं इति नाम्ना तरबूजः अन्येभ्यः फलेभ्यः प्रतिस्पर्धायाः सामनां करोति यत् विपण्यभागं निर्वाहयितुम् उत्पादकाः आपूर्तिकर्ताश्च तरबूजस्य गुणवत्तां विशिष्टतां च प्रकाशयितुं मूल्यानि वर्धयितुं शक्नुवन्ति तथा च उच्चगुणवत्तायुक्तानां फलानां उपभोक्तृणां माङ्गं पूरयितुं शक्नुवन्ति।

सीमापारस्य रसदस्य तथा तरबूजस्य मूल्यस्य नीतिभिः विनियमैः च नियमनम्

सर्वकारेण जारीकृतानां नीतीनां नियमानाञ्च श्रृङ्खला सीमापार-रसदं तरबूजस्य मूल्यं च किञ्चित्पर्यन्तं प्रभावितं करोति । यथा, घरेलुकृषि-उद्योगस्य स्थिरविकासं सुनिश्चित्य आयातित-फलानाम् शुल्क-समायोजनं वा निरीक्षण-क्वारेन्टाइन-मानकेषु परिवर्तनं वा सर्वकारः कार्यान्वितुं शक्नोति एतेन न केवलं सीमापार-रसदस्य व्ययः, कार्यक्षमता च प्रभाविता भविष्यति, अपितु घरेलुतरबूजानां मूल्यप्रवृत्तिः अपि परोक्षरूपेण प्रभाविता भविष्यति ।

भविष्यस्य प्रवृत्तयः सामनाकरणरणनीतयः च

भविष्यं दृष्ट्वा सीमापारं रसदस्य विकासेन तरबूजस्य मूल्यं निरन्तरं प्रभावितं भविष्यति। एतस्याः स्थितिः सामना कर्तुं तरबूज-उद्योगस्य स्वस्य आपूर्ति-शृङ्खला-प्रबन्धनं सुदृढं कर्तुं, रोपण-परिवहन-प्रौद्योगिक्याः अनुकूलनं, व्ययस्य न्यूनीकरणं च आवश्यकम् तत्सह, विपण्यस्थिरतां उपभोक्तृणां हितं च सुनिश्चित्य सर्वकारेण सम्बन्धितविभागैः च पर्यवेक्षणं नियमनं च सुदृढं कर्तव्यम्। सारांशतः यद्यपि सीमापार-रसदस्य तरबूजस्य मूल्यवृद्ध्या सह प्रत्यक्षः सतही सम्बन्धः न दृश्यते तथापि गहनविश्लेषणेन एतत् ज्ञापयितुं शक्यते यत् एषा चालकभूमिकां निर्वहति यस्याः पर्दापृष्ठे अवहेलना कर्तुं न शक्यते तथा च तस्य गहनः प्रभावः भवति तरबूज उद्योगः, विपण्यं च।