सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> "हवाई परिवहन मालवाहन तथा भारत-रूस स्थानीय मुद्रा निपटान तन्त्र के बीच संभावित अन्तरक्रिया"

"वायुपरिवहनमालवाहनस्य तथा भारतस्य रूसस्य च स्थानीयमुद्रा निपटानतन्त्रस्य सम्भाव्यपरस्परक्रियाः"।


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

1. अन्तर्राष्ट्रीयव्यापारे स्थानीयमुद्रानिपटानतन्त्रस्य प्रभावः

स्थानीयमुद्रानिपटानतन्त्रस्य विषये वार्तायां पुनः आरम्भः विस्तारश्च भारतस्य रूसस्य च द्विपक्षीयव्यापारस्य उदयानन्तरं भुक्तिसमस्यानां समाधानं कर्तुं उद्दिश्यते। परम्परागतरूपेण अन्तर्राष्ट्रीयव्यापारनिपटनं अमेरिकीडॉलर इत्यादिषु प्रमुखेषु अन्तर्राष्ट्रीयमुद्रासु निर्भरं भवति । परन्तु अमेरिकी-डॉलरस्य मध्यमुद्रारूपेण उपयोगेन निपटनं केषुचित् सन्दर्भेषु विनिमयदरस्य उतार-चढावस्य जोखिमं, व्यवहारव्ययस्य वर्धनं, निपटानप्रक्रियायाः जटिलतां च आनेतुं शक्नोति भारतस्य रूसस्य च केन्द्रीयबैङ्काः अमेरिकीडॉलरस्य उपरि अवलम्बनस्य स्थाने स्थानीयमुद्राणां मध्ये व्यापारसन्दर्भविनिमयदरं निर्धारयन्ति, येन द्विपक्षीयव्यापारे विनिमयदरजोखिमान् न्यूनीकर्तुं, निपटानदक्षतासु सुधारः, व्यापारः अधिकस्थिरः सुविधाजनकः च भविष्यति अस्मिन् तन्त्रे परिवर्तनेन द्वयोः देशयोः व्यापारे अधिका वृद्धिः भवितुम् अर्हति, मालस्य प्रवाहः वर्धते ।

2. विमानयानमालवाहनस्य माङ्गल्याः सम्भाव्यं वर्धनम्

भारतस्य रूसस्य च मध्ये स्थानीयमुद्रानिपटानतन्त्रस्य अनुकूलनेन द्विपक्षीयव्यापारस्य अधिकं प्रवर्धनं भविष्यति इति अपेक्षा अस्ति । द्वयोः देशयोः मध्ये अधिकाः मालाः प्रवहन्ति, येन प्रत्यक्षतया विमानपरिवहनमालसहितं परिवहनसेवानां माङ्गल्यं वर्धते । मालप्रकारस्य दृष्ट्या अधिकानि उच्चमूल्यवर्धितानि समयसंवेदनशीलाः च उत्पादाः भवितुम् अर्हन्ति ये विमानयानं चयनं कुर्वन्ति । यथा - इलेक्ट्रॉनिकसाधनं, परिशुद्धयन्त्राणि, ताजानि उत्पादनानि इत्यादयः । यतः विमानयानेन एतानि वस्तूनि शीघ्रं गन्तव्यस्थानेषु प्रदातुं शक्यन्ते, विपण्यस्य समये माङ्गल्यं च पूरयितुं शक्यते, तस्मात् मालस्य मूल्यं प्रतिस्पर्धा च निर्वाह्यते

3. विमानयानमालवाहनस्य व्ययस्य कार्यक्षमतायाः च विचारः

यद्यपि विमानयानस्य वेगस्य लाभः अस्ति तथापि तस्य व्ययः तुल्यकालिकरूपेण अधिकः भवति । भारत-रूस-व्यापारस्य वृद्धेः सन्दर्भे विमानपरिवहनकम्पनीनां परिचालनव्ययस्य अनुकूलनं करणीयम्, परिवहनस्य आवश्यकतां पूरयन् परिवहनदक्षतायां सुधारः च आवश्यकः एकतः मार्गानाम् तर्कसंगतरूपेण योजनां कृत्वा विमानस्य अधिग्रहणस्य दरं वर्धयित्वा यूनिट् परिवहनव्ययः न्यूनीकर्तुं शक्यते । अपरपक्षे मालस्य प्रसंस्करणसमयं न्यूनीकर्तुं सम्पूर्णपरिवहनप्रक्रियायाः कार्यक्षमतायाः उन्नयनार्थं च उन्नतरसदप्रौद्योगिक्याः प्रबन्धनपद्धतीनां च उपयोगः भवति एतेन न केवलं व्यापारवृद्ध्या आनितानां परिवहनस्य आवश्यकताः पूर्तयितुं शक्यन्ते, अपितु स्वकीया प्रतिस्पर्धात्मकतां लाभप्रदतां च निर्वाहयितुं शक्यते ।

