सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> "वायुमाल तथा राफेल दुर्घटना: सुरक्षा तथा उत्तरदायित्व"

"एयर कार्गो तथा राफेल् दुर्घटना: सुरक्षा तथा उत्तरदायित्व"।


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य १४ दिनाङ्के स्थानीयसमये फ्रांसदेशस्य राफेल्-युद्धविमानद्वयस्य वायुमध्यसङ्घर्षः हृदयविदारकः आसीत् । एषा दुःखदघटना न केवलं द्वयोः विमानचालकयोः प्राणान् त्यक्तवती, अपितु अस्माकं कृते जागरणं अपि ध्वनितवती । विमाननक्षेत्रे सैन्यविमानयानं वा नागरिकविमानयानं वा, प्रत्येकं दुर्घटना अस्माकं सुरक्षाप्रबन्धनस्य जोखिमनिवारणस्य च गहनचिन्तनं प्रेरयति। विमानयानमालस्य कृते सुरक्षा तस्य विकासस्य आधारशिला अस्ति । मालस्य भारात् आरभ्य परिवहनकाले निरीक्षणात् आरभ्य विमानस्य अनुरक्षणं, चालकदलप्रशिक्षणं च यावत् प्रत्येकं लिङ्कं सख्यं नियन्त्रयितुं आवश्यकम् अस्ति । यत्किमपि किञ्चित् प्रमादं गम्भीरं परिणामं जनयितुं शक्नोति यथा राफेल्-युद्धविमानदुर्घटने, तथैव केवलं क्षणिकं दुर्विचारं वा उपकरणविफलता वा भवितुम् अर्हति यत् अपूरणीयहानिः भवति मालभारस्य दृष्ट्या विमानस्य उड्डयनवृत्तिः, नियन्त्रणप्रदर्शनं च प्रभावितं न कर्तुं मालस्य भारः समानरूपेण वितरितः भवति, गुरुत्वाकर्षणकेन्द्रं च स्थिरं भवति इति सुनिश्चितं करणीयम् तस्मिन् एव काले विशेषमालवस्तूनाम्, यथा ज्वलनशील, विस्फोटक, भंगुर इत्यादीनां कृते, उड्डयनसुरक्षां सुनिश्चित्य विशेषपैकेजिंग्, निश्चयीकरणस्य च उपायानां आवश्यकता भवति परिवहनकाले निगरानीयता अपि महत्त्वपूर्णा अस्ति । उन्नत उपग्रहस्थाननिर्धारणस्य संचारप्रौद्योगिक्याः च माध्यमेन विमानस्य स्थितिः, उड्डयनस्य स्थितिः, मालवाहनस्य स्थितिः च वास्तविकसमये ग्रहीतुं शक्यते । एकदा असामान्यता अभवत् तदा समायोजनार्थं वा प्रतिक्रियायै वा शीघ्रमेव उपायाः कर्तुं शक्यन्ते । विमानस्य अनुरक्षणं सुरक्षां सुनिश्चित्य प्रमुखं कडिः अस्ति । नियमितनिरीक्षणं, मरम्मतं, अनुरक्षणं च सम्भाव्यदोषाणां शीघ्रं ज्ञापनं कर्तुं शक्नुवन्ति तथा च विमानस्य सदैव उत्तमसञ्चालनस्थितौ सुनिश्चितं कर्तुं शक्नुवन्ति । अस्य कृते मानकानां विनिर्देशानां च सख्तरूपेण कार्यं कर्तुं व्यावसायिकतकनीकीकर्मचारिणः, सम्पूर्णा अनुरक्षणव्यवस्था च आवश्यकी भवति । चालकदलस्य प्रशिक्षणं उपेक्षितुं न शक्यते। पायलट्-जनानाम् उत्तम-उड्डयन-कौशलं, आपत्कालेषु प्रतिक्रियां दातुं क्षमता च आवश्यकी भवति, मालवाहक-कर्मचारिणां माल-नियन्त्रण-प्रक्रियाभिः, सुरक्षा-विनियमैः च परिचितः भवितुम् आवश्यकम् केवलं व्यवस्थितेन कठोरप्रशिक्षणेन एव वयं सहजतया कार्यं कर्तुं शक्नुमः, विमानयानस्य मालवाहनस्य च सुरक्षां सुनिश्चितं कर्तुं शक्नुमः। परन्तु विमानयानमालस्य सुरक्षा न केवलं प्रौद्योगिक्याः उपकरणानां च उपरि निर्भरं भवति, अपितु प्रबन्धनस्य पर्यवेक्षणस्य च निकटतया सम्बद्धा अस्ति । एकः प्रभावी प्रबन्धनतन्त्रः सर्वेषां पक्षानाम् संसाधनानाम् समन्वयं कर्तुं शक्नोति तथा च विभिन्नसुरक्षापरिहारानाम् कार्यान्वयनम् सुनिश्चितं कर्तुं शक्नोति; राफेल्-युद्धविमानदुर्घटनातः अपि वयं द्रष्टुं शक्नुमः यत् दुर्घटनानिबन्धनार्थं तदनन्तरं सुधारणाय च समये सटीकसूचनाविमोचनं महत्त्वपूर्णम् अस्ति विमानपरिवहनस्य मालवाहनस्य च क्षेत्रे एकवारं दुर्घटना अथवा असामान्यस्थितिः भवति तदा सम्बन्धितपक्षेभ्यः सूचनानां समये सूचनां दत्त्वा हानिः न्यूनीकर्तुं शक्यते तथा च उद्धारदक्षतायां सुधारः भवति तदतिरिक्तं विमानमालसुरक्षाविषये जनजागरूकता, चिन्ता च वर्धमाना अस्ति । समाजस्य विकासेन जनानां कृते परिवहनवेगस्य, मालस्य गुणवत्तायाः च अधिका आवश्यकता भवति, परन्तु तत्सह, परिवहनकाले सुरक्षाविषयेषु अपि अधिकं ध्यानं ददति एतेन विमानयानस्य मालवाहककम्पनीनां च सुरक्षाप्रबन्धने अधिकं ध्यानं दत्तं, सेवास्तरस्य निरन्तरं सुधारः च अभवत् । संक्षेपेण विमानयानस्य मालवाहनस्य च विकासः सुरक्षाप्रतिश्रुतितः पृथक् कर्तुं न शक्यते । अस्माभिः प्रत्येकं विमानदुर्घटनातः पाठं ज्ञातव्यं, सुरक्षाव्यवस्थायां निरन्तरं सुधारः करणीयः, प्रबन्धनं पर्यवेक्षणं च सुदृढं कर्तव्यं, तथा च विमानपरिवहनस्य मालवाहनस्य च सुरक्षितं कुशलं च संचालनं सुनिश्चित्य तकनीकीस्तरं कार्मिकगुणवत्तां च सुदृढं कर्तव्यं तथा च आर्थिकविकासे सामाजिकप्रगते च अधिकं योगदानं दातव्यम्। योगदान।