सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योग समाचार> आधुनिक परिवहन उद्योगे पार-प्रभाव एवं समन्वित विकास

आधुनिकपरिवहन-उद्योगे पार-प्रभावः समन्वितः विकासः च


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मालवाहनस्य उदाहरणरूपेण गृहीत्वा मालस्य प्रवाहे विभिन्नाः परिवहनविधयः स्वकीयाः अद्वितीयाः भूमिकाः निर्वहन्ति । रेलमार्गपरिवहनं, स्वस्य बृहत् परिमाणेन, अपेक्षाकृतं स्थिरलक्षणैः च, दीर्घदूरस्य बृहत् परिमाणस्य च मालस्य परिवहनस्य कार्यं स्वीकुर्वति, लचीलतायाः अल्पदूरस्य परिवहनस्य च लाभैः सह, नगरेषु परिसरेषु च मालस्य कुशलवितरणं सुनिश्चितं करोति .

परन्तु यद्यपि विमानयानस्य कुलमालवाहनमात्रायाः तुल्यकालिकं अल्पं भागं भवति तथापि तस्य महत्त्वं उपेक्षितुं न शक्यते । वायुमालः द्रुतगतिः समये च भवति, अत्यन्तं कालसंवेदनशीलानाम् मालवाहनानां परिवहनस्य आवश्यकतां पूरयितुं शक्नोति । यथा, केचन उच्चमूल्याः इलेक्ट्रॉनिक-उत्पादाः, ताजाः नाशवन्तः खाद्याः, आपत्कालीन-चिकित्सा-सामग्री इत्यादयः प्रायः द्रुत-सुरक्षित-परिवहनार्थं विमानयानस्य उपरि अवलम्बन्ते

वर्तमानजटिलस्य नित्यं परिवर्तनशीलस्य च अन्तर्राष्ट्रीयस्थितौ विमानयानस्य अन्येषां परिवहनस्य च समन्वितः विकासः विशेषतया महत्त्वपूर्णः अस्ति । यथा, आपत्कालस्य प्राकृतिकविपदानां च प्रतिक्रियारूपेण विमानयानं शीघ्रमेव तत्कालं आवश्यकानि आपूर्तिं उपकरणानि च नियोक्तुं शक्नोति, रेलमार्गस्य, मार्गपरिवहनस्य च पूरकत्वेन, येन उद्धारकार्यस्य सुचारुप्रगतिः संयुक्तरूपेण सुनिश्चिता भवति

तदतिरिक्तं विज्ञानस्य प्रौद्योगिक्याः च निरन्तरं उन्नतिं नवीनतां च प्राप्य विमानयानस्य मालवाहनस्य च पद्धतयः, प्रकाराः च निरन्तरं परिवर्तन्ते ड्रोन्-मालवाहन-शीतशृङ्खला-वायुपरिवहनम् इत्यादीनां उदयमानप्रौद्योगिकीनां व्यावसायिकप्रतिमानानाञ्च उद्भवेन वायुयानस्य मालवाहनस्य च नूतनाः विकासस्य अवसराः प्राप्ताः तत्सह एतेषां नवीनतानां सम्पूर्णे परिवहन-उद्योगे अपि गहनः प्रभावः अभवत् ।

अद्यत्वे यथा यथा वैश्विकव्यापारः अधिकाधिकं समृद्धः भवति तथा तथा देशान्तरेषु आर्थिकविनिमयः अधिकः भवति, येन मालवाहनस्य कार्यक्षमतायाः गुणवत्तायाश्च अधिकानि आवश्यकतानि अग्रे स्थापयन्ति आधुनिकपरिवहनव्यवस्थायाः महत्त्वपूर्णभागत्वेन विमानमालवाहनस्य अन्येषां परिवहनविधानानां च एकीकरणं विकासश्च भविष्यस्य प्रवृत्तिः भविष्यति । अधिककुशलं बहुविधपरिवहनव्यवस्थां स्थापयित्वा विविधयानविधिलाभानां पूर्णक्रीडां दत्त्वा वयं मालस्य निर्विघ्नपरिवहनं प्राप्तुं शक्नुमः, परिवहनव्ययस्य न्यूनीकरणं कर्तुं, परिवहनदक्षतायां सुधारं कर्तुं, अर्थव्यवस्थायाः स्थायिविकासाय च दृढसमर्थनं दातुं शक्नुमः।

तत्सह, विमानयानस्य मालवाहनस्य च विकासः अपि प्रासंगिकनीतीनां समर्थनात् मार्गदर्शनात् च अविभाज्यः अस्ति । सर्वकारः विमानपरिवहनमूलसंरचनानिर्माणे निवेशं वर्धयितुं, वायुमालवाहनविपण्यस्य नियामकवातावरणं अनुकूलितुं, उचित औद्योगिकनीतयः निर्माय विमानपरिवहनमालवाहनउद्योगस्य स्वस्थविकासं प्रवर्धयितुं च शक्नोति।

संक्षेपेण यद्यपि परिवहनोद्योगे विमानमालवाहनं केवलं विशिष्टं क्षेत्रं भवति तथापि सम्पूर्णयानव्यवस्थायाः विकासेन आर्थिकसामाजिकविकासेन च तस्य निकटतया सम्बन्धः अस्ति केवलं एतत् सम्पर्कं पूर्णतया स्वीकृत्य, सहकार्यं सुदृढं कृत्वा, अभिनवविकासं प्रवर्धयित्वा एव वयं विमानपरिवहनस्य मालवाहनस्य च लाभानाम् उत्तमतया लाभं लब्धुं वैश्विक-अर्थव्यवस्थायाः समृद्धौ अधिकं योगदानं दातुं शक्नुमः |.