4. विमानपरिवहनमालवाहनविषये नीतीनां नियमानाञ्च प्रभावः

भारत-रूसयोः मध्ये स्थानीयमुद्रानिपटानतन्त्रस्य समायोजनं द्वयोः देशयोः नीतिस्तरस्य सकारात्मकं कदमः अस्ति । परन्तु विमानमालपरिवहनं अपि राष्ट्रियनीतिविनियमानाम् व्यापकबाधायाः अधीनम् अस्ति । यथा, विमानयानस्य सुरक्षामानकाः, मालस्य आयातनिर्यातस्य नियामकनीतयः, पर्यावरणसंरक्षणस्य आवश्यकताः इत्यादयः । एतेषु नीतयः नियमेषु च परिवर्तनस्य प्रत्यक्षः प्रभावः विमानयानकम्पनीनां कार्येषु भवितुम् अर्हति । यथा यथा भारत-रूस-व्यापारसम्बन्धाः सुदृढाः भवन्ति तथा तथा द्वयोः पक्षयोः प्रासंगिकनीतिषु अधिकं समन्वयं कृत्वा विमानयानस्य मालवाहनस्य च अधिकं अनुकूलं वातावरणं निर्मातुं शक्यते। परन्तु तत्सहकालं विश्वस्य अन्यदेशानां नीतिषु परिवर्तनं सम्भाव्यव्यापारसंरक्षणप्रवृत्तिषु च अस्माभिः ध्यानं दातव्यं, प्रतिक्रियारणनीतयः च पूर्वमेव सज्जीकर्तुं आवश्यकाः |.

5. विमानयानस्य मालवाहनस्य च प्रौद्योगिकी नवीनतायाः भूमिका

भारत-रूस-व्यापारस्य वृद्ध्या आनितानां परिवहन-आवश्यकतानां अनुकूलतां प्राप्तुं विमान-परिवहन-उद्योगेन प्रौद्योगिकी-नवीनीकरणस्य निरन्तरं प्रचारस्य आवश्यकता वर्तते |. विमाननिर्माणस्य दृष्ट्या वयं परिचालनव्ययस्य न्यूनीकरणाय परिवहनक्षमतायाः उन्नयनार्थं च बृहत्तरमालवाहकक्षमतायुक्तानि अधिक ऊर्जा-कुशलमाडलं विकसयामः |. तस्मिन् एव काले मालस्य वास्तविकसमयनिरीक्षणस्य साकारीकरणाय, परिवहनमार्गनियोजनस्य अनुकूलनार्थं, विपण्यमागधस्य पूर्वानुमानं कर्तुं, विपण्यमागधायाः पूर्वानुमानं कर्तुं, इन्टरनेट् आफ् थिंग्स, बिग डाटा, आर्टिफिशियल इन्टेलिजेन्स् इत्यादीनां प्रौद्योगिकीनां उपयोगः भवति एते प्रौद्योगिकी नवीनताः न केवलं विमानपरिवहनमालस्य सेवागुणवत्तायां सुधारं कर्तुं शक्नुवन्ति, अपितु विभिन्नपरिवर्तनानां प्रतिक्रियायै उद्योगस्य लचीलतां अनुकूलतां च वर्धयितुं शक्नुवन्ति।

6. विपण्यप्रतिस्पर्धायाः सहकार्यस्य च प्रतिमाने परिवर्तनम्

यथा यथा भारत-रूस-व्यापारस्य विकासः भवति तथा तथा वायुयान-माल-विपण्यस्य प्रतिस्पर्धात्मकं परिदृश्यं परिवर्तयितुं शक्नोति । विद्यमानाः विमानपरिवहनकम्पनयः अधिकविपणनावकाशानां प्रतिस्पर्धात्मकदबावानां च सामना करिष्यन्ति। नूतनाः क्रीडकाः विपण्यां प्रविष्टुं शक्नुवन्ति, येन स्पर्धा वर्धते । अस्मिन् सन्दर्भे उद्यमानाम् सहकार्यम् अपि विशेषतया महत्त्वपूर्णं जातम् । गठबन्धन-सङ्केत-साझेदारी-इत्यादीनां सहकार-पद्धतीनां माध्यमेन विमान-परिवहन-कम्पनयः संसाधनानाम् एकीकरणं कर्तुं, मार्ग-जालस्य अनुकूलनं कर्तुं, विपण्य-चुनौत्यस्य परिवर्तनस्य च संयुक्तरूपेण प्रतिक्रियां दातुं शक्नुवन्ति तस्मिन् एव काले अन्यैः परिवहनविधिभिः (यथा रेलमार्गः, समुद्रपरिवहनं च) सह सम्पर्कः, सहकार्यं च भिन्नग्राहकानाम् आवश्यकतानां पूर्तये अधिककुशलव्यापकयानव्यवस्थायाः निर्माणे अपि सहायकं भविष्यति

7. विमानयानस्य मालवाहनसम्बद्धानां च उद्योगानां प्रचारः

भारत-रूस-व्यापारस्य वृद्धिः, स्थानीयमुद्रा-निपटान-तन्त्रस्य समायोजनं च न केवलं वायुयान-मालवाहन-उद्योगं प्रत्यक्षतया प्रभावितं करिष्यति, अपितु तत्सम्बद्धानां उद्योगानां विकासं अपि चालयिष्यति |. यथा - विमाननरसदनिकुञ्जानां निर्माणं, मालवाहकपैकेजिंग्-गोदामसेवानां वर्धिता माङ्गलिका, मालवाहन-उद्योगस्य व्यापारविस्तारः च एतेषां सम्बद्धानां उद्योगानां समन्वितविकासः अधिकपूर्णा औद्योगिकशृङ्खलां निर्मास्यति, विमानपरिवहनस्य मालवाहनस्य च सशक्तं समर्थनं च प्रदास्यति।

8. सारांशः

सारांशतः भारतस्य रूसस्य च केन्द्रीयबैङ्कैः स्वस्थानीयमुद्रानिपटानतन्त्रस्य विस्तारार्थं पुनः वार्ता आरब्धा यद्यपि मुख्यतया वित्तीयक्षेत्रे तस्य प्रत्यक्षः प्रभावः भवति तथापि व्यापारस्य प्रवर्धनद्वारा विमानयानस्य मालवाहनस्य च परोक्षरूपेण लाभः आनयिष्यति।